________________
गा.-९३
बन्धशतकप्रकरणम्
एवं उक्किट्ठअणुकिट्ठएसु दोसु वि पएसबंधेसु । साइअद्धवरूवा दोवि विगप्पा भवंतेवं ॥८०२॥ जह सुहुमनिगोयाइसु एत्थं जीवाण संसरंताण । अजहन्न जहन्नबंधा एत्थेवाणंतरं छन्हें ॥८०३॥ कम्माणं परिकहिया तहेव मोहे वि निव्विसेसेणं । विन्नेया दुविगप्पा आउं पुण अधुवबंधता ॥८०४॥ उक्किट्ठाई चउविहपएसबंधं पि साइअधुवेहिं । दोहि विगप्पेहि जुयं जीवाण बंधंति संसारे ॥८०५॥
सायाइपरूवण त्तिय मूलपयडीण छण्हगाहाए । भणिया संपइ उत्तरपयडीणं सा परूवेइ ॥८०६॥ तदेवं कृता मूलप्रकृतीनां साद्यादिप्ररूपणा, साम्प्रतं उत्तरप्रकृतीनां तामाह
तीसण्हमणुक्कोसो उत्तरपयडीसु चउविहो बंधो ।
सेसतिगे दुविगप्पो सेसासु चउविगप्पो वि ॥१३॥ ज्ञानावरणपञ्चकस्त्यानद्धित्रिकवर्जदर्शनावरणषट्कानन्तानुबन्धिवर्जकषायद्वादशकभयजुगुप्सान्तरायपञ्चकलक्षणानामुत्तरप्रकृतिषु मध्ये त्रिंशतः प्रकृतीनामप्यनुत्कृष्टो बन्ध इत्युत्तरेण सम्बन्धः । ततश्चानुत्कृष्टो बन्धः-प्रदेशबन्धः । 'चउविहो 'त्ति साधनादिध्रुवाध्रुवरूपश्चतुविकल्पोऽपि भवतीत्यर्थः । तथाहि-ज्ञानावरणपञ्चकस्यान्तरायपञ्चकस्य चानुत्कृष्टप्रदेशबन्धो यथा मूलप्रकृतिषट्कस्य साद्यादिचतुर्विकल्पो भावितस्तथा भावनीयः । चक्षुरचक्षुरवधिकेवलदर्शनावरणचतुष्कस्यापि तथैव । केवलं
२८१