________________
गा.-४३
बन्धशतकप्रकरणम्
नरगइजोगं तित्थेण संजुयं तीसई सुरो बंधे । तं च इमं मणुयदुगं पणिदजाईउरलजुयलं ॥२८७।। समचउरवज्जरिसहं परघूसासं पसत्थविहगगई । तसचउगं थिरसुभजसजुयलन्नयरं च किर एगं ॥२८८॥ सूसरसुभगाएज्जं तित्थं इगवीसमेव पयडीओ । धुवबंधिणीहिं सहिया तीसं एत्तो उ इगतीसं ॥२८९॥ सा सुरगइपाओग्गा आहारगजुयलजुत्तया जा उ । पुव्वं भणिया तीसं तम्मज्झे तित्थपक्खेवे ॥२९०॥ इगतीसा हवई तं अपमत्तजई तहा अपुव्वो वि । किं पी भागं जाव उ सुरगइजोग्गं पबंधेइ ॥२९१॥ बंधंती एगविहं अपमत्ताई उ तिन्नि जसकित्ती । बंधंति सरूवेणं न य कस्सइ चेव पाओगं ॥२९२॥ देवगईजोग्गो वि हु बंधो अट्ठमगुणम्मि वोच्छिन्नो । इय संखेवा नामे अट्ठ वि ठाणाणि भणियाणि ॥२९३॥ एत्थ य भूयग्गारो इइ सुत्ते किड य उवलक्खणओ । संगहियं दट्ठव्वं एत्थं सेसंपि बंधतिगं ॥२९४॥ छन्भूयगार बंधा सत्तेव हवंति अप्पयरबंधा । तिन्निव्वत्तगबंधा अवट्ठिया अट्ठ नामम्मि ॥२९५।। एत्थ य भूयक्कारप्पयरावट्ठियगबंधभावणिया । पुव्वगमेणं नेया नवरं किंची पवक्खामि ॥२९६॥ नामस्स बंधट्ठाणेसु अडसु सत्तंतरेसु हुँति छऊ । वुड्डीए भूयगार इगेगतीसाए अंतरए ॥२९७॥ जसमेगविहं बंधियसेणीओ पडिय पुव्वकरणम्मि । इगतीसं बंधतस्स भूयगारो उ जो होइ ॥२९८॥