________________
गा.-९३
बन्धशतकप्रकरणम्
मिच्छत्तीयं भागं नवरं इह वक्खमाणनीईए । तेसिं उक्कडजोगो नो लब्भइ तेण ते एत्थ ॥८३०॥ नो भणिया अनियट्टिपभीईया भयदुगुंछपयडीओ । नो बंधंतीह तओ अपुव्वकरणंतया भणिया ॥८३१॥ संजलणम्मि य कोहस्सऽनियट्टी पुरिसबंधवुच्छेए । संजलणं कोहाईचउक्कयं किर पबंधंतो ॥८३२॥ उक्कसजोगम्मि ठिओ पएसबंधं तु उक्कसं कुणइ । मिच्छत्ताइमबारसकसायभागो तहिं अहिओ ॥८३३॥ लब्भइ तहेव सव्वाण नोकसायाणमविय भागं सो । लहई अनियट्टी विय कोहपबंधम्मि वोच्छिन्ने ॥८३४॥ संजलणगमाणाईतिगं तु बंधंतओ उ माणस्स । संजलणस्सुक्कोसं उक्कसजोगो कुणइ बंधं ॥८३५॥ सोविय विच्छिन्नम्मि बंधे माणस्स मायलोभाओ । बंधंतो मायाए उक्कोसं पकई बंधं ॥८३६॥ अहिगो उ माणभागो लब्भइ सो चेव मायबंधम्मि । वोच्छिन्नम्मि एगं बंधंतो संजलणबंधं ॥८३७॥ एगं दो वा समया लोभस्सुक्कोसगं कुणइ बंधं । एयं विसेसणं पुण पुव्वंपि य होइ विन्नेयं ॥८३८॥ सव्वस्स मोहणीयस्स तत्थ भागो उ लब्भई अहिगो । तो लोभबंधगस्सेव एत्थ गहणं कयं एयं ॥८३९॥ एवं अविरड्यसम्माइएसु अपच्चक्खाणपभिईणं । पयडीणं उक्कोसो पएसबंधो इमोभिहिओ ॥८४०॥ एए य अविरयाई ताणं पयडीण बंधवुच्छेया । उक्कोसगजोगा वा परिवडिय जया पुणो ते वि ॥८४१॥
२८७