SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ गा.-४३ बन्धशतकप्रकरणम् तीसइ नामं बंधतयस्स दुइओ अवत्तओ बंधो । अह अणुवज्जियतित्थयरनामगोतस्सिगुणतीसं ॥३११॥ नरगइजोग्गं बंधंतयस्स तइओ अवत्तबंधो त्ति । इय कम्मतिगं पभणियसेसाणि वि संपयं भणइ ॥३१२॥ सेसेसेगं हवई ठाणं सुत्तम्मि इय एवं अत्थि । सुत्तत्थऊहगेहिं तस्सत्थो पुण इमो नेओ ॥३१३॥ नाणावरणे वेयणियआउगे गोत्तअंतराए य । एयम्मि कम्मपणगे बंधट्ठाणं हवइ एक्कं ॥३१४॥ मिच्छाओ जा सुहुमं नाणावरणविग्धपंचगस्सावि । इगमेव बंधठाणं वेयणियाऊणगोत्ताणं ॥३१५॥ अन्नयरमेव एवं उत्तरपयडिं तु बंधमाणस्स । तह एत्थाणुत्तंपि हु अन्नं पि इमं मुणेयव्वं ॥३१६॥ नाणावरणाउम्मि य गोत्ते विग्घे य अंतराए य । ठिय अव्वतराबंधा अवट्ठिओ वेयणिज्जम्मि ॥३१७॥ इह भावणिया उवरिमबंधदुगं हवइ वेयणियवज्जे । कमचउगम्मि तत्थ वि नाणावरणविग्घगोत्ताणं ॥३१८॥ उवसंताउ निवडओ आउस्स अबंधगो नियट्टीओ । परिवडओ समयम्मी पढमम्मिहो अवत्तव्वो ॥३१९॥ बीयाइसुवट्ठियओ वेयणियासुं अवट्ठिआ चेव । समयम्मि बज्झमाणत्तणेण अन्ने उ न घडंति ॥३२०॥ इह तिन्निदसट्ठणाणपभिईण तहेव भावाणं । भावत्थो सव्वो वि हु सत्तरिया चुन्निओ नेओ ॥३२१॥ तदेवं भूयस्कारादिप्रकाश्चिन्तितः प्रकृतिबन्धः, साम्प्रतं स एव स्वामित्वद्वारेण चिन्त्यते । कः कासां प्रकृतीनां बन्धमाश्रित्य स्वामीत्यत्राह १५३
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy