SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ केन्द्रियप्रायोग्यान्येतानि न बध्नन्त्येवेति तन्निषेधः । तिर्यङ्मनुष्यास्त्वेतावति सङ्क्लेशे वर्त्तमाना एतद्बन्धमतिक्रम्य नरकप्रकरणम्प्रायोग्यमेव बध्नन्तीति तेषामपि निषेधः । ईशानान्तास्तु देवाः सर्वसङ्क्लिष्टा अप्येकेन्द्रियप्रायोग्यमेव बध्नन्त्यतस्त एव प्रस्तुतप्रकृतित्रयस्य विंशतिसागरोपमकोटीकोटिलक्षणामुत्कृष्टस्थितिं बध्नन्तीति गाथार्थः ॥६१॥ बन्धशतक भा० निरयतिरिनराउतिगं वेडव्वियछक्कविगलतियगं च । सुहुमं अपज्जसाहारणं च एया उपन्नरस ॥ ४२१ ॥ तिरिदुगओरालदुगं छेवट्टुज्जोय होइ छक्कं तु । एगिंदियथावरगं आयावं हुंति तिन्नेव ॥४२२॥ पन्नरसाणुक्कोसं ठिङ्गं निबंधंति तिरिनरा एव । नो निरयसुरा ते जेण तिरियमणुयाउयदुगं ति ॥४२३॥ मोत्तुं तेरस अन्ना पयडी भवपच्चया न बंधंति । तिरिनरआऊणं पि य उक्कोसठिई तिकोसेसु ॥४२४॥ संभवइ तिपल्लोवमआउसु तत्थ वि य देवनेरइया । भवपच्चयओ नो जंति तेण एसिंपि नो बंधो ॥४२५॥ तिरिमणुया मिच्छा पुव्व - कोडिआऊ विसुद्धया किंचि । आऊयतिभागपभिइ आइमसमयंमि वट्टंता ॥४२६ ॥ उक्कोसठियं तिरिमणुयाउं (वा) बंधयंति एएवि । किंचि किलिट्ठा किंची मिच्छा बंधंति नरयाउं ॥ ४२७ ॥ तिरिदुगविउव्वियदुगं बंधंति इमे वि अइवसंकिट्ठा । तप्पा ओगकिलिट्ठा बंधंती सुहुमविगलतिगं ॥ ४२८ ॥ तज्जोगसंकिलिट्ठा बंधंती सुरदुगं पि उक्कोसं । तिरिमणुयभावणेसा अह सुरनरएसु किमि ॥४२९ ॥ गा.६१ १८८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy