SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ गा.-३८ बन्धशतकप्रकरणम् मंदयमंदतिव्वाइरसजुयं तंपि किल पएसेहिं । अप्पबहुपएसेहिं निप्फन्नं होइ कम्मं तु ॥२०१॥ अह पढमं वत्तव्यो पयडियबंधो तहिं च चत्तारि । अणुओगदुवाराइ तर्हि पढमं पयडिवन्नणया ॥२०२॥ दुइयं सायाइपरूवणा उ तइयं तु भूयकाराइ । वन्नणया तह तुरियं सामित्तपरूवणा चेव ॥२०३॥ तदेतावता 'बंधं उदयं उदीरणविहिं तिण्हंपि तेसिं संजोग'इति व्याख्यातम् । साम्प्रतं बन्धविधानद्वारम् । तत्र बन्धविधानं बन्धभेद उच्यते-स च मोदकदृष्टान्तेन प्रकृतिस्थित्यनुभागप्रदेशलक्षणः प्राग्दर्शित इति । पूर्वं प्रकृतिबन्धो वक्तव्यस्तस्य च चत्वार्यनुयोगद्वाराणि । तद्यथा-प्रकृतिवर्णना, साद्यादिप्ररूपणा, भूयस्कारादिप्ररूपणा, स्वामित्वप्ररूपणा चेत्यतः प्रकृतिवर्णना तावदुच्यते-तत्र कर्मणो ज्ञानावरणादेः स्वभावविशेषाः प्रकृतय उच्यते । ताश्च मूलोत्तरभेदाद् द्विधा भवन्ति । इइ पनरसगाहाहि भणिस्सइय तत्थ पयडिबंधम्मि । काः पुनस्ता इत्याशङ्क्याह नाणस्स दंसणस्स य आवरणं वेयणीयमोहणियं । आउयनामं गोयं तहंतरायं च पयडीओ ॥३८॥ १००
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy