________________
गा.-४३
बन्धशतकप्रकरणम्
नामकम्मस्स तणुयाण पणवीसेसा वि होइ छव्वीसा । उज्जोयआयवाणं एगयरप्पयडिखेवम्मि ॥२७५॥ सा पज्जिगिदिजोग्गे बज्झइ नन्नजीअपाओग्गा । तत्थोववायजोगा जीवा तब्बंधगा नेया ॥२७६॥ देवगइतयणुपुव्वी पणिंदिजाई विउव्वियदुगं च । समचउरं ऊसासं परघायपसत्त्थविहगगई ॥२७७॥ तसबायरपज्जत्तं पत्तेयं तह थिराण अथिराणं । सुभअसुभजसजसाणं अन्नयरं सुभगसुस्सरयं ॥२७८॥
आएज्जमि गुणवीसं धुवबंधी नवजुयाउ अडवीसं । तिरिमणुयाउ विसुद्धा बंधंती देवभवजोग्गं ॥२७९॥ तित्थयरबंधखेवे एगुणतीसं हवंति तं च पुणो । बद्धं तित्थयरकम्म सम्मदिट्ठी नरा चेव ॥२८०॥ देवगईए जोगं बंधती अन्नहावि गुणतीसा । तिरिपंचिंदियपज्जत्तजोग्गिया बज्झई उ जहा ॥२८१॥ तत्थ य पज्जेगिदियपाओगा पंचवीसई जा उ । भणिया तम्मज्झे उरलअंगुवंगंमि खित्तम्मि ॥२८२॥ संघयणसरविहायोगइसुं अन्नयरएसुं खित्तेसु । सा हवइ नवरमेगिदिजाइठाणम्मि पंचिंदी ॥२८३॥ थावरठाणंमि तसं भणियव्वं इन्हि तीसई भणिमो । सा य पुव्वुताअट्ठावीसइमज्झम्मि हारदुगे ॥२८४॥ खित्तम्मि होइ नवरं थिरसुभजसकित्तिओ य भणियव्वा । तो पडिवक्खो अबंधगो उ पईए य अपमत्तो ॥२८५॥ तह य नियट्टिगुणी अहव कोइ जीवो उ बद्धतित्थयरो । दिवि उप्पन्नो पुणरवि उववज्जिस्सइ मणुस्सेसुं ॥२८६॥
१५०