________________
बन्धशतक प्रकरणम्
उक्तञ्च बुद्धीए छिज्जमाणो अणुभागं किर न देइ जो अद्धं । अविभागपलिच्छेओ सो इह अणुभागबंधम्मि ॥ ४५९॥ तत्थ समाणरसा जे परमाणू तेसि वग्गणा एक्का । एक्केण रसेणं पुण अहियाणं बीयवग्गणया ॥ ४६०॥ इच्चाइवग्गणेहिं निष्फज्जइ फड्डुयं य तस्सरूवं । सयगचुन्नीओ नेयं सो अणुभागो दुहा होड़ ||४६१॥ सुभपडणं तु सुभो असुभपयडीण होइ असुभो उ । पुण एक्वेक्को चउहा इगठाणिगमाइभेएहिं ॥ ४६२॥ निंबरसाईतुल्लो असुभो खीराइसरिसओ उ सुभो । तत्थ य सहजो अकडिओ रसो उ इगठाणिगो भणिओ ||४६३॥ अद्भावट्टो दुट्ठाणिगो उ भागे दुर्गामि आवट्टे । भागतिगे अवसेसो तिद्वाणो तह तिभागेसु ॥४६४ ॥ आवट्टिएसु तुरिओ इगभागवसेसए उ चउभागो । अज्झवसायविसेसे रसभेयत्तं इमं नेयं ॥ ४६५ ॥ एगट्टाणाईणं रसाण चुलुगाइसलिलपक्खेवे । मंदाइरसविसेसे एक्वेक्के हुंति ताओ ॥ ४६६ ॥ एत्तो णुभागबंधे अट्ठ दुवाराइ तत्थ सायाई । दारं पच्चयदारं सुभअसुभपरूवणा चेव ॥४६७॥ बंधसामित्तद्दारं घायाइदारद्वाणदारं च । पच्चयदारविवागद्दारं इह अट्ठ दाराई ||४६८ ॥ तेवीसाहिं गाहाहि भणिस्स तत्थ मूलपयडीणं । घाइप्यभिईगाहाजुगेण सायाइवन्नणया ॥ ४६९॥ धुवबंधुत्तरपयडीण अट्टगाहाए तह य अधुवाणं । उक्कोसगगाहाए सायाई वन्नणा तह य ||४७० ॥
AAA
A A A A A
गा. - ६४
१९८