SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ गा.-१०० बन्धशतकप्रकरणम् वीर्यस्पर्द्धकम् । इत ऊर्ध्वं पुनरप्येकोत्तरवृद्धिर्न लभ्यते, किं तर्हि ? असङ्ख्येयलोकाकाशप्रदेशतुल्यैरेव वीर्यभागैरधिकास्तत्प्रदेशाः प्राप्यन्ते, अतस्तेनैव क्रमेण तृतीयं स्पर्द्धकमारभ्यते । पुनस्तेनैव क्रमेण चतुर्थं पुनः पञ्चममित्येवमेतान्यपि वीर्यस्पर्द्धकानि श्रेण्यसङ्ख्येयभागवर्तिप्रदेशमानानि वाच्यानि । एतेषां च [एतावतां] स्पर्धकानां समुदाय एकं योगस्थानकमुच्यते । इदं तावदेकस्य सूक्ष्मनिगोदस्य भवाद्यसमये सर्वजघन्यवीर्यस्य योगस्थानकमभिहितम् । तदन्यस्य तु किञ्चिदधिकवीर्यस्य जन्तोरनेनैव क्रमेण द्वितीयं योगस्थानकमुत्तिष्ठति । तदन्यस्य तु तेनैव क्रमेण तृतीयम् । तदन्यस्य चतुर्थमित्यमुना क्रमेणैतान्यपि योगस्थानानि नानाजीवानां । कालभेदेनैकैकजीवस्य वा श्रेणेरसङ्ख्येयभागवर्तिप्रदेशराशिमानानि भवन्ति । ननु जीवानामनन्तत्वात्तद्भेदात् योगस्थानान्यनन्तानि कस्मात् न भवन्ति ? नैतदेवम्, यत एकैकस्मिन् सदृशे योगस्थाने | अनन्ताः स्थावरजीवा वर्तन्ते, त्रसास्त्वेकैकस्मिन् सदृशे योगस्थाने असङ्ख्याता वर्तन्ते, तेषां चैकैकमेव विवक्षितमतो विसदृशानि यथोक्तमानान्येव योगस्थानानि भवन्ति । तत्र पर्याप्ताः सर्वेऽपि स्वप्रायोग्ये सर्वजघन्ययोगस्थाने तु जघन्यतः समयमुत्कृष्टतश्चतुर: समयान् यावद् वर्त्तन्ते । ततः परमन्ययोगस्थानमुपजायते । स्वप्रायोग्ये सर्वजघन्ययोगस्थाने तु जघन्यतः समयमुत्कृष्टतस्तु द्वौ समयौ, मध्यमेषु तु जघन्यतः समयमुत्कृष्टतस्तु क्वचित् त्रीन्, क्वचिच्चतुरः, क्वचित्पञ्च, क्वचित् षट्, क्वचित्सप्त, क्वचित् त्वष्टौ समयान् या वद्वर्त्तन्ते । अपर्याप्तास्तु सर्वेऽप्येकस्मिन् योगस्थाने एकमेव समयमवतिष्ठन्ते । ततः परमसङ्ख्येयगुणवृद्धेषु प्रतिसमयमन्यान्ययोगस्थानेषु सङ्कामन्ति । अयं चैतावानपि योगो मन:प्रभृतिसहकारिकारणवशात् ३१४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy