SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् जाओ भणिया नामस्सुत्तरपयडीओ ता न बज्झते । तीसिगतीसइबंधो पुव्वं भणियाइ नीइए || ९०४॥ तित्थयरनामसहिओ बंधंती नवरि तत्थ भागाणं | बाहुल्लत्ता उक्कसपएसबंधो न लब्भड़ तो ॥ ९०५ ॥ ईसेसगपरिहारा इह एगुणतीसइए गहणंति । पकयं अजओ वीए देसजई तइयए जय ॥ ९०६ ॥ धाऊण अणेगत्थत्तगओ जयइ त्ति बंधई जीवो । उक्कोसपएसं इह भावत्थो तीसपयडीणं ॥ ९०७॥ मज्झे सायाईणं कहणावसरे जहेव किर भणिओ । तहय इहंपि हु वच्चो तेरस बहुप्पएसा सम्मो मिच्छो व कुणइ पयडीओ । आहारमप्पमत्तो सेसपएसुक्कडं मिच्छो ॥९७॥ असातवेदनीयमनुष्यायुर्देवायुर्देवद्विकवैक्रियद्विकसमचतुरस्रवज्रर्षभनाराचप्रशस्तविहायोगतिसुभगसुस्वरादेयलक्षणास्त्रयोदश प्रकृतीः सम्यग्दृष्टिर्मिथ्यादृष्टिर्वा बहुप्रदेशाः - उत्कृष्टप्रदेशाः करोति । तथा ह्यसातं यथा मिथ्यादृष्टिः सप्तविधबन्धको बध्नाति, | तथा सम्यग्दृष्टिरपि सप्तविधबन्धक एवैतद् बध्नाति अतः प्रकृतिलाघवादिविशेषाभावादुत्कृष्टयोगौ द्वावप्येतदुत्कृष्टप्रदेशबन्धं कुरूतः । देवमनुष्यायुषोरप्यष्टविधबन्धकौ उत्कृष्टयोगे वर्त्तमानौ द्वावप्यविशेषेणोत्कृष्टप्रदेशबन्धं कुरुत: । शेषास्तु वज्रर्षभ गा.-९७ २९८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy