________________
गा.-९९
बन्धशतकप्रकरणम्
बझंते तिरियाण उ तित्थयराहारसंभवो नत्थि । बंधं तो किर तेसुं लब्भंते अप्पभागाओ ॥९७८॥ इगतीसा वि य बंधा सुरगइजोगा उ संजयस्सेव । हुंती जहुत्तवीरियअभावओ ते वि नो गेज्झा ॥९८०॥ सुरगइजोगा नामे अन्ने बंधा वि संति नो केइ । इयपरिभाविय इगतीस (इगुणतीस) बंधगस्सेव मणुयस्स ॥९८१॥ गहणं कयंति तिरिओ पज्जअसन्नी उ सुरगईजोगा । एयं पयडिचउक्कं बंधइ नवरं तहिं विरियं ॥९८२॥ बहुगं तेण न गेज्झो जेणं अप्पज्जसन्निजोगा उ । जोगो पज्जत्तासन्निस्स उ खुड्डोवि असंखगुणो ॥९८३॥ सुहुमो भवे सेसा इमस्स वयणस्स उ एस भावत्थो । पत्थुयगाहुत्ताणं पयडीण इगारसाणं जा ॥९८४॥ सेसा नवुत्तरस्सयरूवा पयडीउ आसज्ज । सुहुमो निगोयजीवो अप्पज्जो अप्पविरिओ य ॥९८५॥ भवपढमगसमयम्मी पवट्टमाणो उ बंधगो होइ । जहन्नाण पएसाणं अज्झाहारो इमो कज्जो ॥९८६॥ पयडीण बंधभावा सव्वासिं सव्वअप्पविरियस्स । एत्थेव य सब्भावा एसो बंधाइमो होइ ॥९८७॥ सत्तरस सुहुमप्पभिई गाहाचउगं इमं समक्खायं । तब्भणणाओ एस पएसाण गहणविहीदारं ॥९८८॥
अह पयडीण ठिईणं अणुभागाणं तहा पएसाणं । बंधं कुणंति जीवा हेऊहिं जेहिं ते भणिमो ॥९८९॥ अत्राह-ननूक्तो भवद्भिः कर्मप्रदेशादानविध्यादिभिः द्वारैः स्वरूपतः प्रदेशबन्धः परं कस्माद्धेतोरमुं जीवः करोतीति वक्तव्यमिति प्रश्नमाशय प्रदेशबन्धस्य प्रसङ्गतः पूर्वोक्तानां प्रकृतिस्थित्यनुभागानां च हेतून्निरूपयन्नाह
३११