SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ गा.-७२ बन्धशतकप्रकरणम् भा० तहिं सुभपयडीमज्झा जं आयवमाइ चउगं तं ॥३५३॥ मणुयाऊरहियतिगं मिच्छो तिरियगइए य गंतुमणो । बंधइ नराउयं पुण तिरिनरसम्मा न बंधंति ॥५३४॥ तेसिं तत्थुप्पत्ती अभावओ देवनारया सम्मा । मणुयाउं बंधती संखेज्जाऊण जोग्गं ति ॥५५३॥ मज्झिमरसमेत्थमसंखतिरियआऊण जोग्ग जेट्ठरसं । पगयं तं पुण तत्थुप्पत्तीइ अभावओ एए ॥५५६॥ नो बंधती तम्हा पत्थुयकम्माण जेट्ठअणुभागं । मिच्छो अइसुविसुद्धो निव्वत्तइ तह जिओ सम्मो ॥५५७॥ सेसा अट्टत्तीसं उक्किट्ठरसाओ पुन्नपगईओ । बंधइ अह तंपि रसं विसेसियरं भणिउकामो ॥५५८॥ असुभपयडीण अभणियपुव्वं तं भणिउकामओ आह ।। तदेतन्मिथ्यादृष्टिसम्यग्दृष्टिलक्षणभेदमात्रेण शुभप्रकृतीनामेवोत्कृष्टानुभागबन्धस्वामित्वमुक्तम् । साम्प्रतं त्वेतासामेव शुभप्रकृतीनां विशेषिततरं तद् बिभणिषुरशुभप्रकृतीनां त्वनुक्तपूर्वं तत्प्रतिपिपादयिषुराह देवाउमप्पमत्तो तिव्वं खवगा करेंति बत्तीसं । बंधंति तिरियमणुया एक्कारस मिच्छभावेण ॥७२॥ २१९
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy