SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ गा.-३९ बन्धशतकप्रकरणम् AA सम्बंधित्वेन पश्यति । जीतकल्पभाष्येऽपि चोक्तम् 'कालं उज्जमई जहन्न उक्कोसए वि पलियस्स । भागमसंखेज्जइमं अतीयएस्सेव कालदुगे ॥१॥ जाणइ पासइ ते ऊ मणिज्जमाणे उ सण्णिजीवाणं । ते चेव य विउलमई वितिमिरसुद्धे उ जाणइ य ॥२॥ ___'ते उ त्ति' ताननन्तप्रादेशिकानन्तर्मन:परिणतस्कन्धानिति तत्रानुवर्तमानं सम्बध्यत इत्यलं विस्तरेण, तत्त्वं तु केवलिनो | विदन्तीति । द्रव्यतोऽपि च तान्येव । भावतस्तु तत्पर्यायश्चिन्तनानुगुणपरिणतिरूपा ऋजुमतेविषयः, चिन्तनीयं तु बाह्यमधू मूर्तममूर्तं वा त्रिकालगोचरमप्यनुमानादेव जानाति, न साक्षात्, यतः-"एतत्परिणतान्येतान्येतानि मनोद्रव्याणि तत एतदन्यानुपपत्तेरयमनेनार्थश्चिन्तितः" इति लेखाक्षरदर्शनात्, तदुक्तार्थमिव प्रत्यक्षीकृतमनोद्रव्येभ्यश्चिन्त्यमर्थमनुमिमीते । स चैवं बाह्याभ्यन्तररूपो द्विविधोऽपि विषयः स्फुटतरो बहुतरश्च विपुलमतेविषयत्वेनावसेयः । तदेवमेतयोर्द्वयोरपि मनःपर्यायज्ञानभेदयोर्यदावरणस्वभावं कर्म तन्मनःपयोयज्ञानावरणम् । तथा केवलमेकमसहायमसाधारणमनन्तमपरिशेषं वोच्यते । तत्रैकं तद्भावे शेषछाद्मस्थिकज्ञानदर्शनाभावात्, असहायं त्विन्द्रियमनःकृतसाहाय्यनिरपेक्षत्वेनार्थपरिच्छेदात्, असाधारणं त्वनन्यसदृशत्वात्, अनन्तं त्वपर्यवसितकालावस्थायित्वात्, १. कालत ऋजुमतिर्जघन्योत्कृष्टेऽपि पल्योपमस्य । भागमसङ्ख्येयमतीतैष्ये वा कालद्विके ॥१॥ जानाति पश्यति तान् तु मन्यमानान्तु सज्ञिजीवानाम् । तानेव विपुलमतिः वितिमिरशुद्धान्तु जानाति च ॥२॥ ११२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy