________________
गा.-५६
बन्धशतक-A प्रकरणम्
द्वावप्येतौ जघन्याजघन्यौ साद्यध्रुवौ भवतः । उत्कृष्टबन्धं पुनरेतासां सर्वसङ्क्लिष्टसज्ञिपञ्चेन्द्रियो निर्वर्त्तयति, अन्तर्मुहूर्ताच्च । पुनरप्यनुत्कृष्टबन्धं रचयति, ततः पुनरपि कदाचिदुत्कृष्टमित्येवं परावृत्तित एतावपि साद्यध्रुवौ भवतः । शेषाणां त्वध्रुवबन्धिनीनां - सातासातादित्रिसप्ततिप्रकृतीनां जघन्यादिस्थितिबन्धः सर्वोऽप्यध्रुवबन्धित्वादेव सादिरध्रुवश्चेति गाथार्थः ॥५६॥ भा० सेसाण चउव्विहो बंधो ॥४००॥
साईअधुवो य भवे तहा हि पणनिंदबारसकसाया । आइमया मिच्छं भयदुगुंछनवनामधुवबंधी ॥४०१॥ इयइगुणतीसपयडीण सुद्धपज्जत्तबायरेगिंदी । निव्वत्तइ ट्ठीबंधं जहन्नयं तोऽन्तरमुहुत्ता ॥४०२॥ अविसुद्धो होऊणं अजहन्नबंध करेड़ तो तम्मि । जम्मे भवंतरे वा होउं सुद्धो पुण जहन्नं ॥४०३॥ बंधइ इई जहन्नाजहन्नापरियत्तमाणया होइ । एवं एए दो वि हु साई अधुवा वि हु भवंति ॥४०४॥ उक्कसगबंधं पुण एयासि असुद्धसन्निपंचिंदी । पकरंतोऽन्तमुहुत्ता पुण अणुक्कोसं कुणई बंधं ॥४०५॥ तो पुणरवि उक्स्सं कुणइ कयाई उक्किइयरा य । एवं परिवत्तीए भवंति साई अधुवया य ॥४०६॥ सायासायाईणं सेसाणं अधुवबंधिपयडीणं । तेवत्तरिए बंधो जहणाईओ चउविहो वि ॥४०७॥ अधुवत्ता देवभवे साईअधुवो य तत्थ भावणिया । सुगमा असुभसुभा वोच्छं सव्वासिं ति गाहाए ॥४०८॥
१७८