________________
गा.-५४
बन्धशतकप्रकरणम्
सर्वसङ्क्लिष्टमिथ्यादृष्टि पर्याप्तसज्ञिपञ्चेन्द्रियस्य लभ्यते, स चानुत्कृष्टबन्धादवतीर्य कदाचिदेव बध्यते, न सर्वदेति सादिः, अन्तर्मुहूर्ताच्च परं नियमादनुत्कृष्टं बध्नताऽसौ निवर्त्तते इत्यध्रुवः । उत्कृष्टाच्च प्रतिपत्यानुत्कृष्टं बनातीत्यनुत्कृष्टोऽपि सादिस्ततः परं जघन्यतोऽन्तर्मुहूर्तेनोत्कृष्टतस्त्वनन्तोत्सर्पिण्यवसर्पिणीपर्यन्ते पुनरुत्कृष्टं बध्नाति, अतोऽनुत्कृष्टो निवर्त्तत इत्येवमुत्कृष्टेष्वनुत्कृष्टेषु जीवाः परिभ्रमन्तीति द्वयोरपि अनादिध्रुवत्वासम्भवः । 'आउचउक्के वि दु विगप्यो 'त्ति आयुषः सम्बन्धि यद्बन्धमाश्रित्य चतुष्कं जघन्याजघन्योत्कृष्टानुत्कृष्टलक्षणम् । तत्र चतुष्कोऽपि द्विविकल्पः सादिरध्रुवश्च बन्धो भवतीत्यर्थः । आयुषो हि जघन्यादिर्बन्धो वेद्यमानायुषस्त्रिभागादौ प्रतिनियतकाल एव बध्यमानत्वात् सादिरन्तर्मुहूर्ताच्च परमवश्यमुपरमत इत्यध्रुव इति गाथार्थः ॥५४॥ भा० इह ठिइबंधो चउहा जहन्नअजहन्नुकोस्सऽणुक्कोसो । तत्थ जहन्नो जत्तो ( न )न्नो बंधो त्ति( स्थ )हीणयरो ॥३७७॥
नो(तो) समयमाइ किच्चा उक्कोसा आरओ उ अजहन्नो । तह जत्तो नो बंधो गरुओ अत्थी स उक्कोसो ॥३७८॥ जो समयहाणिमाई जा हीणो ताव हो अणुक्कोसो । तत्थ य सन्नादुगेण विगहिया सव्वे टिइविसेसा ॥३७९॥ मोहाउवज्जछकम्मगस्स खवगो दसमगुणा अंते । बंधेइ जहन्नठिई मोहस्स उ खवगनवमगुणी ॥३८०॥ अंते उ जहन्नठिई बंधइ एया परो य अजहन्नो । उवसमसेणीए वि हु जहण्णखवगा उ उवसमगो ॥३८१॥ किर होइ दुगुणबंधो तो उवसंतो अबंधगो होउ । अजहन्नबंधस्स जया पडिय पुणो सत्तकम्माइं ॥३८२॥ बंधेणं अजहन्नेण बंधई तोऽजहन्न इह साई । होई बंधच्छेयाणंतरयं बज्झमाणत्ता ॥३८३॥
१७४