SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ गा.-२-३ बन्धशतकप्रकरणम् 'कम्मविवागा कम्मणमट्ठविहविचित्तकम्मनिष्फन्नं । सव्वेसि सरीराणं कारणभूयं मुणेयव्वं ॥१॥ कार्मणमेव कायस्तेन योगः कार्मणकाययोगः । तदेवं पञ्चदशापि योगाः प्ररूपिताः । विधानं विधिरिति विधिशब्दो भेदवचनः प्रत्येकं योज्यते, स च योजित एव । एते चोपयोगविधयो योगविधयश्च येषु जीवगुणस्थानकेषु अभिधास्यन्ते, तेषां भावार्थोऽनन्तरमेव वक्ष्यत इति नेह प्रतन्यते । होइ जह त्ति इत्यत्र स एव बन्धो विशेषहेतुभिर्ज्ञानप्रत्यनीकतादिभिर्यथा भवति, तथा पडणीयंतराए इत्यादिना सभावार्थं वक्ष्यते । जेसु ठाणेसु त्ति एतदनन्तरगाथया' योजितमेव ।। साम्प्रतं बन्धादीनां भावार्थ उच्यते-तत्र मिथ्यात्वादिभिर्बन्धहेतुभिरञ्जनचूर्णपूर्णसमुद्गकवन्निरन्तरं पुद्गलनिचिते लोके कर्मयोग्यवर्गणापुद्गलैरात्मनो वन्य:पिण्डवदन्योन्यानुगमपरिणामात्मकः सम्बन्धो बन्धः । तेषामेव यथा स्वस्थितिबद्धानां कर्मपुद्गलानामपवर्त्तनादिकरणविशेषतः स्वभावतो वोदयसमयप्राप्तानां विपाकवेदनमुदयः । तेषामेव कर्मपुद्गलानामकालप्राप्तानामुदयावलिकातीतानां जीवसामर्थ्यविशेषादुदयावलिकायां प्रवेशनमुदीरणा, शेषयोजना कृतैव । बंधविहाणे य त्ति बन्धस्य विधानं भेदः प्रकृत्यादिलक्षणः । अत्र च मोदकदृष्टान्तं वर्णयन्ति । यथा वातापहर्तृद्रव्य१. कर्मविपाकात् कार्मणमष्टविधविचित्रकर्मनिष्पन्नम् । सर्वेषां शरीराणां कारणभूतं ज्ञातव्यम् ॥१॥ २. 'गाथायां' इत्यपि । ३. अतीतानां रहितानामित्यर्थः ।
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy