SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ बन्धशतकप्रकरणम् गा.-३१ ३२ वेयणियाउयमोहे वज्ज उरति दोन्निवि पंच । अद्धावलियासेसे नामं गोयं च अकसाई ॥३१॥ वेदनीयायुर्मोहान् वर्जयित्वा शेषाणि पञ्च कर्माणि 'दोन्नि' त्ति द्वौ उपशान्तक्षीणमोही उदीरयतः । तत्र मोहनीयमुदयाभावान्नोदीरयतो 'वेद्यमानमेवोदीर्यते' इतिवचनाद्वेदनीयायुषोस्तु कारणं पूर्वोक्तमेव । ननु किं द्वावपि सदैवैतान्युदीरयतः ? | नेत्याह-अद्धावलिकाशेषे आवलिकामानं प्रविष्टे ज्ञानदर्शनान्तरायकर्मणीति शेषः । नामगोत्राख्ये द्वे एव कर्मणी उदीरयति । कः? इत्याह-'अकसाइ' त्ति न विद्यन्ते कषाया अस्येति सर्वधनादेः आकृतिगणत्वान्मत्वर्थीय इन् अकषायी क्षीणमोह - इत्यर्थः। इदमुक्तं भवति-क्षीणमोहो ज्ञानदर्शनावरणान्तरायाणि क्षपयन् प्रतिसमयं तावदुदीरयति, यावत्केवलोत्पत्तिप्रत्यासत्तावावलिकावशेषाणि भवन्ति, तत ऊर्ध्वमनुदीरयन्नेव क्षपयति आवलिकागतानामुदीरणाभावादिति तदा नामगोत्रयोरेवास्योदीरणासम्भवः । उपशान्तमोहस्तु सर्वदा पञ्चैवोदीरयति, तस्य ज्ञानावरणादीनां क्षयाभावेनाऽऽवलिकाप्रवेशाभावादिति गाथार्थः ॥३१॥ उरेड नामगोए छक्कम्मविवज्जिया सयोगी उ। वटुंतो उ अजोगी न किंचि कम्मं उईरेइ ॥३२॥ AAAAAAAAAAAAAAAAAA
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy