SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ गा.-७७ बन्धशतकप्रकरणम् वटुंता उ किलेसे निरयगईजोगमेव बंधंति । तो एत्थ तिरिनराणं अग्गहणं तह य तमतमगा ॥६४२॥ कुव्वंती मंदरसा तिरिदुगनीगोत्ततिन्नि पयडीओ । जह किर कोई सत्तमपुढवीए नारगो सुद्धो ॥६४३॥ मिच्छत्तचरिमपुग्गलवेयणसमयंमि अभिमुहो सम्मे । पत्थुयपयडीण तिग विहेइ मंदाणुभागं ति ॥६४४॥ एयं किर पयडितिगं असुभत्ता करेइ मंदअणुभागं । सव्वविसुद्धो तम्हा सम्माभिमुहो तिई भणियं ॥६४५॥ अन्नो एय विसुद्धीइ वट्टमाणो उ मणुयदुगउच्चं । बंधइ एत्तो गहणं तमतमगयनारगस्सेह ॥६४६॥ सो पुण जा मिच्छजुओ नीगोएणं सहेव तिरियगई । जोगं बंधइ भवपच्चयाओ एसोत्थ परमत्थो ॥६४७॥ एगिदियथावरयं मंदणुभागं करेंति ति गईया । परियत्तमाणमज्झिवपरिणामा नेरइयवज्जा ॥७७॥ नारकान् वर्जयित्वा शेषगतित्रयवतिनो जीवाः परावर्त्तमानमध्यमपरिणामा एकेन्द्रियजातिस्थावरयोजघन्यानुभागं बध्नन्ति । | इदं हि प्रकृतिद्वयमशुभं तत्रापि सङ्क्लिष्टो जन्तुरनयोरुत्कृष्टानुभागं बनाति । अतिविशुद्धस्त्विदमुल्लङ्घयोत्कृष्टानुभागे पञ्चेन्द्रियजातिवसनाम्नी बनातीति आलोच्य मध्यमपरिणामग्रहणम्, अयं च मध्यमपरिणामो यदैकस्मिन्नन्तर्मुहूर्ते एकेन्द्रियजाति २३६
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy