SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ गा.-६ बन्धशतकप्रकरणम् असन्नि आईबारस अणहारे अट्ठ सत्तऽपज्जत्ता । सन्नी पज्जत्तो तह इय गइयाइसु जियट्ठाणा ॥४७॥ मग्गेसु जिया भणिया अहुणा चउदसजिएसु उवओगा । जोगा एगारसेसु ईई गाहादुगेणाह ॥४८॥ तदेवं जीवस्थानानि स्वरूपतः सामान्येनाभिहितानि, विशेषतोऽपि मार्गणस्थानेषु चिन्तितानि । साम्प्रतं 'उवओगा जोगविही'त्यादि प्रतिज्ञामनुसरन् तेष्वेव सामान्यविशेषरुपतया निश्चितेषु जीवस्थानेषूपयोगान् चिन्तयन्नाह एक्कारसेसु तिय तिय दोसु चउक्वं च बारसेक्कम्मि । जीवसमासेसेवं उवओगविही मुणेयव्वो ॥६॥ पर्याप्तचतुरिन्द्रियासज्ञिपञ्चेन्द्रियसज्ञिपञ्चेन्द्रियवर्जेषु शेषेष्वेकादशसु जीवस्थानेषु मत्यज्ञानश्रुताज्ञानाचक्षुर्दर्शनलक्षणास्त्रयस्त्रय उपयोगा भवन्ति न शेषाः, सम्यक्त्वाद्यभावेन शेषोपयोगानामेतेष्वसम्भवादिति । च पुनरर्थे भिन्नक्रमश्च, द्वयोः पुनर्जीवस्थानयोः पर्याप्तचतुरिन्द्रियासज्ञिपञ्चेन्द्रियलक्षणयोश्चत्वार उपयोगा भवन्ति, त्रयस्तावत्पूर्वोक्ता एव, चतुर्थस्तु | चक्षुर्दर्शनोपयोगोऽनयोश्चक्षुषः सद्भावादिति । 'बारसेक्कम्मि'त्ति एकस्मिन् सञ्जिपर्याप्तकजीवस्थाने द्वादशाऽप्युपयोगाः पूर्वोक्तस्वरूपाः प्राप्यन्ते । अत्र च सर्वत्राऽपर्याप्तकग्रहणेन लब्ध्यपर्याप्तको गृहीतो, यस्तु करणापर्याप्तकः स पर्याप्तकग्रहणेन २८ AA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy