________________
परिशिष्ट-२
बन्धशतकप्रकरणम्
परिशिष्ट-२ यन्त्राणि
मार्गणास्थानकानि नरकगति तिर्यंचगति | मनुष्यगति देवगति स्पर्शनेन्द्रिय रसनेन्द्रिय
मार्गाणास्थानेषु जीवभेदा गुणस्थानकानि च, गाथा ५-१० जीवभेदाः
गुणस्थानकानि संज्ञी पर्या. संज्ञी अपर्या. सर्वजीवभेदाः संज्ञी पर्या. संज्ञी अपर्या.
सर्वगुणस्थानकानि संज्ञी पर्या. संज्ञी अपर्या. सर्वजीवभेदाः | द्वि., त्रि., चतु., संज्ञी, असंज्ञी-पर्या., अपर्या., १,२
ॐ3
३४४