________________
AI
गा.-८८
बन्धशतकप्रकरणम्
AAAAAAAAAAAAAAAAAAA
सङ्ख्यातगुणवृद्धत्वात्, स च गुणकारः क्षेत्रपल्योपमासङ्ख्येयभागः । इह च बादरनिगोदजीवानां यान्यौदारिकादिशरीरनामकर्माणि सम्भवन्ति, तदाश्रयेणैता वर्त्तन्त इति बादरनिगोदवर्गणा उच्यन्ते । तदुपरि पुनरपि अनन्ताः शून्यवर्गणाः, जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणास्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः । स च गुणकारोऽङ्गलासङ्ख्येयभागवतिक्षेत्रस्य यावन्त आवलिकासङ्ख्येयभागे समयास्तावन्ति वर्गमूलानि गृह्यन्ते । तत्र चरमवर्गमूले यावन्त आकाशप्रदेशास्तदसङ्ख्येयभागरूपो द्रष्टव्यः, आक्षेपपरिहारौ पूर्ववत् । तदुपरि अनन्ताः सूक्ष्मनिगोदवर्गणाः । जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणास्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः । स च गुणकारः आवलिकाऽसङ्ख्येयभागवर्तिसमयराशिमानः, एताश्च सूक्ष्मनिगोदजीवानां यान्यौदारिकतैजसकार्मणनामकर्माणि सम्भवन्ति, तदाश्रयेण वर्तन्ते इति सूक्ष्मनिगोदवर्गणा उच्यन्ते । तदुपरि पुनरपि अनन्ताः शून्यवर्गणा जघन्यवर्गणास्कन्धेभ्यश्चोत्कृष्टवर्गणानां स्कन्धाः अणूनाश्रित्यासङ्ख्यातगुणवृद्धाः, स च गुणकारोऽसङ्ख्येयाकाशश्रेणिप्रदेशराशिमानः प्रतरासङ्ख्येयभाग इति यावदाक्षेपपरिहारौ तथैव । तदुपरि रूपाधिकस्कन्धैरारब्धा जघन्या महास्कन्धवर्गणा, तत एकोत्तरवृद्धिमत्स्कन्धारब्धा एता अप्यनन्ता वाच्याः । जघन्यवर्गणारम्भकस्कन्धेभ्य उत्कृष्टवर्गणारम्भकस्कन्धा अणूनाश्रित्यासङ्ख्यातगुणाः, स च गुणकारः क्षेत्रपल्योपमासङ्ख्येयभागः 'सङ्ख्येयभाग' इति पाठान्तरम् । एताश्च महास्कन्धवर्गणा भूभृत्कूटटङ्काराद्याश्रयेणैव वर्त्तन्त इति प्रतिपत्तव्यम् । अत्र च जघन्यौदारिकवर्गणास्कन्धा अप्यभव्येभ्योऽनन्तगुणैः सिद्धानन्तभागवर्तिभिः पुद्गलैर्निष्पन्ना, वर्गणा अपि औदारिकाद्याः सर्वत्रानन्ता उक्ता इति यथास्थित्या दर्शयितुमशक्त्वात् पञ्चादिपरमाणुनिष्पन्नान् स्कन्धान् प्रत्येकं त्रिप्रमाणा वर्गाश्च परिकल्प्य विनेयानुग्रहार्थमौदारिकवर्गणा आदौ कृत्वा स्थापना दर्शाते
वी.
२६८