________________
बन्धशतक प्रकरणम्
मिच्छत्तसोल एत्थं सोलसकम्मत्थयम्मि जा उत्ता । मिच्छत्तपच्चयाओ तब्भावे चेव बज्झति ॥७३९॥ तस्साभावम्मि सासणाइठाणेसु नेव बज्झति । सेसं तु पच्चयतिगं होइ परं किंतु तं गोणं ॥ ७४०॥ दुप्पच्चयपणतीसं तत्थय पणवीससासणे पयडी । दस अविरयम्मि मिलिया पणतीसं ता दुपच्चइया ॥ ७४१ ॥ मिच्छो बंधइ मिच्छत्त पच्चया सासणाइसुं एवं । बज्झते ई अविरइपच्चइया ताउ विहयंति ॥ ७४२ ॥ अविरयहेत्ताओ से पच्चयदुगंति इहगोणं । तब्भावंमि किर उत्तरत्थ बंधा अभावाओ ||७४३ || सेसा सव्वाओ विय तिपच्चया मिच्छअविरएसुं च । सकसाएसु य सव्वेसु सुहुमठाणावसाणेसु ॥७४४ ॥ मिच्छाविरयकसाया हेउतिगसंभवोत्थि तहि बंधो । उवसंताइसु केवलजोगप्पभवो जइवि बंधो || ७४५ ।। अत्थि तहावि विवक्खा एत्थं न कया अओ इहं भणियं । सेसा तिपच्चया खलु तित्थयराहार पुण हेऊ ॥७४६ ॥ सम्मत्तगुणनिमित्तं तित्थयरं एवमाइवुच्चं पि । भणियं अओ उ भणियं तित्थयराहारवज्जाओ || ७४७॥ चउपच्चओ बंधो पभिईगाहाहिं बंधदारम्मि । पुव्वि गुणठाणेसुं पवन्निया पच्चया इह उ || ७४८ ॥
पयडी आसज्ज इमे विचितियातो न एत्थ पुणउत्तं । विन्नेयं तह पयडी पच्चयकहणेण तासि पि ॥७४९॥ जे अणुभाग सिं पि पच्चया ते वि चेव दट्ठव्वा । पयडीणणुभागाणं एगत्ताओ इमं नेयं ॥७५०॥
Po
Á Â Â Â Â Â Â Â Â
गा.-८४
२५८