SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ गा.-७८ बन्धशतकप्रकरणम् जघन्यानुभागं कुर्वन्ति । एता हि शुभप्रकृतित्वात् सर्वोत्कृष्टसङ्क्लेशैर्जघन्यरसाः क्रियन्ते, तत्र तिर्यङ्मनुष्याः सर्वोत्कृष्टसङ्क्लेशे वर्तमाना नरकगतिसहचरिता एता बध्नन्तो जघन्यरसाः कुर्वन्ति । नारका देवाश्चेशानादुपरि वर्तमानाः सनत्कुमारादयः सर्वसङ्क्लिष्टाः पञ्चेन्द्रियतिर्यक्प्रायोग्या एता बध्नन्तो जघन्यरसाः कुर्वन्ति । ईशानान्तास्तु देवाः सर्वसङ्क्लिष्टाः पञ्चेन्द्रियजातित्रसवर्जाः शेषास्त्रयोदशप्रकृतीरेकेन्द्रियप्रायोग्यं बध्नन्तो जघन्यरसाः कुर्वन्तीति । पञ्चेन्द्रियजातिवसनाम्नी तु विशुद्धा अमी बघ्नन्तीति जघन्यरसो न लभ्यते इति तद्वर्जनम् 'दुवे विसोहीए'त्ति स्त्रीनपुंसकवेदलक्षणे द्वे प्रकृती चतुर्गतिका अपि मिथ्यादृष्टयो जीवा 'विसोहीए'त्ति अशुभत्वादनयोस्तत्प्रायोग्यविशुद्ध्या जघन्यरसे कुर्वन्ति, अतिविशुद्धः पुरुषवेदबन्धक: स्यादिति तत्प्रायोग्यविशुद्धिग्रहणमिति गाथार्थः ॥७८॥ भा० आसोहम्मयभणणा ईसाणंता उ भवणपभिईओ । तब्बंधगेसुकिट्ठा एगिदियजोगमायावं ॥६५३॥ सुभपयइणसंकिट्ठो मंदणुभागं विहेइ इयमाणा । संकेसे तिरियनरा बंधहि नरगाइजोगं ति ॥६५४॥ भवपच्चयं न बंधंति नारया नेव सणंकुमाराई । अविरयसम्मो नरगे बद्धाऊ तत्थुपत्तीए ॥६५५॥ सम्मुहो मिच्छं पडिवज्जियुज्जुओ माणुसो उ मंदरस । पकरइ तित्थगराणं गोत्तं तब्बंधणस्सेसो ॥६५६॥ अइकिट्ठो ई किच्चा एत्थ बहुविसेसणाणसाफल्लं । देवाउयं पमत्तो ईगाहाविवरणे जेटे ॥६५७॥ ठीबंधाहिग्गारे विभावियं तेण एत्थ भावणिया । नो भणिया संपइ पुण पन्नरस दु अट्ठ तेवीसं ॥६५८॥ २३२
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy