________________
बन्धशतक
देययशःकीर्त्तितीर्थकरोच्चैर्नीचैर्गोत्रान्तरायपञ्चकलक्षणानामपि प्रकृतीनां उदये सति तदनुभावाज्जीव एव तं तं भावमासादयति, न प्रकरणम् शरीरपुद्गला इत्येताः सर्वा अपि जीवविपाकाः, या अपि पुद्गलभवक्षेत्रविपाका उक्तास्ता अपि वस्तुतो जीवविपाका एव पारंपर्येण जीवस्यैवानुग्रहोपघातकारित्वात् । केवलं तत्तद्विपाकस्य मुख्यतया तत्र विवक्षितत्वात्तत्तद्विपाकव्यपदेश इति गाथार्थ:
॥८७॥
॥ अनुभागबन्धः समाप्तः ॥
भा० एत्थ वि समत्थि एवं तो संदेहो न एत्थ कायव्वो । भवखेत्तविवागीओ सुगमा अह जियविवागीओ ॥७६० ॥ चउगड़ विहदुग जाई तसतिग थावरतिगं चऊसासं । सुभगदुभगाइ चउ चउ नीउच्चं सायमस्सायं ॥७६१ ॥ तित्थं सम्मं मीसं पणयालीसं च घाइयपयडीओ । इय अडहत्तरि पयडी जीवविवागा मुणेयव्वा ॥७६२॥ ॥ अणुभागबंधो सम्मत्तो ॥
भा० भणिओणुभागबंधो संपइ वसरो पएसबंधस्स । तस्साणुओगदारा चत्तारि हवंति ते इमे ॥७६३ ॥
कम्मस्स पएसाणं आयाणविहीओ भागकित्तणया । साईयाइपरूवणसामित्तपरूवणे चेव ॥७६४ ॥ इदानीं क्रमप्राप्तः प्रदेशबन्ध उच्यते तस्य च चत्वार्यनुयोगद्वाराणि तद्यथा - कर्मप्रदेशादानविधिः, भागप्ररूपणा, साद्यादि
गा.-८७
२६२