SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ गा.-६४ बन्धशतकप्रकरणम् चरमस्थितिबन्धे वर्तमानो जघन्यं स्थितिबन्धं करोति, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । सातं यश:कीतिरुच्चैर्गोत्रं 'आवरण'त्ति ज्ञानावरणपञ्चकं दर्शनावरणचतुष्कं, 'विग्धं'ति विघ्नपञ्चकं च क्षपकसूक्ष्मसम्परायरमस्थितिबन्धे वर्तमानो जघन्यस्थितिबन्धं बध्नाति, तत एव हेतोरिति गाथार्थः ॥६३॥ भा० तहि आहारग इमाइगाहा सुहवबोहा ॥४४७॥ किंतु आहारगजुयलं तित्थमपुव्वो पुमं च च सं )जलणा । अनियट्टी सुहुमो सायजसुच्चं वा तहा विग्धं ॥४४८॥ पणनाणदंसणचऊ जहन्नबंधं इमंमि गुणतियगे । तब्बंधगअइसुद्धा करिति सेसं पुणो सुगमं ॥४४९॥ छहमसण्णी कुणइ जहन्नठिइमाउगाणमन्नयरो । सेसाणं पज्जत्तो बायरएगिदियविसुद्धो ॥६४॥ 'छण्हमसन्नी 'त्ति देवद्विकनरकद्विकवैक्रियद्विकलक्षणप्रकृतिषट्कस्य तिर्यगसञी पञ्चेन्द्रियः सर्वपर्याप्तिभिः पर्याप्तो जघन्यां स्थिति करोति, नरकद्विकस्य तत्प्रायोग्यविशुद्धः, शेषकर्मचतुष्टयस्य तु सर्वविशुद्धो वाच्यः । एतानि हि षट् कर्माणि यथासम्भवं नरकदेवलोकप्रायोग्याणि बध्यन्ते । तत्र च देवनारकाऽसचिमनुष्यैकेन्द्रियविकलेन्द्रिया नोत्पद्यन्त इति तेषामेतद्बन्धासम्भवः । तिर्यङ्मनुष्यास्तु सञ्जिनः स्वभावादेव प्रस्तुतकर्मषट्कस्य स्थिति मध्यमामुत्कृष्टां वा कुर्वन्तीति | १९४
SR No.009504
Book TitleBandhashataka Prakaranam
Original Sutra AuthorN/A
AuthorVairagyarativijay, Prashamrativijay
PublisherPravachan Prakashan Puna
Publication Year2005
Total Pages376
LanguageSanskrit
ClassificationBook_Devnagari & Karma
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy