________________
गा.-९३
बन्धशतकप्रकरणम्
गाथार्थः ॥१३॥ भा० तीसन्हं गाहाए नाणपणग अंतराइए पंच । अणबंधिचउगरहियं सेसकसायाण बारसणं ॥८०७॥
थीणतिगरहियदसण छगं दुगुंछा भयं च इय तीसं । एएसि अणुक्कोसो सायाइचउव्विहो बंधो ॥८०८॥ होई जह एत्थ य मूलपयडिछक्कस्सणुक्कसबंधो । पुद्वि भणिओ तहय इह निव्विसेसोंतरायस्स ॥८०९॥ नाणस्स य चउभेओ विन्नेओ दसणस्स चउगे वि । एसेव विही नवरं तहि मोहणियाउभागाणं ॥८१०॥ लाभस्स उ अहिगत्तं उत्तं एत्थं तु निद्दपणगस्स । लाभस्स वि अहिगत्तं भणियव्वं तत्थिमो भावो ॥८११॥ निद्दादुगस्स अविरयसम्माईया अपुवकरणंता । सत्तविहबंधकाले सव्वुक्कोसम्मि जोगम्मि ॥८१२॥ वटुंता एगं दो वा समया उक्कसं पएसाणं । बंधं करंति तत्थ य आउयभागो तहि अहिगो ॥८१३॥ लब्भइ ततो गहणं य सत्तविहबंधगस्स इह पकयं । थीणद्धितिगं पुण सम्मदिट्ठिणो नेव बंधंति ॥८१४॥ थीणतिगभागाणं लाभो वि य जेण होइ किर अहिगो । तेणं एत्थं सम्माइयाणगहणं कयं नेयं ॥८१५॥ तह थीणतिगं मिच्छो सासाणो वि य पबंधए जेणं । तेणात्थ ते न वुत्ता मिस्सो वि न बंधए एयं ॥८१६॥ थीणतिगं नवरं वक्खमाणनीईइ तस्स उक्कोसो । जोगो न लब्भई इइ सो विय नेवेत्थ अहिगरिओ ॥८१७॥