________________
गा.-४०
बन्धशतकप्रकरणम्
साइगाहाए सायाइ वन्नणा मूलपयडिबंधस्स । उत्तरड्यगाहाए उत्तरपयडीण सा नेया ॥२०५॥ तह मूलपयडिबंधो बंधठाणेसु भूयकाराइ । वन्नणया चत्तारि य इमाए गाहाए नायव्वा ॥२०६॥ एगादहिगे गाहा अन्नकइ कयत्ति होइ नायव्वा । उत्तरपयडिसु बंधट्ठाणेसुं भूयकाराइ ॥२०७॥ वन्नणया तिन्नि दसिच्चाईगाहाए तह य सव्वासिं । एमाईगाहाणं जुयलेणं बंधसामित्तं ॥२०८॥ भणियं सोलस इच्चाइ गाहपणगेण बंधवुच्छेओ । पयडीण गुणेसुं वन्निओ त्ति ओहेण अह भणइ ॥२०९।। गइयाइसु गाहाए मग्गणठाणेसु बंधसामित्तं । अइदे( स्स )नियमहो नाणस्सेमाइ गाहाणं ॥२१०॥ जुयलस्स उ भावत्थो कम्मत्थयवित्तिओ फुडं नेओ । तदेवं मूलोत्तरप्रकृतिबन्धवर्णनेन सामान्यतः प्रकृतिबन्ध उक्तः । सामान्येनोक्तमपि च वस्त्वशेषविशेषविचारणामन्तरेण सम्यङ् निश्चेतुं न शक्यतेऽतो मूलोत्तरप्रकृतिभेदभिन्न प्रकृतिबन्धमेव साधनादिध्रुवाध्रुवप्रकारैर्विचारयन्पूर्वं तावन्मूलप्रकृतिबन्धमाश्रित्याह
साइअणाईधुवअद्धवो य बंधो उ कम्मछक्कस्स । तइए साइगसेसो, अणाइधुवसेसओ आऊ ॥४०॥