SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् बंधच्छेयं उवसम-सेढीए करिय पडिय अजहन्नं । बंधंतस्स उ साई तमपत्तस्स उ पुण अणाई ॥३९६॥ अभवभवियाण ध्रुवअधुवाऊ सव्वंपि पुव्वमिव नेयं । जहन्नुक्कोसियरतिगे साईअधुवो पुणो एवं ॥ ३९७॥ संजलणाण चउन्हं खवगो नवमे गुणंमि बंधंते । सेसाण चउदसन्हं सुहुमगुणंते जहन्नबंधो ॥३९८॥ होई तप्पढमतया वि बज्झमाणतणे उ साईतो । उवरिं अधुव्वबंधो एवं उक्किइयरेसु ॥३९९॥ आरोहणअवयरणे कुव्वंताणं जियाण सायधुवा । पुव्वं व भावणीया उक्कोसाणुक्कोसो जहन्नमजहन्नगो य ठिइबंधो । साई अधुवबंधो सेसाणं होइ पयडीणं ॥५६॥ भणिताष्टादशप्रकृतिभ्यः शेषाणामुद्धरितानां प्रकृतीनामुत्कृष्टोऽनुत्कृष्टो जघन्योऽजघन्यश्च स्थितिबन्धः सादिरध्रुवश्च भवति । तथाहि निद्रापञ्चकमिथ्यात्वाद्यद्वादशकषायभयजुगुप्सातैजसकार्मणवर्णादिचतुष्कागुरुलघूपघातनिर्माणलक्षणानामेकोनत्रिंशत्प्रकृतीनां सर्वविशुद्धबादरपर्याप्तैकेन्द्रियो जघन्यं स्थितिबन्धं निर्वर्त्तयति । ततोऽन्तमुहूर्त्तात्सक्लिष्टो भूत्वाऽजघन्यं बध्नाति । ततस्तत्रैव भवे भवान्तरे वा विशुद्धिमासाद्य पुनरपि जघन्यं स एव बध्नातीत्येवं जघन्याजघन्ययोः परावृत्तिर्भवतीति गा.-५६ १७७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy