________________
बन्धशतक
प्रकरणम्
एवं स्वरूपतो भेदतश्चोक्तानि जीवस्थानानि, सामान्यत उक्तमपि च वस्तु विशेषधर्मविचारणामन्तरेण न सम्यग् निश्चेतुं गा०-५ | शक्यते, अतस्तान्येव विशेषधर्मनिश्चयार्थं गत्यादिमार्गणास्थानेषु मृग्यन्ते । यथा कानि क्व विद्यन्त इत्याह
तिरियगतीए चोद्दस हवंति सेसासु जाण दो दो उ । मग्गणठाणेसेवं, नेयाणि समासठाणाणि ॥५॥
तत्र मार्गणास्थानानि तावद्गत्यादीनि चतुर्दश भवन्ति, उक्तं च
गइ इंदिए य काए, जोए वेए कसाय नाणे य । संजमदंसणलेसा, भव्वसम्मे सन्निआहारे ॥ १ ॥
एतेषु च जीवादयः पदार्थाः सर्वेऽपि प्रायो मृग्यन्तेऽन्विष्यन्ते विचार्यन्त इति यावदित्येतानि मार्गणास्थानान्युच्यन्ते । इयं च सूत्रेऽपि दृश्यते, परं प्रक्षेपगाथेति लक्ष्यते, चूर्णिकारैरव्याख्यातत्त्वादिति । तत्र गम्यत इति गतिः, सा चतुर्विधा, नरकगतिस्तिर्यग्गतिर्मनुष्यगतिर्देवगतिश्चेति । एतासु मध्ये तिर्यग्गतौ चतुर्दशाऽपि जीवस्थानानि भवन्ति । यतस्तस्यामेकेन्द्रिया | विकलेन्द्रियाः, सञ्ज्ञ्यसञ्ज्ञिपञ्चेन्द्रियाश्च सभेदाः प्राप्यन्तेऽतस्तद्गतानि चतुर्दशापि जीवस्थानानि लभ्यन्त इति भाव: । 'सेसासु | जाण दो दो उत्ति तुः पुनरर्थे, स च भिन्नक्रमः शेषासु पुनस्तिसृषु नारकमनुष्यदेवगतिषु 'जानीहि' अवगच्छ द्वे द्वे
१९