SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ठ गा.-७४ बन्धशतक-4 प्रकरणम् समचतुरस्रसंस्थानं तु "देवाउमप्पमत्तो' इत्याद्यनन्तरगाथायां भावितम् । वज्रर्षभनाराचसेवार्तसंहननद्वयं तु "पंचसुरसम्मट्टिी' इत्याद्यनन्तरगाथायामेव भावितमिति पारिशेष्यान्मध्यमसंस्थानचतुष्टयं मध्यमसंहननचतुष्टयं च तत्प्रायोग्यसङ्क्लेशे वर्तमानाश्चतुर्गतिका मिथ्यादृष्टयो जीवा उत्कृष्टरसं कुर्वन्तीत्युक्तमित्यलं विस्तरेणेति गाथार्थः ॥७४॥ भा० मिलिए छप्पन्नाणं उक्कोसरसस्स सामिणो भणिया । तह सेसाणं सद्दा तेणं अडसट्ठि सा एवं ॥५७०॥ आवरणविग्घमोहे चोद्दस पणगं छवीसपयडीओ । अस्सायमाइअंतेहिं विरहियसंहणणचउगं ॥५७१॥ आइमरहिया संठाणपंच वन्नाइ चउगमपसत्थं । उवघायसत्थविहगइ अथिरछगं नीयमडसट्ठी ॥५७२॥ बंधति तिरियमणुयाई पभियट्ठाइयाण गाहाण । भावणिया तत्थ य तिरिनराउ वज्जाओ नवपयडी ॥५७३॥ गइपच्चयसुरनरया बंधती नेव तह तिरिनराण । आऊणि भोगभूमीजोगुक्किठे रसे पगए ॥५७४॥ कह तेसि बंधभावो तम्हा तिरिमणुयसन्निणो एव । तं बंधं बंधती तज्जोगियसंकिलेसेणं ॥५७५॥ नरगाउं बंधती तज्जोगकिलिट्ठया तिरियमणुया । अइकिट्ठा नरगदुगं उक्कोसरसं पबंधंति ॥५७६॥ एग दोसमया वा जेट्ठकिलेसो उ वन्निओ चेव । भणिओ तह विगलतिगं सुहुमतिगं जेट्ठअणुभागं ॥५७७॥ १. गाथा ७१ । २. गाथा ७२ । २२६
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy