________________
बन्धशतक प्रकरणम्
भणियं पच्चयदारं विवागदारं पि संपयं भणिमो । एत्थ इमा पयडीओ चउहा विवागा हवंतेवं ॥ ७५१ ।। पुग्गलविवागिणीओ भवखेत्तविवागिजियविवागीओ । तेहिं पंचयअगुरुलहूपभिईगाहाण जुयलेण ॥७५२॥ पुग्गलविवागिणीओ भणिही आऊणिमाए गाहाए । भवखेत्तजियविवागीण भणिहिही किंचि वि सरूवं ॥७५३॥ उक्तं प्रत्ययद्वारम् । साम्प्रतं विपाकान् विभागतो दर्शयन्नाह—
पंचग छत्तिय छप्पंच दुन्नि पंच य हवंति अट्ठेव । सरिराई फासंता, पयडीओ आणुपुवीए ॥८५॥ अगुरुलहुपराघायोवघायउज्जोवआयवनिमेणं । पत्तेयथिरसुभेयरनामाणि य पोग्गलविवागा ॥८६॥
शरीराद्याः स्पर्शपर्यन्ताः शरीरसंस्थानाङ्गोपाङ्गसंहननवर्णगन्धरसस्पर्शलक्षणा अष्टौ पिण्डप्रकृतयो भवन्तीति पूर्वार्द्ध क्रिया । | कथम्भूता भवन्तीत्याह - पुद्गलविपाका इत्युत्तरगाथान्ते सम्बन्धः । उत्तरभेदानाश्रित्य कियद्भेदाः सन्त्यस्ताः पुद्गलविपाका | भवन्तीत्याह- 'पंचगे 'त्यादि आनुपूर्व्या यथासङ्ख्यं पञ्चकादिभेदा इत्यर्थः । एतदुक्तं भवति पञ्च शरीराणि षट् संस्थानानि,
गा.-८५
८६
२५९