________________
गा.-९४
बन्धशतकप्रकरणम्
एत्थ विसेसणाणं करणम्मी कारणं तु विन्नेयं । मूलपयडीणमिव सेसयवन्नाइस्स नवगस्स ॥८६६॥ उक्किट्ठाणुकिट्ठो जहन्नअजहन्नओ चउविहो वि । पत्तेयं दुविगप्पो साई अधुवो य पुव्वं व ॥८६७॥ विन्नेओ नवरं आउवज्ज सत्तण्हमूलपयडीणं । बंधो मिच्छो उत्तरपयडीणं नामसक्काणं ॥८६८॥ तेवीसाए बंधं कुव्वंतो उक्कसेसु जोगेसु । वढेंतो उक्कोसगपएसबंधस्स कारि त्ति ॥८६९॥ भणियव्वो सेसं पुण तहेव नामस्स एत्थ तेवीसा । पुद्वि भणिया नामस्स पंचवीसाइगहणेणं ॥८७०॥ किर हुंति बहूभागा ईई तेवीसबंधगाणं ति । इय तीसन्हं गाहा वक्खाया तस्समत्तीए ॥८७१॥
भणिया सायाइपरूवणाउ अह उक्कसस्स बंधस्स । तदियरबंधस्सेव य सामित्तं एत्थ पभणेइ ॥८७२॥ तदेवं कृता साद्यादिप्ररूपणा, साम्प्रतमुत्कृष्टेतरप्रदेशबन्धस्यैव स्वामित्वं चिन्तयन्नाह
आउक्कस्स पएसस्स पंच मोहस्स सत्त ठाणाणि ।
सेसाणि तणुकसाओ बंधइ उक्कोसए जोगो ॥१४॥ 'आउक्कस्स पएसस्स पंच'त्ति आयुष उत्कृष्ट प्रदेशबन्धस्य पञ्च स्वामिनः । एतदुक्तं भवति-मिथ्यादृष्ट्यविरतदेशविरत
२९०