SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ बन्धशतकप्रकरणम् गा.-९० ९१ तह कम्मवग्गणाणं मज्झगयं बिंति कम्मुणो जोगं । इह गहणजोगअग्गहणवग्गणाणं च भावत्थो ॥७७०॥ सयगस्स उ वित्तीओ कम्मप्पयडीओ वा विउसेहिं । विन्नेयं अह साइयमणाइयं वावि इय वयणे ॥७७१॥ अविसद्दाओ अधुवं भव्वो उ धुवं च बंधड़ अभव्वो । चउफासमेत्थ मिउलहुफासदुगमवट्ठियं चेव ॥७७२॥ अन्नं च निद्धउण्हा निद्धासीया व रुक्खसीया य । रुक्खा उण्हा अविरुद्धफासजुयसहियचउफासा ॥७७३॥ पन्नत्तीभिप्पाया निद्धेयरसीयउण्ह चउफासा । हुतिहि भागपरूवणक्खदारं पवन्नेइ ॥७७४॥ अत्राह-ननु ते भागाः कर्मणां समा भवन्ति, विषमा वा इति शिष्यजिज्ञासायां निजगाद आउयभागो थोवो नामे गोए समो तओ अहिओ । आवरणमंतराए तुल्लो अहिओ य मोहे वि ॥१०॥ सव्वुवरि वेयणीए भागो अहिगो य कारणं किंतु । सुहदुक्खकारणत्ता ठिईविसेसेण सेसाणं ॥११॥ इहायुर्बन्धकालेऽष्टविधं बनन् प्रतिसमयं यदनन्तस्कन्धात्मकं द्रव्यं गृह्णाति, तन्मध्यात्सर्वस्तोको भाग आयुष्करूपतया - २७१
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy