________________
गा.-७२
बन्धशतकप्रकरणम्
भा० तहिं सुभपयडीमज्झा जं आयवमाइ चउगं तं ॥३५३॥
मणुयाऊरहियतिगं मिच्छो तिरियगइए य गंतुमणो । बंधइ नराउयं पुण तिरिनरसम्मा न बंधंति ॥५३४॥ तेसिं तत्थुप्पत्ती अभावओ देवनारया सम्मा । मणुयाउं बंधती संखेज्जाऊण जोग्गं ति ॥५५३॥ मज्झिमरसमेत्थमसंखतिरियआऊण जोग्ग जेट्ठरसं । पगयं तं पुण तत्थुप्पत्तीइ अभावओ एए ॥५५६॥ नो बंधती तम्हा पत्थुयकम्माण जेट्ठअणुभागं । मिच्छो अइसुविसुद्धो निव्वत्तइ तह जिओ सम्मो ॥५५७॥ सेसा अट्टत्तीसं उक्किट्ठरसाओ पुन्नपगईओ । बंधइ अह तंपि रसं विसेसियरं भणिउकामो ॥५५८॥
असुभपयडीण अभणियपुव्वं तं भणिउकामओ आह ।। तदेतन्मिथ्यादृष्टिसम्यग्दृष्टिलक्षणभेदमात्रेण शुभप्रकृतीनामेवोत्कृष्टानुभागबन्धस्वामित्वमुक्तम् । साम्प्रतं त्वेतासामेव शुभप्रकृतीनां विशेषिततरं तद् बिभणिषुरशुभप्रकृतीनां त्वनुक्तपूर्वं तत्प्रतिपिपादयिषुराह
देवाउमप्पमत्तो तिव्वं खवगा करेंति बत्तीसं । बंधंति तिरियमणुया एक्कारस मिच्छभावेण ॥७२॥
२१९