________________
बन्धशतक प्रकरणम्
निद्दापयलुवघाया हासचउक्कं च हुंति एक्कारा । बारसकसाय मिच्छं थीणतिगं सोलसा एए ॥ ६११ ॥ अपमत्तपमत्तगुणे दुगं दुगं हवइ तत्थ किर कमसो । नेयमाहारयजुयलं अरईसोगो य ई जुयलं ॥६१२॥ विगलतिगं वेडव्वियछक्कं सुहुमतिगआउगचउक्कं । सोलसुरलदुउजोयं तिन्नी नीतिरिदुगं तिन्नि ॥६१३॥ पंचिदियजाइतेयगकम्मं गुरुलहुपसत्थवन्नाई । चउगं परघूसासं तसाइचउगं सनिम्माणं ॥६१४॥ पन्नरसेए भणिया इत्थी य नपुंसगं च दो एए । सायासायं थिरसुभजसजुयला हुंति अट्ठे ॥६१५॥ मणुदुगविहगदुगुच्चं सुभगसुस्सरअएज्जजुयलाई । संघयणा संठाणा सव्वेवि य एस तेवीसा ॥६१६॥ अंते मंदणुभागं विहेइ एया हि असुभपयडीओ । एयासि अइविसुद्धो मंदणुभागो किल विइ ॥ ६१७॥ पत्थुयपयडीबंधे एसेव विसुद्धओ इमो होऊ । एत्थुत्तरे वि नेओ पण एक्कारा उ सुगमाओं ॥६१८॥ सोलसमंदणुभाग संजमगुणपत्थिओ जयइ सुत्ते । अत्थि पयं तस्सत्थो पव्वज्जं संगहिउकामो ॥६१९॥ मिच्छो वा विरओ वा विरयाविरओ व पकरई तत्थ । मिच्छअणबंधिथीणतिगिति च अट्ठण्ह पयडीणं ॥ ६२० ॥ सुविसुद्धमिच्छदिट्ठीणंतरसमयंमि संजमं सम्मं । जुगवं पि गहिउकामो मंदणुभागाओ पकरेइ ॥ ६२१ ॥ ऊ स एव अविरयदिट्ठी बीतियकसायचउगस्स । तइयकसायचउगस्स देसजई अंतगो बंधं ॥ ६२२ ॥
गा.-७५
२३१