________________
AI
गा.-२८
बन्धशतक-IA प्रकरणम्
सम्यमिथ्यादृष्टिर्हि तद्भावे वर्तमानो न म्रियते नाप्यायुर्बध्नाति तत्स्वाभाव्यादितरयोस्त्वतिविशुद्धत्वात् तद्बन्धाभाव इति । एकः पुनः सूक्ष्मसम्परायो मोहनीयायुर्वाः षडेव प्रकृतीर्बध्नाति । मोहनीयस्य बादरसम्परायहेतुत्वादस्य च तदभावादायुषस्तु घोलनापरिणामनिवर्त्यत्वादस्य चातिविशुद्धत्वात् तद्वन्धाभावः । त्रयस्तूपशान्तक्षीणमोहसयोगिकेवलिनो योगव्यापारादेकं सातावेदनीयं बध्नन्ति, न शेषाणि तद्बन्धहेत्वभावादिति । एकस्त्वयोगिकेवली योगव्यापारस्याप्यभावादबंधक इति गाथार्थः ॥२७॥ भा० छसु एवमाइगाहाछगं तहिं छसु इमाए गाहाए । बंध तहिं इगदुगचउपणछगसत्तसु गुणेसु छसु ॥१५६॥
बंधंति सगट्टविहं आउयबंधो अ नत्थि सत्तविहं । अट्ठविहमाउबंधे सत्त तिअट्ठमनवगुणेसु ॥१५७॥
आउविणा तह सुहुमे मोहेण विणा उ छच्च तह तिन्नि । उवसंताई सायं बंधंति अवंधगो जोगी ॥१५८॥ तदेवं सामान्यतो बन्धविधिर्गुणस्थानेष्वभिहितः । साम्प्रतं तेष्वेवोदयविधिमाह
सत्तट्टविहछविहबंधगा वि वेयंति अट्टगं नियमा । एगविहबंधगा पुण चत्तारि व सत्त वेयंति ॥२८॥
इह यथासम्भवं ये सप्तविधबन्धका अष्टविधबन्धकाः षड्विधबन्धकाश्चानन्तरं मिथ्यादृष्ट्यादयः सूक्ष्मसम्परायान्ता उक्तास्ते