SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ गा.-९ बन्धशतकप्रकरणम् उवसमअद्धाए ठिउ मिच्छमपत्तो तमेव गंतुमणो । सम्मं आसायंतो सासायणमो मुणेयव्वो ॥४४॥ जह गुडदहीणि विसमाणि भावरहियाणि होति मिस्साणि । भुंजंतस्स तहोभय तद्दिट्ठी मीसदिट्ठी य ॥८५॥ तिविहे वि हु सम्मत्ते थेवावि न विरह जस्स कम्मवसा । सो अविरउ त्ति भन्नइ देसो पुण देसविरईए ॥८६॥ विगहाकसायनिद्दासद्दाइरओ भवे पमत्तो त्ति । पंचसमिओ तिगुत्तो अपमत्तजई मुणेयव्वो ॥८७॥ एवमपुव्वमपुव्वं जहुत्तरं जो करेड़ ठीखण्डं । रसखण्डं तम्घायं सो होइ अपुव्वकरणो त्ति ॥८८॥ विणिवद्वृति विसुद्धि समयपइट्ठा वि जस्स अन्नोन्नं । तत्तो नियट्टिठाणं विवरीयमो उ अनियट्टी ॥८९॥ थूलाण लोभखंडाणुवेयओ बायरो मुणेयव्वो । सुहुमेण होइ सुहुमो उवसंतेहिं तु उवसंतो ॥१०॥ खीणम्मि मोहणीए खीणकसाओ सजोगु जोगाणं । होइ पउत्ता ते अपउत्ता होइ हु अजोगी य ॥११॥ मिच्छमणाइअपज्जवसियमभवजिए सपज्जवसिइयरे । छावलियं सासाणं साहियतेत्तीसयरसम्मं ॥१२॥ किंचूणपुव्वकोडी पंचम तह तेरसम्मि गुणठाणे । लहुपंचक्खरचरिमं अंतमुहुत्ताइ सेसाई ॥१३॥ गुणठाणाण सरूवं किंची संखेवओ इमं भणियं । अह मग्गणाइसु गई गाहा एताणि सुगमाणि ॥१४॥ तदेवं स्वरूपतो भेदतश्चोक्तानि गुणस्थानानि, सामान्येनोक्तमपि वस्तु विशेषविचारणामन्तरेण न सम्यग् निश्चेतुं ।
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy