SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ गा.-१०६ बन्धशतकप्रकरणम् कम्मस्स पगरिसेणं वाओ भणणं ति जत्थ तं भणियं । कम्मपवायं कम्मप्पयडिसुयं तंपि गरुयत्ता ॥११०६॥ सागरमिव तस्सेगो बंधसमासो निसंदमेत्तो उ । भणिओ इई संबंधो अह गव्वं परिहरिउकामो य ॥११०७॥ इदानीमाचार्य एवात्मनो गर्वं परिजिहीर्घर्मत्तोऽप्यन्ये निपुणमतयो जिनशासनेऽनेकशः सन्तीति दर्शयितुं छद्मस्थस्य बुद्धिः कदाचिदन्यथापि भवतीत्येतच्च प्रचिकटयिषुराह बंधविहाणसमासो रइओ अप्पसुयमंदमइणा उ । तं बंधमोक्खनिउणा पूरेऊणं परिकहिंतु ॥१०६॥ बन्धस्य प्रकृत्यादेः, विधानानि-भेदाः, तेषां समासः-सक्षेपः, उक्तविधिना रचितो ग्रथितो मयेति गम्यते । कथंभूतेन मयेत्याह-'अप्पसुय'त्ति प्रसिद्धशब्दार्थोऽल्पश्रुतेन, तथाभूतोऽपि कश्चित् प्रज्ञया तीक्ष्णो भवतीत्याह-मन्दमतिना च ततो विज्ञापयाम्यहं तं मदुक्तं बन्धसमासं सिद्धान्तभणितात् तद्वैपरीत्यसम्भवे ऊनातिरिक्तसंभवे च 'बंध मोक्खनिउण'त्ति बन्धःउक्तस्वरूपः, मोक्षः बन्धाभावस्वरूपस्तत्र निपुणाः जिनवचनान्तस्तत्त्वकुशलाः पूरयित्वा समञ्जसं कृत्वा, शिष्येभ्यः परिकथयन्तु-प्ररूपयन्त्विति गाथार्थः ॥१०६॥ भा० पगरणकत्ता पभणइ बंधविहाणप्पयाइया गाहा । सा सुगमा नवरं पुण बंधविहाणा उ बंधस्स ॥११०८॥ की.44 ३३४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy