________________
बन्धशतक
गा.-६
गृहीतोऽपर्याप्तसझिनो मतिश्रुतावध्युपयोगाऽनभिधानात्, अन्यथा हि तीर्थकरादे: करणतोऽपर्याप्तस्यैते उपयोगा लभ्यन्त एवेति । 'जीवसमासेसु' जीवस्थानेषु, ‘एवम्' उक्तक्रमेण, 'उपयोगविधिः' उपयोगभेदः, 'मुणितव्यो' ज्ञातव्य इति गाथार्थः ॥६॥ भा० दसमदुवालसचोद्दस जीवट्ठाणाइ मोत्तु सेसेसु । मइसुयअन्नाणअचक्खुदंसणा तिन्नि उवओगा ॥४९॥
ते तिन्नि चक्खुजुत्ता चत्तारि हवंति दस दुवालसमे । चोद्दसगम्मि य बारस एत्थ य सव्वत्थऽपज्जत्तो ॥५०॥ लद्धिऽपज्जत्तो जो सो नेओ जो उ करणपज्जत्तो । सो पज्जत्तग्गहणेण गिण्हिओ सन्निणो जेण ॥५१॥ अपज्जत्तस्स उ मइसुयओहीण अणिच्छणा सुए य पुणो । तित्थयराईणं करणअपज्जत्ताण उवओगा ॥५२॥ एए भणिया तम्हा करणअपज्जत्तओ उ पज्जत्तो । दट्ठव्वो एत्थत्थे किञ्चि विसेसं पवक्खामि ॥५३॥ जो सन्निअपज्जत्तो लद्धीए तस्स तिन्नि उवओगा । एए भणिया जो पुण करणं आसज्ज अपज्जत्तो ॥५४॥ सन्नी तस्सुवओगा अद्वैव हवंति जेणिमं भणियं । मणनाणचक्खुकेवलदुगरहिया सन्निऽपज्जत्ते ॥५५॥ ते चक्खुजुया गब्भत्थसन्निपज्जत्तनरतिरिक्खाणं । ताओ विणिग्गयाण वि तिरिपज्जत्ताण सन्नीणं ॥५६॥ ते अट्ठ उ चक्खुजुया नवेव हुंति तहा नराणं पि । गब्भा विणिग्गयाणं ते नव जा अट्ठ वरिसाणि ॥५७।।