________________
गा.-७०
बन्धशतकप्रकरणम्
भेदेनोभयत्रापि गृहीतमिति न दोष इति गाथार्थः ॥७०॥ भा० पयडीओ अह बायालं पिय बासी य ता य इमा ॥५४३॥
सा उच्चे पंचतणू अंगोवंगत्तयायवूसासे । नरतिरिदेवाऊ णि य उज्जोयपसत्थवन्नचऊ ॥५४४॥ संघयणं संठाणं पढमं पंचिंदिजाइसत्थगई । तसदसगं निम्माणं गुरुलहुतित्थयरपरघायं ॥५४५॥ देवदुगं मणुयदुगं बायालं चिय सुभाउ पयडीओ । सेसाओ असुभाओ बासीई हुंति नायव्वा ॥५४६॥ चउदस आवरणे विग्ध पंच मोहे छवीस अस्सायं । नरयाउ नरयतिरिदुगइगबितिचउरिदिजाईओ ॥५४७॥ आइमरहिया पंच उ संघयणे आगिई उ पंचेव । अपसत्थवन्नचउगअपसत्थविहगगइ उवघायं ॥५४८॥ थावरदसगं नीया गोयं एयाउ हुंति बासीई । पाव पयडीउ एया बझंती संकिलेसेणं ॥५४९॥ बायाला बासीई जोगे चउवीसअहियसयमेगं । होई बंधे उ पओयणं तु बीसुत्तरसएणं ॥५५०॥ तो कहमेयं भन्नइ वन्नाइचउक्कयं इहेगंपि । उभयत्थ वि संगहियं अपसत्थपसत्थभेएणं ॥५५१॥ बज्झंतुक्कोसरसा सुभअसुभाओ विसोहिसंकेसा । इइ रसबंधस्सामित्तणस्स इह सूयणेव कया ॥५५२॥ अणुभागबंधसामित्तमिन्हिकमपत्तयं भणीहामि ।
२१७