________________
बन्धशतक प्रकरणम्
अधुवे एत्थं खणलद्धीणामपंचमं वत्थं, तातो पंचमातो वत्थुतो कहेमि । किं सव्वातो वीसइपाहुडपमाणमेत्तातो कहेसि ? न इत्युच्यते, तस्स पंचमस्स वत्थुस्स चउत्थं पाहुडं कम्मपगडीनामधेज्जं ततो कहेमि । तस्स चउव्वीसं अणुओगदाराइं भवंति, तं
जहा
कइ ( केवड़) वेदणा ( वेदण ) फासे कॅम्मं पगेडी य बंधण णिबंधे । पक्कम उर्वकमुदए मोक्खे पुण सर्कमे लेस्सा ॥१॥ लेसार्कम्मे लेसापरिणामे तह य सायमस्साते । दीहे हस्से भवधारणीय तह पोग्गला अत्ता ॥२॥ णिहत्तमणिहत्तं च णिकायैमणिकाइयं च कम्मठिती । पच्छिमखंधे अप्पोबहुगं च सव्वत्थओ ॥३॥
किं सव्वतो चवीसाणुओगदारमइयातो कहेसि ? न इत्युच्यते, तस्स छट्टमणुओगदारं बंधणं ति ततो कहेमि । तस्स चत्तारि भेदा, तंजहा-बंधो बंधगो बंधणीयं बंधविहाणं ति, किं सव्वातो चउव्विहाणुओगदारातो कहेसि ? न इत्युच्यते, बंधविहाणं ति चउत्थमणुओगदारं ततो कहेमि । तस्स चत्तारि विभागा, तंजहा - पगड़बंधो ठितिबंधो अणुभागबंधी पदेसबंधोत्ति मूलुत्तरपगइभेयभिन्नो, ततो चउविहातो वि किंचि किंचि समुद्धरिय समुद्धरिय भणामि ।' इत्यनेन चूर्णिकारचरणानामुल्लेखेनेत्येतत्तु स्पष्टमेवावसीयते यदुत परिकर्म - सूत्र - प्रथमानुयोग - पूर्वगत- चूलिकामयो हि दृष्टिवादो द्वादशमङ्गं तस्मिन्नपि चतुर्दशपूर्वमयपूर्वगतविभागे अष्टवस्तुसमन्वितं श्रीसप्ततिकाभाष्य-टीकाकारवचनानुसारेण च चतुर्दशवस्तुसमन्वितं च द्वितीयमग्रायणीयाख्यं पूर्वमस्ति तत्रापि क्षणलब्धिनाम पञ्चमं वस्तु, प्रस्तुत-प्रकरणव्याख्याप्रणेतारस्तु प्रणिविकल्पाख्यं पञ्चमं वस्त्विति, तस्मिन्नपि कर्मप्रकृतिनामकं चतुर्थं प्राभृतं श्रुतविशेषरूपम्,
प्रस्तावना
७