SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ गा.-१४ बन्धशतकप्रकरणम् चउपच्चइओ बंधो पढमे उवरिमतिगे तिपच्चइओ । मीसगबीओ उवरिमदुगं च देसिक्कदेसम्मि ॥१४॥ १५ उवरिल्लपंचगे पुण दुपच्चओ जोगपच्चओ तिण्हं । सामन्नपच्चया खलु अट्ठण्हं होंति कम्माणं ॥१५॥ प्रत्यया हेतवः कारणानीत्यर्थान्तरम्, ते चेह प्रस्तावाद् ज्ञानावरणादिकर्मबन्धस्य द्रष्टव्याः । तेऽपि सामान्यविशेषभेदाद् द्विधा, तत्रेह सामान्यप्रत्यया उच्यन्ते, विशेषप्रत्ययानां 'होइ जहा' इत्यस्मिन् द्वारेऽनन्तरमेव 'पडणीयमंतराए'इत्यादिना गाथायां । अभिधास्यमानत्वादिति । ते च सामान्यप्रत्ययाः कर्मबन्धस्य चत्वारः, तद्यथा-मिथ्यात्वम् अविरतिः कषाया योगाश्चेति । तत्र मिथ्यात्वं सामान्यतो विपरीतबोधस्वभावतया एकविधमेव, व्यक्तिविवक्षया तु त्रिविधम्, पञ्चविधं वा, त्रिषष्ठ्यधिकशतत्रयविधं वा, अपरिमितभेदं वा । तत्र त्रिविधं-सांशयिकम्, आभिग्रहिकम्, अनाभिग्रहिकं चेति । तत्र सांशयिकं यदर्हता जीवादितत्त्वमुक्तं तन्न जाने किं तथैव स्यादुतान्यथेति, उक्तञ्च एकस्मिन्नपि तत्त्वे सन्दिग्धे प्रत्ययो जिने नष्टः । मिथ्या च दर्शनं तत्स चादि हेतुर्भवगतानाम् ॥१॥ इति । ६७
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy