SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ गा.-७ बन्धशतकप्रकरणम् औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः । मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु ॥१॥ कार्मणशरीरयोगी चतुर्थके पञ्चमे तृतीये च । समयत्रयेऽपि तस्मिन्भवत्यनाहारको नियमात् ॥२॥ एते च पर्याप्ता एवेति भावनीयम् । 'तद्भव' इत्यादि, स चासौ नारकाद्यन्यतरो भवश्च तद्भवस्तं गतास्तद्भवगता । विवक्षितस्थानप्राप्ता इत्यर्थेष्वेवैते पूर्वोक्ता योगा ज्ञातव्याः, भवान्तरगतेषु विग्रहगतेषु पुनः सर्वेष्वप्येक एव काययोगः कार्मणकायलक्षणो भवति, न शेषास्तेषां तत्रासम्भवादिति गाथार्थः ॥७॥ भा० सामन्नेण जियट्ठाणगेसु पढमाइपणसु सत्तमगे । नविगारसतेरसमे इय नवसुं एग काओगो ॥६५॥ एत्थ विसेसो लद्धीकरणापज्जत्तएसु सत्तसु वि । विन्नेओ ओरालियमीसो एगो इहं जोगो ॥६६॥ भवअंतरालगा वि हु ते अप्पज्जा तओ य तेसिपि । कम्मणजोगो वि भवे इय जोगदुर्ग पि तेसि भवे ॥६७॥ तह तेसिं अपज्जाणं तणुपज्जत्ताण केइ ओरालं । बिंती तेसिं मयओ घडिज्ज जोगतिगमिति पेच्छ ॥६८॥ अपज्जत्तगसन्नीणं वेउव्वियमीसओ चउत्थोवि । जोगो घडेज्ज सत्तसु अप्पज्जेसु इय विसेसो ॥६९॥ पज्जसुहुमे वि एसो जोगो नवरं तु उरलनामो सो । पज्जत्तबायरे वाउवज्जिए उरलमेवेगं ॥७०॥ बायरवाए पज्जत्तयम्मि वेउविजुयलओराला । तिन्नि इगजोगभेओ एसो भणिओ विसेसेण ॥७१॥ AAAAAAAAAAAAAAAAAAAAAAAAA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy