SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ गा.-६८ बन्धशतकप्रकरणम् निच्चत्तं तस्स रसं अजहन्नबंधो तओ भवे साइ । एयट्ठाणा अ अप्पत्तयाणऽणाइ भवे बंधो ॥५३५।। धुवअधुवा पुव्वं व जहन्नुक्कोसेयर त्ति सेसतिगे । साई अधुवो तत्थ य अजहन्नभणणयसंगाओ ॥५३६।। जहन्नसरूवं भणियं सुहुमाइगुणेसु सो तहिं पढमं । बज्झमाणत्तणाओ साइ खीणाइसु अधुवो ॥५३७॥ उक्कोसं अणुभागं मिच्छो अइसंकिलिट्ठपज्जत्तो । संन्निपणिदिय बंधइ एगं वा दुसमयं जाव ॥५३८॥ पुण अणुक्कोसं बंधइ पुण उक्कोस्सं तर्हि अधुवसाइ । दुन्नि वि भवंति न भवइ अणाइबंधो तहा य धुवो ॥५३९॥ धुबबंधिणीण जहन्नाइचउसु सायाइवन्नणा भणिया । अह अधुवबंधिणीण जहन्नाइसु तं भणिस्सामि ॥५४०॥ तदेवं ध्रुवबन्धिनीनां जघन्यादिषु चतुर्ध्वपि भेदेषु साद्यादिप्ररूपणा कृता । साम्प्रतमध्रुवबन्धिनीनां तेषु तामाह उक्कोसमणुक्कोसो जहन्नमजहन्नगो वि अणुभागो । साई अद्धवबंधो पयडीणं होइ सेसाणं ॥६८॥ शेषाणां प्रागदर्शितानामध्रुवबन्धिनीनां त्रिसप्ततिप्रकृतीनामुत्कृष्टोऽनुभागबन्धः सादिरध्रुव एव च भवति । प्रकृतय एव । ह्येता अध्रुवबन्धित्वात् साद्यध्रुवास्ततस्तत्सत्तानुविधायी जघन्यादिरूपस्तदनुभागोऽपि यथोक्त एव भवति, न त्वनादिध्रुवो वा इति २१२ AAA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy