________________
बन्धशतक प्रकरणम्
सर्वजघन्यान्तः सागरोपमकोटाकोटिलक्षणा स्थितिः । एतेषु स्थितिस्थानेषु परावर्त्तमानमध्यमपरिणाम एतासां जघन्यानुभागं बध्नाति । हुण्डसेवार्त्तयोरपि वामनकीलिकयोरुत्कृष्टस्थितेरारभ्य तावत्परावृत्तिर्लभ्यते यावदात्मीयात्मीयजघन्यस्थितिः । शेष| संहननसंस्थानानामप्यात्मीयात्मीयोत्कृष्टस्थितेरारभ्य सम्भवदितरसंस्थानसंहननैः सह परावृत्तिस्तावल्लभ्यते, यावदात्मीयात्मीयजघन्यस्थितिः । एतेषु स्थितिस्थानेषु मिथ्यादृष्टिः परावर्त्तमानमध्यपरिणामो जघन्यानुभागं बध्नातीति गाथार्थः ॥ ७९ ॥
भा० सम्मद्दिट्ठी मिच्छो व अट्ठ एयस्स भावणा एवं । तप्पाओगविसुद्धो जई पमत्तो असायस्स ॥ ६६५ ॥ सम्मद्दिट्ठीबंधं आसज्ज जहन्नियं तु अयराण । अंतो कोडाकोडी बंधड़ तत्तोन्तरमुहुत्ता ॥६६६॥
परियट्टिय पुण सायं पुण अस्सायं इमेण नाएण । पच्छणुपुव्वीए देसविरयपभिई उ पंचजणा ॥६६७॥ परियट्टिय परियट्टिय सायासाए करंति तिहि मिच्छो । ततो बंधड़ जा किल सायस्स उपन्नरस संखा ॥ ६६८ ॥ अयराण कोडिकोडी उक्किट्ठठिई तओ य परओ वि । किट्टो किट्ठयरो वि य अस्सायं केवलं बंधं ॥६६९॥ ता जाव तीससागरकोडाकोडी पमत्त परओ य । अपमत्ताई सुद्धा सुद्धयरा सायमेवेगं ॥६७० ॥ बंधंति जाव सुहुमे बारमुहुत्ता तओ य एव ठिए । समयूणपन्नरस सागरकोडाकोडिऽसायस्स ॥६७१॥ ठीईए आरब्भिय असायपयडीतिबंधयंतस्स । मंदरसबंधउवचिओ परियत्तयमाणमज्झिमओ ॥६७२ ॥ परिणामो ता लब्भइ जाव पमत्ते गुणंमि अयराण । अंतो कोडाकोडी सव्वजहन्ना असायठिई ॥६७३ ॥
A A A A
गा.-७९
२४३