SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ बन्धशतक प्रकरणम् तस्स वि अणंतभागो चक्खुअचक्खूवहीहि आवरिओ । मेहाइदिट्टंता तहेव एत्थवि य भणियव्वा ॥ ६९८॥ केवलनाणहंसणखयम्मि मइचक्खुमाइभेयाणं । अवबोहो पावइ जह गामुवलंभम्मि वत्थूणं ॥ ६९९ ॥ खेत्ताईण वि लाभो संभवई तह य निद्दपणगस्स । सव्वघाइत्तणे वि हु निद्दावस्थाए जं किंचि ॥७०० ॥ वेएई मेहाईदिट्टंता हुंति एत्थ ते चेव । निद्दापणकेवलदंसणाण इय छक्यं भणियं ॥ ७०१ ॥ संजलणवज्जसेसंग कसायबारस उ मोहबारसगं । सव्वविरईयरूवं हणेड़ सव्वंपि चारितं ॥७०२ ॥ तत्थुदए वि अ जोग्गाहाराईणं जियस्स जा विरई । होइ तहिं मेहाईदिट्ठता एत्थ विन्नेया ॥ ७०३ ॥ मिच्छत्तं जीवाईतत्ताणं सद्दहाणरूवं । तं सव्वं उवहाणइ जं पुण तस्सवि उदयम्मि ॥७०४ ॥ जीवो नराइदव्वं सद्दहई तत्थ मेहदिट्टंतो । पुव्वं व भावणीओ अह भाई देसाईओ ॥ ७०५ ॥ इदानीं देशघातिन्य उच्यन्ते नाणावरणचउक्कं दंसणतिगमंतराइए पंच । पणवीस देसघाई संजलणा नोकसाया य ॥८१॥ केवलज्ञानावरणवर्ज्यानि मतिश्रुतावधिमन: पर्यायज्ञानावरणरूपाणि चत्वारि ज्ञानावरणानि, केवलदर्शनावरणवर्ज्यानि चक्षुर s s s s गा.-८१ २४८
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy