SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् इदानीं देवायुषः प्राह अणुवमव्वयि बालतवाकामनिज्जराए य । देवाउयं निबंधइ सम्मद्दिट्ठी उ जो जीवो ॥२३॥ अणुव्रतग्रहणेन देशविरतः श्रावकः सूचितः । स चाविराधितविरतिगुणो देवायुर्नितरां बध्नातीति योगः । महाव्रतग्रहणेन तु सरागसंयतो गृहीतः, सोऽपि देवायुर्बध्नाति । वीतरागस्त्वतिविशुद्धत्वादायुर्न बध्नात्येव, घोलनापरिणाम एव तस्य बध्यमानत्वादिति । बालतपोग्रहणेन त्वनधिगतपरमार्थस्वभावा अज्ञानपूर्वक निर्वर्त्तिततपःप्रभृतिकष्टविशेषा मिथ्यादृष्टयो गृह्यन्ते । एतेऽप्यात्मगुणानुरूपं किञ्चिद्देवायुर्बध्नन्ति न तु सम्यदृष्टिवद्विशिष्टमिति । तथा अकामस्य अनिच्छतो निर्जराकर्मविचटनमकामनिर्जरा तया च । एतदुक्तं भवति अकामतण्हाए अकामछुहाए अकामबंभचेरवासेण अकाममसीयायवदंसमसगअण्हाणगसेयजल्लमलपंकपरिग्गहेण दीहरोगचारगनिरोहबंधनणयाए गिरितरुसिहरनिवडणयाए जलजलणपवेसअणसणाइहि य' १. अकामतृष्णयाऽकामक्षुधयाऽ कामब्रह्मचर्यवासेनाऽकामशीतातपदंशमशकाऽस्नानकस्वेदजलमलपङ्कपरिग्रहेण दीर्घरोगचारक निरोधबंध्नननतया गिरितरूशिखरनिपतनया जलज्वलनप्रवेशनानशनादिभिश्च । गा.-२३ ८०
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy