________________
बन्धशतक
प्रकरणम्
ठिड़ं विरयंति अह केहि ठीई बंधज्झवसायठाणगेहि इमं । उक्कोसठि बंधइ भन्नइ दुह ( अइ ) संकिलेसेण ॥४४३॥ इह संकिलेससद्देण सद्दकम्माण य ठिईबंधस्स । अज्झवसायट्ठाणं भन्नइ तहि जहन्नठीए वि ॥ ४४४ ॥ अस्संखलोगअंबरपएसमाणेण ठिईबंधस्स । अज्झवसायद्वाणाणि हुंति सव्वेहि तेहिं पि ॥ ४४५ ॥ एगेव जहन्नठिई नाणा जीवे पडुच्च किर होइ । एमाई ठाणगमो विन्नेओ सयगवित्तीओ ॥४४६॥ जहन्नठिड्बन्धसामित्तमिन्हं आहारगाहजुयलेणं । भण्ण उक्तमुत्कृष्टं स्थितिबन्धस्वामित्वमिदानीं तदेव जघन्यमुच्यते
आहारगतित्थयरं नियट्टि अनियट्टि पुरिससंजलणं । बंधइ सुहुमसरागो सायजसुच्चावरणविग्धं ॥ ६३॥
जघन्यमिति पदं द्वितीयगाथातोऽत्र सम्बध्यते । आहारकद्विकं तीर्थकरनाम च निवृत्तिः- अपूर्वकरणः क्षपकस्तद्बन्धस्य चरमस्थितिबन्धे वर्त्तमानः स्थितिमाश्रित्य जघन्यं बध्नाति, तद्बन्धकेष्वस्यैवातिविशुद्धत्वात् । तिर्यङ्मनुष्यदेवायुर्वर्ण्यकर्मणां जघन्यस्थितेर्विशुद्धिप्रत्ययत्वेन पूर्वमेवोक्तत्वादिति । पुरुषवेदस्य सञ्ज्वलनचतुष्टयस्य चानिवृत्तिबादरः क्षपकस्तद्बन्धस्य यथास्वं
A A A
P
गा.-६३
१९३