SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ गा.-७६ बन्धशतकप्रकरणम् नारकः सम्यक्त्वाभिमुखो यथाप्रवृत्तादीनि त्रीणि करणानि कृत्वाऽनिवृत्तिकरणस्य चरमसमये मिथ्यात्वस्य चरमपुद्गलान् वेदयन् प्रकृतकर्मत्रयस्य जघन्यानुभागं बध्नाति । अस्य हि प्रकृतित्रयस्याशुभत्वात् सर्वविशुद्धो जघन्यानुभागं करोति, तद्बन्धकेषु त्वयमेव सर्वविशुद्ध इति सम्यक्त्वाभिमुखादिविशेषणोपादानम् । अन्यस्थानवर्ती त्वेतावत्यां विशुद्धौ वर्तमान उच्चैर्गोत्रं | मनुष्यद्विकादियुक्तं बध्नीयादिति सप्तमपृथ्वीनारकस्यैव ग्रहणम् । अस्यां हि यावत्किञ्चिदपि मिथ्यात्वमस्ति तावद्भवप्रत्ययादेव नीचैर्गोत्रसहचरितस्तिर्यग्गतिप्रायोग्य एव बन्धो भवतीति भाव इति गाथार्थः ॥७६॥ भा० अपमत्तजई ओ परिवडिउकामो । सिग्धं पमत्तभावं गिन्हिउकामो किर विहेइ ॥६२३॥ मंदरसं आहारगजुयलं पयडीजुगं च एयं तु । सुंदररूवत्ताओ पाणी संकिट्ठगो चेव ॥६२४॥ मंदणुभागं पकर तब्बंधकरेसु एस अइकिट्ठो । अई सोसं अपमत्तभावसमुहो पमत्तजई ॥६२५॥ सोलसपुव्वुत्ताओ माणुसतिरिया जयति मंदरसा । एत्थ तिरिनराउदुगं वज्जियसेसाओ चउदसओ ॥६२६॥ भववसओ न निरसुरा बंधंती तिरिनराउयदुगंवि । जइया जहन्नठिइयं बज्झइ तइया जहन्नरसं ॥६२७।। किज्जइ सुरनेड्या बंधंति न तं जहन्नअणुभागं । तट्ठिइएसुं तेसिं उप्पत्ति अभावओ तम्हा ॥६२८॥ बंधंति न निरयसुरा सोलस निरयाउयस्स असुभत्ता । सुविसुद्धा तिरियनरा मंदरसत्तं जहन्नम्मि ॥६२९॥ २३४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy