Book Title: Charak Samhita
Author(s): Muni Charak
Publisher: Muni Charak
Catalog link: https://jainqq.org/explore/020144/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / / kobAtIrthamaMDana zrI mahAvIrasvAmine namaH / / / / anaMtalabdhinidhAna zrI gautamasvAmine namaH / / / / gaNadhara bhagavaMta zrI sudharmAsvAmine namaH / / / / yoganiSTha AcArya zrImad buddhisAgarasUrIzvarebhyo namaH / / / cAritracUDAmaNi AcArya zrImad kailAsasAgarasUrIzvarebhyo namaH / / AcArya zrI kailAsasAgarasUrijJAnamaMdira punitapreraNA va AzIrvAda rASTrasaMta zrutoddhAraka AcAryadeva zrImat padmasAgarasUrIzvarajI ma. sA. jaina mudrita graMtha skeniMga prakalpa graMthAMka :1 jaina ArAdhana zrI mahAvI kendra ko kobA. // amataM tu vidyA zrI mahAvIra jaina ArAdhanA kendra zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-zrI mahAvIra jaina ArAdhanA kendra AcAryazrI kailAsasAgarasUri jJAnamaMdira kobA, gAMdhInagara-382007 (gujarAta) (079) 23276252, 23276204 pheksa : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org AcAryazrI kailAsasAgarasUri jJAnamaMdira zahara zAkhA AcAryazrI kailAsasAgarasUri jJAnamaMdira traNa baMgalA, Tolakanagara parivAra DAiniMga haoNla kI galI meM pAlaDI, ahamadAbAda - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir atharvavedeopAGgamAyudhaMde crksNhitaa| maharSi nunivara cara kaviracita asyAH sUtrasthAnanAma prathamasthAnam / yImaGgaGgAdharakavirAjakaviratnaviracita yA jalpa kalpa tarusamAkhyayA vyAkhyayA sahitaM tenaiva saMzodhitam / kalikAtAyAma zrIyuta bhuvanacandravamAkamahodayasya prArthana yA tadvAraivasaMvAdajJAnaratnAkarAkhya ya nne 1825 saMvatsare mudritArabdham / For Private And Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ttokokrmnnikaa| yataH sphuran dRSTa phalaH khacitte, yenokta AyurnigamaH pramANam / tamAdimAptaM puruSapradhAnaM, sevAmahe'vyaktama hetu tacca // 1 // vAdRSTa phalasya yasya paramezanoditatvAdiha, prAmANyaM nigameSu siddhyatikilAdRSTArthasAmAdiSu satyaM zAkhatamuttamottamatamaM zAstreSu sarve dhruvA, aAyurbedamupAsmahe vayamimaM taM srvvidyaakrm||2|| ekaikame kaika muniryadIyaM mataM samAzrityacakAra zAstram / jayatyasauso'khilazAstra vidyA, kalpadrumaH sarvaphalodayatvAt // 3 // vyAkhyAyate'tivizadaM mayAcarakasaMhitA / yatnena kaviratnena zrImagaGgAdhareNa tu // 4 // atha khalu sukRta durinidAnaka sukhaduHkhamokSanidAnanikhilaphala mukhya caramaparamAnandamayamokSamukhya prayojanasAdhanadhotpAdanarAjasatAmasamA nasasakalamala vizodhanavidhivihita karmAcaraNamUlayathAbhoSTadhanagaNa sAdhanakAmanAsivau paramasAdhanameva For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 2 ] mAmughi kAdivaizeSika deha vidhAraNaM tadapi dIrghadIrgha tarajIvitamUla kamityeva manasi nihitAkUto vidhatambhamasaMzayavita gaDaH paNDitAbhiyuktoyuktopaladhupalabdhata kAlika ne lokika sakala tatvomahAtapAmanivaraca rako bhagavadAtre ya punarvasUpadiSTAyurveda vyAsabhagavanmanivarAgniveza vitatAyurveda tanvaM pratisaMzcikIrSayAtivipulasthaladhI bhiSajAM hRdaye vidhAraNAya paramAnuji kSayA vizadama dhura prasAda guNagaNojjvalavarNapadamuktAphalajAle ra zeSavizeSaNAkhilArthatattvasUtreNemaM cintAmaNi dyumaNikAntakA tanta la. vihArahAraM zArIramAnasAgantudoSadUSitadhAtuvaiSamya jasaumyAgne yavikAranikaropahatavikala kalevaracetasAM svAsthavasaMsthApanAtpAdanArtha matula nirmala karuNAIcetasA'granthIt / taM pahudhA suvicintya ravikAntamivA'navazeSAGgASyam / cintAmaNimaya taralaM zeSabhASitamapyAdyamasya // 1 // jalpa kalpatarareSanirmitaH kalpaya tyabhivicintitaM phalam / jalpito hi sudhiyAsudhIgaNe labhyamanthamalaM rasottamam // 2 // For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir o gaNezAya nmH| crksNhitaa| suutrsthaanm| prathamAdhyAyaH / athAto dIrgha jIvitIyamadhyA yaM vyAkhyAsyAmaH / iti hamAhabhagavAnAleyaH / tatna prathama meva granthasandarbhaprArambhe tadasamApanakAraNa vighnavinAsana paramAtAcAra paramparA pari prAptamaGgalAcaraNamaci tamiti tadAcaraNIyatve pracurata ravighnazaGkAzaGkitacetasA pracuratavighnabhagnAya pracurataram Ggala meva ziSyazizi kSayipa yA pratyadhyAyama grato'tha zabdopAdAne nAca cAra / tatrAdAvevoktasaMgatyA dIrgha jIvita syAtizaya prayojanakatvAttannidAna sthAnatvena dIrgha jIvitIyAdhyAyasya prAdhAnyAvyAkhyArambha prathamaM maGgalamAcarati / For Private And Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| ___ athAta ityaadi| atha zabdomaGgalArthaH / yat kiJcit kamIpakrame vighnopazamAya maGgalamevAcaraNIyamiti prasiddhasivAnte bhagavatAjagaddidhAtrAvAtmaka zabdamirakSayA preritena prANavAyunAha disthite naivoddhaM calatA kaNThasthitodAna pavanenamilatA prayatna vizeSeNAhatAdevakaNThAdutpAdyamAnasya tassokAvasya cAgraevAvirbhAvAt / ata ityetattvAvacchinne sAmopyAvachinne vA buTvisthe zaktAyubaMdIya tantropasthApakAdetaccha bdAdadhikaraNe saptamyAstasila / tenAnAyurvedIya tanta ityarthaH / kiJca vAcanikamaGgalAcaraNamantareNa manasApi maGgalAcaraNAvighnopazamobhavatIti zidhyazikSArtha svayaM manasAkatA'bhimatadaivata praNAmenAcaritamaGgalajJApanArtha mAnantAryakAthazabdamAdau nibabandha / tathAcAta ityetacchabdAt paJcamyAstasila / tenAto manasAtAbhimata devatApraNAma nitamaGgalAcaraNAdathAnantaraM dIrghajIvitIyamadhyAyaM vyAkhyAsyAma iti yojnaa| kiJca zAstraM nAsaGga taM prayuJjItetyataetadgranthapraNayane kAsaGgatirityAzaGkAyAM zipya jijJAsAnantarametaddIrgha jIvitIyAdhyAyAdyanekagranthasyottaratvajJApanArthamAdAvAnantArthAtha zabdaM For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / nibaDva vaan| tava ziSyANAmiyaM jijJAsA / iha khala loke lokAnAM sakalaphalamukhthemokSe gaveSaNIye tatvajJAnameva malaM tatra punarmumukSutvaM tatra zamadamAdi tatra ca pAravikaihikaphalabhogavirAgaH / tatra satyAsatya vastuvivekaH / tatra buddhistatmanaH zuTvistatranityakriyA tatva naimittika kamya gurudevabhUdevAdyarcanaM tatra dhanaM tatra jIvitaM tatrArogya hetuH / taccArogyaM dIrghAyuzca kathaM bhavatIti jijJAsAnantaraM khasthAturaparAyaNAyurvede tadArogya dIrgha jIvitopAyavidhi jijJAsoddezyasya tadArogya dIrghajIvitopAyavidhijJAnasya viSaya tadArogya dIrghajIvitopAyavidhirUpa saGgatimato'tvAbhidhAtavya tvamiti bodhyam / zrato'the tya karaNAt paJca nyAH saptamyAzcatasila vyAkhyAiyena bodhyaH / tathA cAta: ziSya praznAdathAnantaramityekavAramanvitamata iti padamArattyA saptamyantatyenopalabhyamAnaM punardIdhajIvitIyAdAvanyetavyam / tenAtaH ziSyapraznAdathAnantaramatosmin vaktavye svasthAttaraparAyaNAyurvede dIrghajIvitIyAdyadhyAyaM vyAkhyAsyAma ityarthaH / athAtrottaravacanaprayojaka praznAddezya jJAna viSayo hi saGgatiH por3hA yathoktA ca / upohAtaH prasaGgazca hetu tAvasa rstthaa| nibAha For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| kaikakArya tve ghoddhaasnggtirucyte| tatra prakRtopapAdakatvamupohAtaka tvam / smRtasyopekSAnahatvaM prasatvam / hetutA tasya phalarUpArthasya kAraNa tvam / avasaratvaM pUrvoktasya sAmAnyasya prabhedasya cAzeSavizeSeNa niruupnnaadaakaangghaavirhH| aGgapratyaGgAmnAM prakRtasya niSpAdaka tvaM nirbAhaka tvm| tatkAryahetutvameka kArya tvamityAsu SaTaSu saGgatiSa madhyevatropohAta eva saGgatiH / svasthAturaparAyaNavidhibodhaka vAkyalakSaNottaradarzaNAt padAkhthitantrayuktauvArogyadIrghAyujananopAyaSidhereva jijJAsAyAM prakRtasya tadArogya dIrghAyuvidhijJAnasya viSayArogyado_dubi dherupapAdaka lvAt / athavAtrAthazabdo'dhikArArthastenAta jaI madhikAra ityarthaH / kaH punaradhikAra ityata pAha dIrghajIvitIya miti / dIrgha jIvitamadhikatyakRtaM granthamata UI mdhikRtyvyaakhyaasyaamH| evaM sabavAdhyA ye vyAkhyeyam / tatrAdau khavAkyasya khayaM vakta manucitatvAt / aparamaharSi vAkyapratisaMskArakatvamAtmanaH khyApayitumagnivezatantra vivarotavye prathamatastatasaGgatimattvenA yurveda prakAzAdyAzrayatvena dorSa jIvitIyAdhyAyasya prAdhAnyAtta For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtramAnasa / dupanyasyati dIrgha jIvitoyaladhyAyaM vyAkhyAvyAma iti| vyAkhyAsyAma / ityanena dIrgha jIvitIyAdhyAyasya khasaGketi tasya brahmaNAprokAyurvedavAkyAnusArIyatvaM vyajitam / ekAdaze'hanipitAnAma kuryyAditivat zAstra kAriNopi svagranye vyavahArArthaM svAbhimatasaMjJAM kuryavityataH sarveSAmevAdhyAyAnAmAdau yahAkyaM vAkyArthAvAvartate tadvAkya vAkyAthAnyatara. kadezena svarUpaparatvena prAtipadikasaMjJAyAM tadadhikRtyakograye ityathai tasita vidhAnena zAbda bodhe granye trAdhyAyasya saMjJA cakAra / tathA hi adhyAyAdau dIrgha jIvitamanvichanityAdi vAkyasyaikadeza dIrgha jIviteti zabdAt kharUpaparatayA prAtipadika saMjJatvAt dIrgha jIvitamadhila tyata ityartha cha ta nitAntamadhyAyavizeSaNaM dIrghajIvitIyamiti / adhyAyamiti / adhIyate maGgatArtha bodhakoyograndhaH so'dhyAya staM tthaa| ___ vyAkhyAsyAma iti / sphaTArthIkaraNa pUrvakavistutArthIkaraNAnukUla vAkyotpAdanA vyApArovyAkhyAnaM tat phala zAlivAdadhyAya sya karmatvaM bahuvacanamekasmin For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 crksNhitaa| asmAdicetyanena / nanvatenApyadhyAyasya khavAkya tvasaMzayaH syAt tnnivaasaarthmaah| iti hamAha bhagavAnAtve ya iti / nanu yathovAcAtreya ityanenaiva siddau satyAM bhagavAniti yaduktaM tenA yasyApi tapaH prabhAvajanita yuktajJAnAdibhAgyavattvaM khyaapitm| uktaM hi| utpattiJca vinAzaJca bhatAnAmAgatiM gatim / vettividyAmavidyAJca sa vAcyo bhagavAniti // nanu tadA kiM bhagavadAtreyasya khavAkya vyaakhyaasyte| so'pi yaduvAca tat kiM tasya skhIyavAkya tathAtvaJcet tadA tasyApi khavAkyasya pramANatayA khayaM vaktamanucitatvaM syAdityata Aha / iti heti / iti hetIsthamAta lakSaNe TatIyAntaM pAramparyopadezenAhama uvAcetyarthaH / dvitIyAntaM vA upadezAneka tvAddedasya / etenAgnivezotavAkyottara tavAkya sthAnoktinavirudhyate / pArampa-padezAnatikrameNa anyUnAnatiriktatvenAyurvedamAtreyo'gnivezAyovAceti dhvanitam / __sa ca kathaM pAramparyopadezaM labha ityAkAGkSAyAM tadAtra yoktaM pAramparyopadezaprakAra darzayati dIrgha jiivitmityaadi| For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnama / dIrghajIvitamanvicchan bharadvAja upAgamat / indramugratapAbuDvA zaraNyamamarezvaram // ugratapAbharadvAjomunirdodha jIvitamanvicchannamarekharamindraM zaraNyaM vuDDA dIrghajIvitopAyArogya rogaprazamanAnAmutpattyu pAyavaktRtvena khalpajIvitarogabhayAt vakSitAraM matvA upAgamat praap| saMyogasya hi saMyogidezaprati niyatamAna tvapikAlavaiziyaM na virudhyte| mAnantuddividhaM daizikaM kaaliknyc| tatra pratiyogyanuyogidezayoryamAnaM tatsamamAnaM zika yathAhastamitadaNDayoH sarvadeze sNyogohstmitH| tathA saMvatrI mahAkAla stasya yadaNa tvAnupalAdi muhartAdidinamAsAdyArattaddivatsarAdimAnaM tanmAnasamanvitaM kAlarattitvena yanmAnaM tanmAnaM kAlikaM tadatra zarIrendriyasatvAtmasu saMyogasya jIvitasya dIrghatvaM pratiniyatakAlAtizayakAlamAnavaizidhyaM na daizikamiti / nanu dIrghatvaM parimANabhedaH sa ca guNastasya ca zarIrendriyasatvAtma saMyogalakSaNe guNa vizeSarUpejovitettinApapadyate / iti cenna samavAyena paratvAparatva yuktisaGkhyA pRthakatvaparimANasaMskArAbhyAsAnAM guNAdiSva pyavAdhAt / For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 12 crksNhitaa| tathA dugdheyanmAdhuyyaM tato'dhi kamikSuSu mAdhurya yathA SaDasAdazazabdA ityevamAdayaH / dhnvicchnniti| aprAptaprAptapanukUla gatyAdi- . vyaapaaro'nvessnnm| indrmiti| dipara maizvarya ityasmAhAtorapratyayAntavena rAjamAvabodha kasyendra zabdasya sahasalocane'vattijJApanAyotama mare vrmiti| amarezvarazabdena hariharabrahmaNAmatralAbhanivAsArthamindra miti / athavA indra padena bhatalasya jantu vakSiTatvamamarevara padena devavakSiTatvaM jJApitam / nanu bhara. hAjomaniH kiM khasya dordhAyubanvicchannindramapAgama dut prjaanaamityaashngkaayaam| kiM svayamA ko'nyena vA niyukta ityAzaGkAnivAsAya pArampaye 1padezaM pradarzayannAha / brahmaNA hi yathA proktamAyurvedaM prajApatiH / jagrAhanikhilenA dAvazvinau tu punastata: // azvibhyAM bhagavAna zakraH pratipedeha kevalam / Rssiproktomrdvaajstsmaacchkrmupaagmt| For Private And Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnama / - brahmaNetyAdi shkrmupaagmdityntm| hi yasmAd brahmaNA hiraNyagarbhaNa yathA prokaM proktamanatikramyAyurvedaM nikhilena niravazeSeNAdau prajApatirjagrAha tadbrahmata eva / adhyayanene tyUhyam / brahmaNa AyurvedaM prajApatirjagrAheti noktA brahmaNA hotyAdyadhyayanakramopadarzanarUpaNa nirdezAt / adhyayana kramAhi upAdhyAyenAdau svaravarNAdivazona yathA zAstra vAkyamuccaritavyaM pazcAttathaiva shissyennoccritvymiti| proti grahaNakriyayoH karTa tvApAdAnantayoIyobrahmaNiprAptauparakAraka tvAdubhayAthai karTapadaM sAdhu / prokta yuktyAbudaprakAzakatvaM brahmaNaH khyApita natvA yujhe dasraSTa tvaM tenAyurvedasya prasiddhatvaM svata evetyukta bhavati / azvinau tu punaH pazcAttataH prajApatito'dhyayanena brahmaNA yathA protamAyurvedaM nikhilena jagTaha tu natu prajApati nApratisaMskRtamiti / azvibhyAM bhagavAn zakro brahmaNA yathA proktamAyurveda kevalaM kadana pratipede / izabda evArtha tena pratipannavAnnata ttavAn / yetve tenAkata zivyatvena zakrasya ziSyA socida For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 14 crksNhitaa| rthitvena brahmAdyapekSayAvizeSagaNayogAt zaraNyatva vyAca kSire tanna gnggcchte| ___ atha te zaraNaM zakra dadRzurthyAnacakSuSetyanantaravacanasyAnarthayAt / yadi taba zakrasyAkRta ziSyatvena ziSyArthitvaguNa yoga eva dhyAnacakSuSA zaraNyatvena darzane heturityacyate tadA brahmAdInAmapi kRtaziSyatvena ziSyArthitvAbhAvepi kRtaziSyatvena ziSyaka-raNe sivibhAjana tvAdiguNayoga sthApi hetutvaM kalpituM kiM na voca yate / vastuto'tra katnArthe kevala zabdo'vadhAraNetu hazabdastena kRtsa mevAtharvedaM pratipede natvekadezamityarthaH / dhyAnacakSuSA zakrasya za raNyatve nadarzane ca prajApAlanakarTa tvenevaraniyojitatvaM heturiti sUcanAya bhagavAniti zakrasya vizeSaNa muktam / brahmAdayo hi sazyAdikAro natu saakssaatyaalkaaH| pAlamamapi hi prajAnAM paramparayA teSAM na tu kazcit sarvAH prajAH sAkSAtpratipAlayati kintu kAzcit sAkSAtkAzcit parampara yetitttvm| bharadAjomuniryasmAt zakraM gantuma SiprotastasmAccha kramupAgamadityarthaH / nanu bharaddAjomuniH ki nijasya dIrghajIvitAya RSibhiH prokto'thavA For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / bharadvAjasya kimbA prajAnAmathavA sarveSAmityAzaM. saayaamaah| vighnabhate tyAdi / vighnabhUtAyadArogAHprAdurbhUtAH shriirinnaam| stapopavAsAdhyayana brahmacaryavratAjudhAm // tadAbhUteSvanukrozaM puraSkRtya maharSayaH / sametAH puNyakarmANaH pAhimavataH shubhe|| tapopavAsAdInAM malajanakAnAM vighnavinAzakatvena tajjuSAM prANinAM vighnabhUtA rogAnabhavitumarhanti / ityAzaGkayAha / tapopavAsetyA dyajaSAmiti / vighnabhUtA ityatrAbhUtatadbhAvevi sambhavati rogANAsutpattita eva vighnakharUpatvenAvighnakharUpatvAbhAvAt / shriirinnaamiti| jIvinAM natvAtmanAM bahuprANyabhiprAyeNa bahuvacanopapattAvapyAtmAno hi puMsAM nirvikAratvena nityatvena ca nirvinnA iti| tapeti sarvasantA apyadantAna tapazabda stapo'rthakachAndasatvAhAmaloponiSiDvabidheranityatvAhA visargalopesati na sandhi niSedhaH / For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaMhitA! tdeti| bhUteSviti paJcamahAbhatazarIrisamavAyalakSaNalokeSu / anukrozaH kAruNyam / __puraskRtyetyagrekatyasametAH mamAgatAH / puNyakarmANaH / puNyaM puNyajanakaM kamyakriyA yeSAM te tthaa| maharSINAM bhUteSvanukroze puNya karyakatvaM hetuH / maharSayo bhUteSu sAnukrozAH puNyaka mekatvAt / puNyakarmaka tvaJca bhateSvanukrozene tdaarmbhaat| zarIriNAM vighnabhUtarogAH samAnakAlikatayA maharSINAM bhUteSvanukrozapuraskArapUrvakahimavatpArzvasamAgamehetava iti / te punarmaharSayaH ke ityata paah| aGgirA ityAdi tathAcAnyema harghaya ityuntam / aGgirAyamadagnizca vaziSThaH kAzyapo guH| Ane yogautamaHsAlA pula styonArado'sitaH agasyovAmadevazca maarknnddeyaashvlaaynau| pArikSirbhikSurAve yobharadvAjaH kapiSThalaH // vizvAmitrAzvarathyauca bhArgavazvano'bhijita gAryaHzANDilya kauNDilyauvAnirdevalagAlavI sAGka tyovaijavApiJca kuziko vAdarAyaNaH / vir3azaH zavalomAcakApya kAtyAyanAvubhau // For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 17 kAGkAyanaHkaikazeSo dhaumyaumaariicikaashypau| zarkarAkSohivaNyAkSolokAkSaH paitirevc|| zaunakaH zAkuneyazca maitreyomaimatAyaniH / vaikhAvasAbAlikhilyAstathAcAnyemaharSayaH // kAzyapojhagariti kazyapagotraM bhRgurnAmaRSita santarSiSu bhgurnaamyH| pAtreyo'ba kRSNAtripucaH punarvasuH / gautamaH sAGkhya iti vaudavizeSagautamacyAhattaye sAya iti / palastonArado'gita iti yasyaurasaH zUdrAyAM devarSi nAradojAtaH / agasyosatIdehodbhavaH vAmadevaH / pAridhirnAmabhikSurdaNDI sa pAtreya eva natvanyasya putvaH / bharadvAjaH kapiSThalo natu kumAra ziraH pratibharadvAjaH / zunakaputraH zaunakaH / zAkuneyonAmabrAhmaNaH / maitreyomaimtaayniH| For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| vAlikhilyA vaikhAnasA vAnaprasthAH / tathA cAnyemaharSaya iti / bhadrakApyAdaya iti| teSAM maharSINA sAdhamyamAha brahmajJAnasye tyAdi / brahmajJAnasya nidhayoyamasya niyamasya ca / tapasastejasAdIptAhUyamAnA ivAgnayaH // sukhopaviSTAstetatra puNyAM cakruH kthaamimaam| brahmaNojJAnaM brahmajJAnaM tasya / brahmapunaH yatovAde tyAdi nigamanirdiSTam / tasyajJAnaM svruupjnyaanm| yamasya niyamasya ceti / yamaniyamau baudazakau / tathoktamAna saMhitAyAM smRti zAstre / prAzasyaM kSamAsatyamahiMsAdAnamAjavam / prItiH prasAdazcAcauthyaM mArdavaJcayamAdaza // zaucamijyAtapodhyAnaM khaadhyaayopsthnigrho| vratamaunopavAsAca snAnaJca niyamAdaza // yamAn sevetasatataM na nityaM niyamAn budhaH / yamAn patatyakurbANo niyamAn kevalAn bhajan / iti / nidhyonidhaansthaanaani| tapasa tejasA For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 18 tapojanita brahmatejasetyarthaH / nanu teSAM maharSINAM himavatyAH samAgamanena vighnabhUtarogeSu viSayeSu kimabhUdityata paah| sukhopaviSTA ityAdi / te'giraH prabhatayomaharSaya statra zubhe himavata: pAkheM / puNyAM maNyajanika bhatahitatvAt / kathAM prabandhakalpa nAmityarthaH / imAmiti yaduktaM tadAha / / dharmArthakAmamokSANAmArogyaM mlmuttmm|| rogAstasyApahantAraH zreyasojIvitasya ca / prAdurmU tomanuSyANAmantarAyomahAnayam // kAsyAtteSAM zamopAyaityu tvaadhyaanmaasthitaaH| dhamArthe tyAdi / dharmaHmadhanaM puNya kAmo'bhilA pasta viSayavargAdizca / mokSoviSayavAsanAtyAgajanitasukhaduHkheSu caramaduHkhatyAgapUrvakacaramasukhasAkSAtkAraH / iti kAvan / tatra moke sukhAbhAvAt / malamAdikAraNam / taccAdRSTamapi thaarpaayaah| uttmmiti| satyapi jIvinAmadRSTe mAnudhikAdi zarIritvAbhAve pAralaukikazarIritve dhammA-' For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 20 crksNhitaa| dayo yasmAt padyante tasmAdArogyaM mAnuSikAdikarmakArizarorivyAdhivirahaH / satyapi vyAdhitamanuSyAdInAmadRSTe dhamAdayo notpadyante rujAkulendriyatvapratibandhyatvAt / dhAdidhyArogyamUla tvaM drshssitumaah| rogA iti / tasya zreyasaH zreyontasya / antazabdalopAdiha dhammAdicatuSkasyetyarthaH / __ yahA sAmIpyena gaGgAyAM ghoSavat dhAdiSu caturyu lkssnnaa| ___ athavA / prazasya zabdAdoya sunA zreyaH zabda sya prazastatamAnAM bodhakatvAt prazastatamAdharmAdayazcatvArolabhyAH / tatrApi mokSasya prazasta tamatvena zreyaH zabdAbhidheyatva yogarUDhityAbodhyam / yahA tasyetyArogyasyeti yojym| na kevalaM rogAdharmAdyapahArastato'dhika doSazAlinopItyAha jIvitasya ceti / yaddA rogAvasAnedharmAdayaH syurityaah| etenaitduktm| svayaM rogazamanaM nasyAdinA bheSajena yadi vAskhAdAyuH parihIyate yAvatAkAle nahi svayaM vA cikitsayA vA rogazAntirbhavitA tAvatkAlantu na dharmAdyarthaH syAt / For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 21 yadi vA tena vyAdhinA matyaH syAt tadA tajjanmani nasyureva dhrmaadyH| kiJca vyAdhInAM cirasattvena durbalendriya tvAdAyuH kSayAdayazca syarityataH zarIriNAmArogyaM rogAnutapattyutpanna vyAdhizAntAnyatavat dharmAdipu nidaanmiti| manuSyANAM mahAna'ntarAyo mahAn vighnorogarUpaH praadurbhtH| teSAM rogArtamanuSyANAM kaH zamopAyovighnopazamakAraNaM sthAdityaktvA te maharSayo'GgiraH pramatayodhyAnamAsthitAzcakrayuJjAna ba dimatvAt / yuktajJAnaM hi dhyAnadhAraNaM naapeksste| nanu dhyAnadhAraNena kimbhuudityaah| atha te zaraNaM zakraM dudRzurthyAnacakSuSA // savakSyatizamApAyaM yathAvadamavapramuH / kaH sahasrAkSabhavanaM gacchat praSTuM shciiptim|| ahamarthaniyujye yamaveti prathamaM vacaH // bharadvAjobravIttasmAdRSibhiH sa niyojitaH / athe tyaadi| atha dhyAnAvasthAnAnantaraM te dhyAnasthA aGgiraH pramatayomaharSayaH zakraM maghavAnaM zaraNaM For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| dhyAna dhyAnacakSaSA cintAzAlimanasA nizcayaba vilakSaNa cakSuSAdadRzuH / nanu zakraM zarIriNAM vighnasamutpattau zaraNa tvena yadyAnacakSuSA te maharSa yo dadRzastat kiM zakraH zarIriNAM cikitma yA vighnabhUtarogopazamaM kariSyati / utAnyakhAvetyata Aha / svkssytiityaadi| sazakrazcikitsayA na zarI. riNAM vighnabhUtarogopazamaM kariSyati kintu yathAvat yathA vidhinAcyAdheH zamopAyaM vakSAti / iyameva zakraM zaraNaM dadRza ritimAvaH / atha munayaH kiM cakruriti maharSINAM tatra kateti kartavyatAmAha / ___kaH sahasrAkSetyAdi / zacIpatirityanena zacIsiktareta samapi zakraM sarbaloka pAlakatvAdupAsitu marha tIti suucitm| sarveSu, maharSiSu para sparaM bhASamANeSu prathamaM bharadvAjastAn maharSIn / atrAthe'smin prayojane'yamahaM niyujye bhavadbhiriti vacI yasmAdabravIt / tasmAgarabAjaRSibhiragiraH pratibhirniyojitaH prerita iti RSiprokto bhara. hAja iti yatpaba muktaM tatra RSiprokti vivaraNa metabodhyam / nanu bharadvAjaH zakropagamanaM kathaM cakAra ta daah| For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / sa zakrabhavanaM gatvA surarSigaNamadhyagam / dadarzabalahantAraM dIyamAnamivAnalam // so'bhigmyjyaashormivbhinndysureshvrm| provaacbhgvaandhiimaanRssiinnaaNvaakymuttmm|| vyAdhayohisamutpannAH sarvaprANimayaGkarAH / tabrUhimezApAyaM yathA vadamaraprabhoH // sa zakretyAdi / surANAM devAnAmaSigaNaH surarSi gaNastasya madhyagaM valahantAraM valanAmAsurAri zakramiti yAvat / etena prajAvighnakarahantatvaM zakrasya trshitm| diipymaanmiti| katatapasvena prasiddhatejobhiriti zeSa iti sUcayitumanalasya na kinycihisheghnnmuktm| tasya prasiddha tejasvAt / etenAnalavat. prasiddha teja khitvena zakrasya darzanAt / bharaddAjasya kriyamANa tapasA jAyamAnateja khitvena brAhmaNajAtimattvepyapAdhyAyaziSyabhAva yogytotaa| tapasastejasAdIptA iyamAnA ivAgnaya ityanena maharSINAM tapasyotpadyamAnatejasva vacanAt / zakrasadanaM mahendraM dRSTvA kiM cakAra tadAha / For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 crksNhitaa| so'bhigamyetyAdi / prAzIH zubhacintAsU canavAkyaM jaye tirUpaM vAkyamAi / vyAdhaya ityAdi / sarva prANIni sthAvarajaGgamAnAM sarva prANabhRtAM hiyasmAttasmAt / iti bharahAjanacanaM zrutvA zakraH kiM cakAra tadAha / tasmaiprovAca bhagavAnAyurvedaM shtkrtu| padairalyai matiM buDvA vipulAM paramarSaye // hetuliGgauSadhajJAnaM khasthAturaparAyaNam / visalaM zAzvataM puNyaM vuvudheyaM pitAmahaH // tasmAyityAdi / zatakratuH zakraH padairalyairiti alpAkSaramayavAkya prayogana vipulAM bharaddA jasya matiM buddhA tammai bharadvAjAya paramarSa ye provAca adhyApana vyApAreNa dadau kI zarUpamAyurvedaM provAcetyata paah| he hityAdi / heturiti hetu: kAraNaM vInamitya nrthaantrm| saca hividha upyogiheturutmaadkshc| tatropayogIhetuH prayojanobhatayordhAtusAmyarakSaNa karaNayorviSaye ysyopyogitaa| saca For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnama / vividhaH / aAdhArabhUtaH sahakArI ca / tatrAdhAraH zarIraM manazca / sahakArI hetuH punaH zarIrAdivizeSa jJAnamutpAda kazceti vidhaa| tatrotpAdako vidhA samavAyI, nimittarUpazca / tatra samavAyI ca di. vidhH| ceSTAvAnnizceSTazca / ceSTAvAna drvyruupovaataadiH| nizceSTo guNa rUpo doSadRSyasthAnasaM yogaadiH| nimittarUpazca, daNDAdiH / liGga tadyenopalabhyate / auSadhaM guNavaccatuSpAdarUpaM teSAM jJAnaM tAnijJAyante yena tat / nanu sukhahetvAdijJAnarUpAyurvedavat duHkha hetvAdijAnama pyAyubaidarUpaM kiM na vA taTvetu liGgauSadhajJAnatvAdi tyAha svsthaaturpraaynnmiti| svasthodhAtu sAmyavAn / aAturodhAtuvaiSamyavAn / tayoH paramutkaSTamAya namAgamanaM yena tttthaa| vastu tastukhasthA. turaparAyaNamiti khasthecAtureca paraM tatparaM tAtparya bahivakSitamayanaGgativama / khAsthya rakSaNAturya ninirUpa prayojanasAdhanopadezarUpamityarthaH / khasthasya cAturasya ceti karaNe tu svAsthya hetuliGgoSavajJAnamAturya hetuliGgauSadhajJAnamupadezarUpamAyu daMvubudhe iti lbhyte| tathAtvehi zArIrAriSTAdinAnArthamupadezasAvaiyarthaM syAttasmAt For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| khasthA taraparAyaNamityevoktam / etenA yurvedasya baahaatmtmnir'aadhnssttaanli jaaliipadhajJAnakaraNayAvadastapadeza vAkyAtmakAtharvaveda tvmkm| mAraNAdikara kamyAdInAmupadezavAkyAtmakAtharvaveda tvaJcavAritam / tathAcA yui~de mAraNocATana stambhana mohana bandhyAkaraNagarbhapAtanAdInAM hetuliGgauSadhAni prANinAM parihAyopadecyamANAni santi na tu prayoktavyatayopadecyanta iti sannyapi na mantIti bodhyam / nanu brahmaNAproktaM maraNAdisUcakAyudaM vihAyaki malpaiH padaira samparNa zakra eveha zAyarvedaM bharaddAjAya, movAce tyAzaGkavAha bisUtramityAdi / pitAmahotramAtrisUtraM hetu liGgauSadhAnitrINi sUtvAnte yena yatra veti trisUtramAyurvedaM svasthAturaparAyaNaM hetuliGgauSadhajJAnaM ata eva trisUtramAyurveda tasmai provAce tyabhayatra yojanIyaM hetvAdi puNyAntam / zAzvataM nityam / nityatvaJcAsya skhayamevArtha dazamahAmalIye prtipaadyissyte| zAkhatamiti tu hetuH / __ puNyaM janyatayA'syasyeti puNya vantaM puNyajanakamiti yAvat / zAzvatamityuktyA yaM vuvudhe ityuktyA For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / pAyubadasya yogadhyAnAbhyAmAdiboDdAdiprakAza kaJca brahmA na tu karttati khyaapitm| nanu zakato provAca sacAdhyetuM zaknotivAnavetyata Aha / so nantetyAdi / so'nantapAraM triskandamAyurvedaM mhaamtiH| yathAvadacirAt sabai bubudhe tanmanAmuniH // tenAyuramitaM leme maradAnaH sukhAnvitam / RSigyona'dhikaM tantu zazAsAnavazeSayan // ___ so'pi bharaddAjomahAmati nistanmanA satrAyurve de grahaNArthaM mano'nanyaviSayakradhIdhAraNenaikAmracittaM yasya sa tAdRzaH san savvaM niravaziSTaM taM viskandaM trisUtraM trINihetuliGgauSadhAni skandhante gamyante yena yatra veti triskandaM trisUtvamiti yAvat / anantapAraM nasto'ntaH zeSaH pAraH para saTazcautau yasya taM tathA / antAbhAvaH pArAbhAve hetuH| acirAtizIghra yathAbadyathA vidhi upadiSTaM vuvudhe'dhItavAn / anantapAramapyAyurveda triskandarUpeNAntapArazAlitayA jJAtuM zaknoti / yathAmati kAlAdhi kyAlpatAbhyAmiti sUcitam / bharaddAjastu mahAmati For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 crksNhinaa| tanmanasvAbhyAM acirAt vuvudhe / tAdRzopya paro'cirAjjJAtuM shkroti| atAhazastuciyeNa zakroti vAnaveti bhAvaH / nanu kAvya dyanuzAsanAdizAstreNa vAyanAnaM janyate ythaa| tathAnenApi kathamastha puNyatvaM zAzvatatvocyate ityata ttphlmaah| temaayurityaadi| puNya yasmAdAya tasmAt / puNyajanaka tvA dAyujanako'yamAyurvedaH / puNyajanakacAyaM zazvatAparame vareNa protatvAt / yathA tryii| teneti yathA amitamaparimitamasaGkhaka miti yAvat / sukhaanvitmiti| lAbhakriyAyAH karmAyarityasya vizeSaNaM tena sukhamamitaJcAyuH sukhAnvitaM ythaasyaattthaalebhe| sukhatvaJcAyaSo bharadvAjasyAmitA yurlAbhe yAvajjIvaM svAsthya lAbhena ca taponirvighnatvajanakatvAdasyAyurvedopadezena punaH zarIriNAM svAsthasaMsthApyatva vyAdhi prazAmyatvAbhyAzca bodhym| sajjanAnAM hi paropakAre sukhAtizayaH syAditi / natu bharadvAjasyaivAmitAyAbho'bhUt paropakAritvaavasthAdaGgiraH prabhatInAM tanniyoktRNAM kiM tanniyogamAtraM nAnyat kizcitphalaM labdhamabhUdityata cAha / RSibhya ityaadi| For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 28 RSayazca bharadvAjAjjagRhustaM prajAhitam / dIrghamAyuzcikIrSanto vedaM varDanamAyuSaH // tu punarbharadvAjo na kevalaM sukhAnvitaM yathAsyAt tathA'mitaM mukhaanvitmaayrlebhe| RSibhyazcAGgiraH prabhRtibhyazca tathAyurvedamanadhikaM trisUtramevanAdhika kRtvA'navazeSayan sAvazeSaJca nakanvA yathAdhItamiti yAvat / zazAsAdhyApanena ddau| adhyApanenadAnaM darzayati / ___ RSayazcetyAdi / nanu RSINAmetadgrahaNopadarzanena zazAmetyanena bharadvAjasya RSIna prati aAyuvaidavAca nAmAtrArthalAbhaH syAnna tvadhyApanena dAnArthalAbha iti cenna / grahadhAtoH pradharSaNa pUrbaka grahaNAthai vikalakatvAdatratadabhAvAdabu graheNa dattasya khIkArArthatvAt bharadvAjAdityasyApi dhruvatvAdapAdAna tvamiti / navaGgiraH prabhRtInAM bharadvAjAdAbavaidagrahaNaM kiM khakhopakArAya kiM paropakArA ye tyata paah| prajAhitamiti / ____ grahaNakriyAyurvedayorvizeSaNatayaiva yojyametat prajAhitapadam / 'kiM kevalaM prajAhitamAyurvedaM jasTa Darityata paah| For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| __dIrghamAyuri tyaadi| nanu dIrghamAyuzcikIrSanto maharSayaH kathaM prajAhitamAyurvedaM jagTahusena teSAM kiM syAdityata bhaai| ___ AyupobaI namiti / vedamAyurveda padArthAkhya tantra yatyA tatparatAlAbhAvedapadasya / / athavAyuSa iti padaM vedapadavaI napAdAbhyAM yojyam / tenarSa yaste ddRshurythaavtaanckssussaa| sAmAnyaJca vizeSaJca gunnaanvyaannikrmc|| samavAyaJcatajJAtvAtantroktaM vidhimAsthitAH lebhireparamaM zarmajIvitaJcApyanazvaram // athAyurvedAdhyayanena jJAnacakSuSA / jJAnaM nizca yAtmakaM yukta cakSurjJAnacakSustena dadRzuH / kimityAha / sAmAnya mityAdi / sAmAnyaM ca vizeSaJcati cakAra iyaM mithobhedArtham / guNAdibhistribhiH sahapratyekamanvayArtha ntu kamma ceti ckaarH| samavAyasya sAmAnyavizaMpAbhyAM sahAnvayArtha samavAyaneti cakAraH sAmAnyavizeSAbhyAM saha pratyeka manvita guNa dravya karmabhyopi bhedAkhyAnAyaca / tena sAmAnyaM For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 31 sAmAnya svarUpAn guNAna sAmAnyarUpadravyANi sAmAnyabhUtaM kI c| | niy'm bi ghr'ur`aa bilaani tullaaNi vizeSAtmakaM karma ceti / samavAyaca mA mAnyaM vizeSaJca dhshurityrthH| atha sAmAnyAdikaM ghaTakaM dadRzuH / pratyeka bhedAt / tathAca cakAra catuSkAnyatamamArattyacakAra SaTakaM jJeyaM pratyekAprabhedamithobhedayo panArthamiti tanna dravya guNa kammasamavAyebhyaH samAnya vizeSayoranatiriktatvAt tathAvivarItavyamuttarakAlam / Travyasya prAdhAnyapi yathAkha guNasamudAyAtmaka tvakhyApanAya guNAniti prAkadravyAdupAtamiti yttnn| bhUtyazAnAM dravyatvena guNAtiriktatvAt / guNakarmAzrayatvakhyApanAya tu madhye tayoH vyanirdezAt / nanu zAstrAntare dravyAdInAM brahmarUpatattvajJAnAd vyavahArikasakala tattvajJAnApAyaH syAt tena ca niHzreyamAdhigamastena paramapuruSo'tiriktaH padArthaH khyApito vaizeSikanyA ye kaNAde tdythaa| athAtodhamma vyAkhyAsyAmaH // 1 // yato'bhya daya niHzreyasasiddhiH sadharmaH // 2 // dharmavizeSasUtAt dravyaguNakarma sAmAnya vizeSasamavAyAnAM padArthAnAM sA For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32 crksNhitaa| dharmya vaidhAbhyAM tattvajJAnAnniHzreyasam // 3 // iti / dravyAdInAM ghamAM padArthAnAM vastanAM sAdharmya vaidhAbhyAM viziSThAnAM yattattvajJAnaM yAthArtha na jJAnaM tadabhyudaya siTvi kAraNa karmajanita puNyavazAt dharmavizeSaM mithyAjJAnAdinAzaM suute| tadurmavizeSasUtAd dravyAdInAM ghamAM sAdhana vaidhavAbhyAM viziSTAnAMtattvajJAnAnniH zreyasaM bhavati / bandho hi puruSasya yadA sthUlarUpeNArammo bhavatidvyAdibhi stribhiH samavetaiH teSAM tattvajJAnAtadArabdha puruSasya mithyAjJAnApAyo bhavati mithyAnAnApAyA ghoSApAyo doSApAyAt prattyapAya: prattyapAyAjjanmApAyojanmApAyAd duHkhApAyo du:khApAye vidyodyH| saca jJAnaprakAzaH / tasmAdapa vA bhavatIti puruSa evAdhikaraNamastha zAstra yeti jnyaapitm| AnvIkSikInyAye gautamevAkSapAde nApyuktam / pramANa prame yetyAdInAM tattvajJAnAnniH pysaadhigmH| duHkha janmaprattidoSa mithyA jJAnAnAmuttarottarApAyAdanantarApAye pavarga iti tenAtmAdiSu brahmajJAnAdAtmAdirUpeNa jJAnasya mithyAjJAnasyApAyAnni:zreyase prAptavattamapuruSarUpeNAbhiniSyattirA For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / mano bhavati sa uttamaH puruSo dravyAdiSaDbhyo'tirikta iti na ghaTapadArtha niyamastaddodhAnmuktizca / Sor3azAdiSvapye vamiti sAGaye kapilenoktamiti na tad vyavahArika padArtha uttamapuruSaH sahya vyapadezyo. 'vyavahAryo'laukikaH padArtha ityabhiprAyeNa / nanu jAnacakSuSA sAmAnyAdIna dRSTvA te yacca kustadata paah| tajjJAtve yaadi| tatmAmA nyAdika jJAtvA tantrokamAyurvedoktaM vidhi svasthAturaparAyaNa hetu li. gauSadhajJAnamAsthitA pAzritA babhUvuH / Ayurvedatattrokta vidherAsthAyAM hetuH sAmAnyasya vizeSAde zca saprabhedasya jJAnajanakadarzanam / taddodhazAlinAmAyurvedoktavighAneSaDevapadArthAvyavahAryA ityuktaM bhavati tena sAmAnyavizeSo dravyAdiSu caturvantarbhUtAvapi vihAsa hetutvAde katva ethaktva karatvAcca prayojanavizeSAt pRthaguktau vaizeSike buddhyapekSatvaprayojanavizeSAt pRthguktaavevjnyeyau| tena maharSa yo na kevalaM tantroktaM vidhimAsthitAH paramaM zarma sukhmbilaalniil| munr`r'lini aalnaatmiilaMjIvitamAyuzcale bhike| etenAyurvedasya zAzvatatvAt puNya janakatvam / puNyajanakatvAdAyarjanakatvaM prajA jA . For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| hitatvaM sukhajanakatvaJcatyatam / nanvevamevamAtra maharSa yazcakruH kiM tena / tena kimbhUtAnukampayA prajAnAmi.tyAkAlAyAm / AyurvedoyovaktA vyaH sakimevameva pAramparyaNopadiSTa svisU varUpa prAtre yokta utaanyaahshovetyaakaajaayaanyc| tadAyarveda. sthAtiprayojanamatazca kimagnivezoto vyAkhyAtavya stasyAyurvedAntargatatvajJApanAya RSINAM prajAnukampAzAlivepi prajopakArAyAyurvedasya prakAzakatva jnyaapnaaycaah| atha maitrIparaH puNyamAyurvedaM punarvasuH / ziSyebhyodattavAn SaDbhyaH srvbhuutaanukmpyaa| athetyaadi| atha brahmaNaH prajApateH prajA. patito'zvinIkumArayorakhibhyAmindrasya indrAGgarabAjasya bharadvAjAdaGgiraH prabhatonAmAyurvedagrahaNAntaraGgiraH pratimaharSiSu madhye prAtreyaH punabamamaitrIparaH prajAnAM mitratAyAM tatparaH sana bhatA nukampayA AyurvedaM SaDbhyaH ziSyebhyo dattavAn / adhyApaneneti zeSaH / keca te ziSyAH, SaDi tyata For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 suutsthaanm| agnivezazca bhelazca jatUkarNaH parAzaraH / hArItaH kSArapANizca jagRhustanmuneIcaH // buddhe vizeSasta trAsonopadezAntaraM muneH / / tantrasya kartA prathamamagnivezoyate'bhavat // atha bhelAdayazcakraH khaM khaM tanvaM kRtAni ca / zrAvayAmAsurAneyaM sarSi saGgha sumedhasaH // agniveza ityaadi| ete'gnivezATaya stanmane: punarvasoca AyurvedAdhyApamarUpaM tsmaadevjsttddH| kriyApradhAnatvAdAkhyAtavAkyasya ha sambancApAdA. nayorabhayoH prAptau kriyApekSakatvena kArakasya prA. dhAnyAdubhayArtha'pAdAnatvaM tanmaneriti / natvAttyA pazyantatayA punarupasthitiH / tatrAgnivezAdiSu agnivezasya baddhervizeSastantra karaNapratibuTvirAso dupadezAntaraM muneH punarvasoradhyApanarUpopadezAdanya. stantra karaNArthamupadezonAsIt / yathAdhItAyurveda punarvasurdattavAn tasya ghyAkhyAvAhulyenopadezaM katavAn natu tatra krnnaarthmupdeshmityrthH| yato yasmAt prathamaM tantrasyAyurvedazAkhAyAH krtaa'gnivesho'bhvt| athAgnivezasyAyurvedasyAzeSavizeSavyA For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| khyAne na zAkhAkaraNadarzanAnantaraM bhelAdayaH paJcakSArapANyantAmunayaH khaM khaM tantra cakrarityagni vezAnantaryeNa bhelAdInAmagnivezApekSayAlpabuTvi tvaM khyaapitm| tena ca punarvasutopya padezAntarAbhAvena yathA khamatibhiH khakhatantrakaraNAdagniveza tantrApekSayA'pakaca bhelAditantrANAmAkhyAta iti bhAvaH / SaTgni zAdiSu madhye'gnivezoviziSTabavimAna prathama mAyurveda tantra karTa tvAt / agnivezasya buddirbhalAdi bayapekSayAviziSTA tathAyurveda tantra karaNaprAthamyAt / evaM punarva muzcopadezAntarAbhAvaqatavAna'gnivezasya tathA buDvi vizeSasya khata utpannatvAt tantrakarTa tvaM buDvivizaghe hetuH| evaM satyupadezAntarAbhAve baDDi vishessohetuH| nanu tAni tantrANi pramANAni bhavanti vAnave tyata paah| ___ katAni cetyaadi| yAtreyaM punarbama sarSisaGgha bahubhirmaharSibhiH mhvrtmaanm| mamedhaso'gnivezAdayaH / zrutvAsUtraNamarthAnAmRSayaH puNyakarmaNAm / yathAvat sUvitamiti prhRssttaaste'numenire|| For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / sarva evAstuvaM stAMstu sarvabhUtahitaiSiNaH / sAdhubhUteSvanukroza ityuccai rabruvan samam // taM puNyaM zuzruvuH zabdaM divi devrssyHsthitaaH| sAmarAH paramarSANAM zrutvAmumudireparam // RSayazca zrutvA kiM carityata Aha shrutvetyaadi| puNya karmaNAM puNya jnkaanaam| arthANAM sUtraNaM sUca navAkya grasyanakaraNazabdAvaliM zrutvA ne puna susamopasthA RSayaH sapunarvasavaH prahRSTAH santo yathAvat sU tramiti brvnto'numenirenumtvntH| na kevalamanu menire sarva eva / tu punaste sapunabasava RSayastAnagnivezAdIn gha gamunInastuvan prazaMsa kRtavantaH / te yamAt sarvabhUtahitaiSiNaH / sarvabhUnahitaiSiNastAnityubhayanayojyaM vibhaktivipariNAmena / te prahRSTA na kevalamastuvana bhateSu sAdhu yathA syAt tathAnukroza iti vAkyaM samaM yugapaducce ste'bruvana yathoccairabruvan tahivaritumAha tamityAdi / puNyamiti puNyajanakArtha sUtrIya tvAt janaka For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhinaa| ahosAdhvitighoSazcalokAMstrInanvavAdayat / nasisnigdhagambhIro harSAzatairudIritaH // zivovAyavausA bhAmirunmIlitAdizaH / nipetuH sajalAzcaiva divyAH kusumadRSTayaH // tvasambandhena puNyavantaM zabdaM divisthitAH sAmarA devarSayaH / paramarSINAM punarvasusamIpasthAnAM tamuccairbhUtaM puNyaM zabdaM zuzruvurityeka vAkyam / devadevarSINAM tacchavaNena kimityAha zutvetyAdi teSAM modohi tapojapAdisiddhidaH zubhakarazca / modphlmaah| aho ityaadi| harSAt bhaterdaivayonibhistAvani na bhasi udIritaH snigdhagambhiro'homAdhviti ghoSazca sarvatra pracArazilo mahAdhvani strIla lokAna anvavAdayat agnivezAdInAM puNyakI kArtha sUtraNa mitizeSaH / puNya phalamAha / zivad tyAdi zivaH zubhadaH maduH pRSThagAmI sugandhiH zItazceti / sarvAbhAbhiriti nAnAvidhavarNa sugandhi kusuma vikazvaravazena bhAbhiH sabAdiza unmIlitAH prakAzitAH divyAH svargIyAH rujalA: kusumadRSTa yazcanipetuH patantima / For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tUvasthAnam / 38 athAgnivezapramukhAna vivizu ndevtaaH| buddhiHsiddhiHmmatirmadhAtiHkotiHkSamAdayAH nanvagnivezAdInAmevaMvidhapuNya kampakArtha sUtraNazaktiH kimAyurvedAdhya navazAdAsot / sAca zaktiH kIdRzItyAha / athetyAdi pramukhamAdhovarttate tenAgnivezAdIna kSArapANyantAna ghaNma - nIna jJAnadevatA jJAnajanikAdevatA vivizu stA maah| buttvirityaadi| aSTau budyAdayaH puNyazAstraracanAdhI hetubhUtAH kRtinAM zaktayaH / dayayAbhatahitazAstra prakAzane icchA tataH prattiH satyAM pratyAM sadAbodho baDhdaivava / sati ca sadAbodhe kSamayAnAnya munimnati avajJA tato tyA niyamAtmikayA kAlAdimadAkyAtma kagranyanakSama yA nirmitiH satyAM nirmitI sAkAGgatAyogya tAsattimahAkyagranyanasi TviH miDdaivava evaM zAstraracanA yAM va yamamalakatvena racanApatti stadhAtvehi racitasyAgrAhya tvaM sAdhubhiH syAditi prasiddhamUlabhUtazAstrasyAbhyAso medha yA ciramabhyasta tvenAvasthitiI tyaiva tasya bhUlabhUtazAstra sthAya vistArasta darthasma tyaiveti tadanantaraM For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| tAnicAnumatAnyeSAM tantrANiparamarSibhiH / bhAvAyamatasaGghAnAM pratiSThAM bhuvilebhire|| dayAdibhiH siviparyantAbhitryanaM tena kIA sAdhubhiAhyatvamiti / agnivezAdikatatantrANAM punarvasusamIpastha maharSi bhiAhyatvepi prajAnAM hitAyavaidya sahItatvaM navA ityAha / taaniityaadi| eSAmagnive zAdInAM tAni ca tantrANi paramarSibhiH punarvasusamIpasthitai ranumatAni santi bhUtasaGghAnAM lokasamUhAnAM bhAvAyasthitaye bhuvi bhUloke pratiSThAM vaidyaH pUjyatAM le bhire nAtisajhe pavistaramityAdibhiH svayaM vakSyati / ___nanvevaM cedagnivezapraNota tantramAyurvedamanakaM vyAkhyAtavyaM tadA tasmin tantra pAramparyopadezenAyurvedagrahaNopadezAnantaraM prajAhitaM kiM pArampayopadezena zAstra muktamityAkAkAyAm / agnivezakRtasyAyurvedamUlakatantra syAgnivezakatatvAt kiM vedatvaM nAsti vedohi zAzvataH kimasti vA vedama lakatvAt tattantrama lakatvAdasya tantra sthApi vedatvamasti na veti saMzaye c| abhidheya sambandhaprayojanajJA For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 41 hitAhitaM sukhaM duHkhamAyastasya hitAhitam mAnaJca tacca yatroktamAyurvedaH sa ucyate // namantareNa na ziSyAH zAstra pravartante ityatasta tmayo. janAdikaM jJApayituM prathamata Ayurvede vaktavye prAyurvedakharUpajJAnamapekSya te ityata Ayurve de tvabhidheya mAyurnirdezapUrvakamAyurvedaJca lakSayati hitAhita mityaadi| hitaJcAhitaJca dvayoH samAhAra iti hitAhitaM hitamahitaM sukhaM duHkhaJceti caturvidhamAyurarthe dazamahAmalIyevayaM vakSyate tadyathA / ___ zArIramAnasAbhyAM rogAbhyAmanabhidrutasthAnabhibhatasya ca vizeSeNa yauvanavataH samarthAnugatabala vIryapauruSaparAkramasya jJAnavijJAnendriyArthabalasamudA. yasya paramaruiciravividhopabhogasya yatheSTa vicAriNaH sukhamAyurucyate // 1 // asukhamatoviparya yeNa // 2 // hitaiSiNaH punarbhUtAnAM parasyA sadupavatasya satyavAdinaH samIkSyakAriNo'pramattasya trivarga paraspareNAnupahatamupasevya pUjAha pUjakasya jJAnavijJAnopazaMsa zIlasya DvopasevinaH suniyatavAgemidamA navegasya satataM vividhapradA For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| naparasya tapojJAnaprazamani tyasyAdhyAtmavidastatparasya lokamimA muJcAvekSa mANasya mAti matimatohitamAyurucyate // 3 // ahitamatoviparyayeneti // 4 // ityevaM caturvidhaM yadAyustasya hitAhitaM rakSaNava nabhedAdividhamevAzaithilya janakAhArAcAra bheSajAdika hitaM jhAmAtinAsarUpazaithilyajanakarUpamahitaM ca mAnamAyuSaH parimANaM cakArAdanuktamayAyuSo'pramANaM taccamAnAmAnapyAyuSaH khayaM vakSyati ttev| ___ tadyathA pramANamA yuSasvarthendriyamanobuDviceSTAdInAM khenAbhibha tasya villatilakSaNe ru palabhyate 'nimittaiH / idamasmAt kSaNamuhattIt divasAt tripaJcasaptadazahAdazA hAt pakSAnmAsAt saMvatsarAhA svabhAvamAmatsyata iti tatra svabhAvaH prahatteruparamaH maraNaM anityatA nirodha ityako'rthaH / ityAyuSaH pramANa mato viparItamapramANamariSTAdhikAre dehapratilakSaNamadhikRtyacopadiSTamAyuSaH pramANamAyuda~de iti / tacchati tat kharUpa lakSaNata Ayuzca ityetatvaM yatroktaM sa Ayurveda ucyte| nanu sukhaduHkhaJcAtmanoguNau pratyekaM tadevadayaM vA kimAyuruta tavayajanakaM vaa| AdyaM cedanAyupopi For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / mahAsukhadarzanAnmahAyuSopi khalpa sukhamahAduHkhatvAdalyA yuSvamahAyuScayona binigmnaa| tavayaM cetmamasukhaduHkhomayasyai ka nAsambhavAdasambhavaH syAt viSamasukhaduHkhobhayasya ka tvApattizca syAt na sukhAtmakaM duHkhAtmakaM vAyuH syaaditi| sukhaduHkhAnyatarajanakaM cet tadA sukhamAtra janakaM na tapa __ upavAsAdi lazakaratvAt / duHkhamAnajanaka nAvaidhakamAdibhojanAdi sukhakaratvAt / tadubhayajanakaJcedekatvApatti nata sukhalakSaNaM duHkhalakSaNaveti vividhaM syAt / iti cenna zArIramAnasAbhyAM rogAbhyAmanabhidrutAbhibhUtAdInAM puruSANAmAyuSaH sukhaduH khaguNayojanakatvena sukhaduHkhasaMjJakatvAt tathA ca bAyuSA viziSTasyAdRSTa prayujya sukhaduHkhanittilakSaNamokSa stapojapazamadamAdibhirjanitatattvajJAnAdupajAyate tadAyustasya zArIramAnasa vyAdhyanabhidrutAdecAyuraihika sukhajanakatvAt sukhmevessyte| vyAdhyabhidrutAdelIkaddaya duHkhajanakatvAt duHkhamAyuriyyAt / evamAyuSo hitavAhita tvayojanakatvAvi tAhitasaMjJA bodhyaa| tasya caturkhidhAyaSo hitAhitaM svasthacatuSkAdau vakSyate / mA. naJcendriyasthAne tanamAnenApyamAnaM lakSyaM khalakSaNa For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| tasvata jaI meva vakSya te zarIretyAdinA / nanu zarIrendriyasatvAtmasaMyoga ghAyucyate / tasya saMyogasya guNasya kiM parimANaM kathaM vA guNovartate guNe iti / ucyate / saMyogaH khalu saMyogidezamAnanitatavyApI tAvadeva saMyogasyamAnaM kAlato deza tazcahidhAmAnaM zarIrendriyasattvAtmasaMyogasya yat zarIrAdi saMyogidezaniyataM tahazikaM tasya dIrghavAdikaM nAstikAlanibandhanaJca yanmAnaM tatkAlikaM kAlasya dairdhANutvAdinA tanmAnasya dIrghatvAdikaM vyapadizyate / nityagasya tu kAlasya parittyA savAtirekAlpavAdinA dIrgha tvaGgavatvAdikaM vyapadizyate / / tacca hitAhitAbhyAM dArya zaithilyAdau jAte sati bhavati parimANAdiguNA guNAdiSu sarvatraivavartante yathA ghaDaghA ityaadi| amAnaJca khalu vatsarAIsaGkhayAtikrameNa kAlavaiziSTAniyamAdAyaghovyavaharanti loke tatastada. mANamityAyuSomAnAmAnayoyavasthAyAM yo yadAmariSyati tnmaanm| yo mariSyatItimAtraM vakSyate tattasyAmAnamiti mAnAmAnamAyuSo hitAhita sukhaduH khAtmakaM caturvidhamAyuH khalakSaNatazcAyustasyAyuSazca hitAhitaM bheSajAhAra vihArA For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 45 shriirendriystvaatmsNyogodhaarijiivitm| nityagazcAnubandhazca paryAyai rAyurucyate // di kamabhidheyamAptarityA yubai dena sahAyustavitA. hita mAnAmAnopadezavAkyAnAmAdhArAdheyatA sambandha uko yatreti pden| hitAhitAdipadaM tadupadezavAkyaparamarthAbhidhAyakaM hi vAkyaM natu tadathAvastu vartate granthe / tatrAdau lakSaNa tasvAyurAha zarIretyAdi / zarIramihaceSTendriyArthAzrayaH / indriyasya pRthagupAdAnAnna ca cetanAdhiSThAnabhUtaM paJcamahAbhUtavikArasamudAyAtmakaM tenahIndriya lAbhe punaruktavApatiH syAdastu vA vAhya ndriyAdi paJcamahAbhatavikAraHsamudAyAtmakaM shriirm| indriyanvAbhyAntaraM nityaM zrotrAdikaM tena nendriyasya paunarutaM vRkSAderapi vAdyandriyarahitasyAyumatvamAbhyAntarendriyavatvAt : satvaM manaH AtmAcetanA dhAtu teSAM saMyogaH zarIrendriyasattvAtmasaMyoga iti svarUpalakSaNamAyuSaH kharUpamuktvA dharmAntaropadezana lakSaNaM vakta paryAyAnAha dhaariityaadi| satvAtma zarIrendriyANi parasparaM dhAvayituM zIlaM yakha tat dhAri jIvanaM jIvitaM phalAtmakaM jIvadhAtvarthaH nityaM For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| pratikSaNaM gantuM zIlaM zithilIbhAvo yasya sa ni. tyagaH anubandhaH anupUbAvasthAnatyAgapUrva kAnurUpepottarakAlaM banAtInubandhaH / atra cakArAda. nuktamapyatrArthadazama hAmlIyeyukta zetanAnuttizabdopi bodhyaH / ___ atha zarIraM sthUlasUkSmAnyatarattaccharIrAdisaMyogadAyastadAmaraNAnantaraM liGga dehitvpyaayumttvmstu| ucyate talliGgadehitvaM tatpAralaukika sakhaduHkharUpavarga narakabhoge taccharIrAdisaMyogasya hetutvena pAralaukikAyuSTayA dRSTameveti yaiAkhyAyate tannirastaM zarIrapadena sthala zarIraparatvena vyaakhyaattvaat| zarIrAntarasaM yogatve nai taccharIre mAyuSvaM pUrvajanmIyAyurva detaddehinaH / etasyAyuSitasthAyubAraNAya tattapeNa vyAkhyAtavyamiti manvevaM cehaTAdonAmindriyasatvAtmahonAnAmAya sti nAsticet tarhi sarvadA ghaTAdizyatu kiJcitkAlaM mAvatiSThatAm / ___asti cennya natvaM doSa ityatrocyate ke nacit / cikitsAdhikRtatvAbhAvAtteSAmAyurvacane'prayojanamiti / anye tu cikitsAdhikRtatvAt pradhAnyAcapuruSAbhiprAyeNe tyAhuH / For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| pare tu zarIrendriye tyAdyapalakSaNaM tena samavAyisaMyoga prAya riti jJApanArtha zarIrendriyAdipradarzanamiti bhaassnte| tat samavAyisaMyogo hi mRtapuruSadehe ghaTAdInAmapi syaaditi| anye tu khArambhakatatsaMyogo 'dRSTaprayujyaH samavAyisamaha. saMyogo vA yAvatmamavAyi saMyogo vA zrAyurucyate ghaTAdInAM vArambhakapaJcabhatarUpa paJcatatvasaMyogazcedAyuddha kSAdInAmapi cetanapuruSavat tattvacaturvizatirArambhikaiva tejovanIpavanavArisanAthavIjasya tadA rambhakasya tadArambhakAle jIvAtmanastatra vAyunA preritasya pravezena tat prayujyatvAt / tena mRtyanA ca teSAmAyuSmattvaM lkssyte| ghaTAdisthAvarANAM kapAlAdyAtmaka samavAyi samahasaMyogo nAdRSTa prayujyaH karmajAta guNavizeSo hyAtmano'dRSTamiti vRkSAdInAM sajIvAnAmasticAdRSTamasti caayuritibyodhym| yAvat samavAyi saMyogastu ajIvAcetanAnAM ghaTAdInAM sajIvAcetanAnAM vRkSAdInAM caMtanAnAJcAstyeva / vRkSa tvanara tvAdirUpeNa yathAvatatva pariNAse svakha yAvat tatvAnyeva samavAyInikAraNAni adRSTamiha samavAyikAraNaM dehisamavAyitvena nimittmbaa| yAvat For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 48 crksNhitaa| samavAyisaMyogastu vRttiniyAmaya kasambandhI bhUtAdivyANAM tattadArambhakANAM sNyogH| dravyaguNa yo samavAya ityabhayarUpaH / tArkikAsvavayavAvayavilakSaNo dravyANAmapi sambandhaH sAvAya evetyAhuH / ___ityaM niruktasyAyuSaH sAmyaM TviAsazca yauktikAdhika nyanakAlaviziSTa tvenAnu me yA ghAyudi bhirupdishynte| tena jIvitaviziSTaH kAla ghAyu. riti yaducyate tanna / ___ aAyuhAsanikaraNakarmaNA prasiddhasya kAlasya jAsayApatteH jIvitasya bhinnarUpatayA vAcyatvApattezca / kAlajIvitayo zidhyamAyurityapicintya jIvitaM yAvat samavAyisaMyogaH sa ca samavAyaH samavAyasaMyogobhayarUpo vA tasya ca kAlavaizidhya samaveta saMyogitvamiti / ___atha yadi yenAprANiprANiyAvahastuniya takiJcitkAlamatiSTate sa yAvat samavAyasaMyoga ghAyariSyate tadA naronazyati tanazyatItivat ghaTonazyatItyAdi sAdhutAvat naromiyate jIvati bhavatItivat ghaToniyate jIvatItyAdi prayogasya sAdhutA bhvtu| For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnama / 48 nasyAt nAzo hi yAvat samavAyisaMyogadhvaMso maraNaM tvAtma zarIrasaMyogadhvaMsa iti tasmAnnAzasAmAnyam pratinAyuSaH pratibandhakatvaM kalpate / kalparate ca maraNaM pratyAyuSaH zarIrAdisaMyogasyeti tenedaM phalati yAvat samavAyisaMyogAbhAve nAzaH syAccha. zarIrendriyAdisaMyogarUpAyuravAsane maraNaM syAt taca vinAzavizaSazca bhavatItyatojIvanamaraNa mithaH saviSayaM ye nAzajanmanI ca / ___ na tu nAzajIvane na vA janmamaraNo ghaToniya te jIvatIvyaprayogAt aprANinAmAyuhitAhita mAnAnyasmina vede nirUpayitu manAvazya katvAt prANinAmevAyurhitAhita mAnAni vaktamAvazyakAnIti manuyavidhajanminAM prANinAmevAyulakSaNamidamiti yat tapa na manoramaM ghaTAdInAma prANinAM vAhyAbhyantarendriyAbhAvenAyuSmatvAbhAvAt / parantu nAzasAmAnyaM prati nAyuSaH pratibandhakatvaM pratibandhakatvantu kara mAtra pratIti / tathA ca khavayAvat samavAyi kAraNasaMyoga utpatti staduttarakAlaM svaskhayAvat samavAyikAraNavibhAgo nAzaH / prAkAle tu sa eva prAgabhAvaH / sarveSAmeva kAryANAM samavAyikAraNamasti For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| tasyAyuSaH puNyatamo vedo vedavidA mataH / vakSyate yanmanuSyANAM lokayorubhayohitaH // taddhivinAkArthAsambhavaH kAryANAM tanmayatvAt tena ghaTonara jAyate nazyati ceti sAdhu, zarIrendriyA. disaMyoga prAyurjIvanaM taduttarakAlaM zarIrendriyAdi vibhAgo maraNa miti puruSo jIvati viyate ca sthala. zarorendriyAdimattvAt / evaM kSopi jIvati siyate sthUla zarIrenTriyAdimattvAt / na tu matojIvati jIvitAmbiyate matasya sUkSmaTehendriyAdimattvepi sthUla zarIrAbhAvAt / na vA ghaTo jotimriyate vA sthUla zarIratvepi vAhyAbhyantaravidhendriyAdimattvAbhAvAt / iha cendriyaM dvidhA vAra hyamAbhyantaraJca tatra vAhyaM sthUla zarIrAzrittamanityaM sUkSmanityazarIrAzrita punarAbhyantaraM nityaM tattA dAbhyantarendriyANAM khovAdiSvadhiSThAnena tattakArya zravaNAdisampAdanAta zrobAdisthaM shrvnne|ndryaadik vAhandriyatayAtUpadizyate sakSmade hesthamapi sthalazarIrAdibhatsyUlamucyate ityabhiprAyeNa lokopadeze tvindriya noktm| atha zrAyuHkharUpa mukvAyurvedasya sarvavedotkRSTa tva For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 51 sarvadAsa bhAvAnAM sAmAnyaM vRddhi kaarnnm| hrAsaheturvizeSazca pravRtti rubhayasya tu // sAmAnyamekatvakaraM vizeSastuSTathakvakat / tulyArthatAhisAmAnyaM vizeSastuviparyayaH // maai| tasyatyAdi veda iti vidavicAraNe vidalAbhe viha jJAne ityeSvartheSu vedayati vindati vettivAnenAsminveti veda iti zuzruttAnusAriNa AyuSa iti ubhayolIkayohito'yaM vedovkssyte'rthdshmhaamuuliiye| suzrutepyu taM sanAtanatvAddedAnAmakSara tvAt tathaiva ca / tathAdRSTa phalatvAcca hitatvAdapi dehi. naam| vAksama hArtha vistArAt puujittvaanycdehibhiH| cikitmitAt puNyatamaM na kiJcidapi zuzruma iti / etenAyurvedama la katvenAgnivezakRtasya tathA caraka pratisaMskRtasya ca tantra sthApyAyarvedatvaM zAzvatatvaJcoktamiti bodhym| . ityAyurAyurvedamA yurvedasyotkarSa cokvAvakSyamANasthAyurveda prayojanasya dhAtusAmyarakSaNasya viSamadhAtUnAM dhAtusAmya karaNasya ca kAraNaM sAmAna nyavizeSAdiSaTakaM yat prAguddiSTaM krameNa tatSaTaka For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 crksNhinaa| bhupadiSTa prathamataH sAmAnya vizeSayoH kAryamupa. dishti| sarvadetyAdi / sarvadA sarvasminnAvasthi ke ni. tyage ca kaale| sarveSAM mAvAnAM dravyaguNakarmaNAM sAmAnyaM dRSTi kAraNaM hetuH prayojakamityeko'rthaH / samAno hi bhAvaH samAnaM baI yituM prayujyate sAmAnye neti samAnAnAM dravyaguNakarmaNAM vau prayojakaM sAmAnyam / evameva sarvabhAvAnAM vizeSo zAsahetuH prayojaka iti| sarveSAM mAvAnAM dravyaguNakarmaNAM vizeSo GgAsehetaH / viziSTo hi bhAvo viziSTAni dravyaguNakammANi GgAmayituM prayukta iti viziSTAnAM dravya guNa karmaNAM hAse prayojakA vizeSaH / ___ anayorudAharaNa mekamevadarzayati / pravRttirubhayasya tu iti / yo bhAvo yasya samAnastayorubhayoH prattiH sAmAnyaM ravikAraNaM sakhyAta eva / yo bhAvo yasAhiziSTastayorubhayoH prattirvizeSo hAsahetuH saGkhyAta eveti / tdythaa| paJcasu brAhmaNeSa yadyaparaH kazcidUbrAhmaNa zrAgacchati tadA tadbrAhmaNatvaM sAmAnyaM SaDbrAhmaNA iti saGkhyAtasteSAM haDDau heturbhvti| yadi tatra kazcit kSatriya For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 53 prAgacchati tadA tatkSatriyatvaM vizeSo na saGkhyAto brAhmaNAnAM dRSTvauheturbhavati paJcaiva * brAhmaNA eka: kSatriya iti ghaTsu ca puruSeSu satma hrAsaheturvizeSaH kSatriyatvaM brAhmaNatvaJca / ekaH kSatriyaH paJcabrAhmaNA iti / prattirbhAvo'nuratterevahetatvAt / asu bhuvi bhUsattAyAmityastebha va te rUpaM bhAvo bhavanaM sttaa| saditiyataH sA sattA dravyaguNakarmasu / dravya guNa karmaNAM yAvat sattA tAvadanatpatteruttarakAlaM ttiH sthitiH sattAyA asaDAve vinAzaH / tahi kiM sattA dravyANAM guNaH karma vA yAvadviguNodravyevarttate tAbadravya tadguNAzcAnuvartante tthaakriyaa| guNa karmasu bhAvAnna guNo na karma / sattA hi guNeSu kammasu ca vartate tasmAnna guNo na vA kamma sajAbhavati bhaavaat| gaNa: kaba ca vibhAvyate guNenApi saGkhyAparimANa pRthktvprtvaaprtvaadineti| tathApi na guNo na karmaca sattA sAmAnya vizeSAbhAvena ca / sAmAnyaM na sAmAnya va vizeSa vahA / vizeSazca na sAmAnyavAna vizeSavAn vaa| guNa kammaNI tu sAmAnya vishessvtii| etena dravyaM vyaakhyaatm| amapi na sattA sAmAnyavizeSAbhAvena ca sattAyAH For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 54 crksNhitaa| sAmAnya vadvidravyaM vishessbcc| pArizeSyAt sama. vaayH| zeSavadanumAnaM prishessH| vividhamanumAnamuktaM pUrvavacchaSavat sAmAnyato dRssttnyc| tatra zeSaH parizeSaH kAraNa pradarzanenAnupapattivacanena yat pratiSedhAdapratiSiDvaM yatpariziSyate ttpaarishessyaadnumiiyte| tacca shessvdnumaanm| dravya guNakarmaNAM sattAtva pratiSedhAt pariziSyate samavAyaH saasttetynumiiyte| samavAyAvisaditi dravya guNakampasu pratIyate / yAvaTvi samavAyikAraNAnAM samavAyovartate tAvadravyaM saditi pratIyate guNaH santriti karma ca saditi / saiva drvygunnkrmnnaamnuttehetuH| samavAyAbhAvAd dravya guNakarmaNAM nAzaH / samavAyi kAraNAnAM samavAyAbhAvaH pRthaka tvamayogo yadA syAt tadA nazyatIti dRzyate nAstItyacyate / samavAyo'sti ceti kiM sattAvAna / na sattAvAna samavAyaH svarUpeNa sajhAvAt sattAntaravattvAbhAvAt / na hi samavAyena sayavAyo dravya guNa karmasuvarttate / teSu uttau samavAyasya vasvantarAbhAvAt / kharU peNaivatteH / nityAnityazca samavAyaH / dravyANAM guNaiH sahayogonityaH / na hi vartatenirguNaM dravyam / saguNameva hi dravyamutpadyate / For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / loketrividhaM nitym| loke trividhaM nityaM vyvtiyte| prAkRtapralayAdAkyanna nazyati tat prAkRta pralayaparyanta sthAyitvAllokenityaM vyavahiyate / yathA caturvizatistattvAni / avyaktAkhyAdInAM samavAyikAraNa samavAyaH prAqatapralayaparyantaM tiSThati nazyati ca prAkRta prala yejAyamAne nazyantyavyatAtmAdIni caviMzatistattvAni / tasmAllokesatyAnityAnyapi cAvya tAdIni pRthivyantAni catuvizatistanmayAni devanarAdauni carAcarANi vastutasvanityAnyatAni bhavanti khapnaviSayAbhimatAnIva pramAgaprameyatayAbhimAnyAnIti vividha mithyAtvaM loke satyatvaM vastu tasvatatvaM yathA sthANaH sthANareveti satyatvam / lokemithyAtvaM ca yathA sthANau puruSa iti / evamevoktagautamena nyAyazAsane taittirIyopaniSanmalakam / khapnaviSayAbhimAnavadayaM prmaagaaprmeyaabhimaanH| tattvapradhAnabhedAmithyAjJAnasya haividhyopapattezca iti / avyaktaM hi saMhataM kAlAnupraviSTaM kSetrajJAdhiSThitaM pradhAnaM virANa lakSaNamititrayAtmakaM teSAM trayANAM Ta thagavasthAne layaH prAkRtonAma prakRtau sthitatvAt For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 crksNhitaa| pradhAnapuruSayoriti / prAkRte tasmina pralayejAte pRthagvavasthitAH pradhAnakSatra jJakAla caturvedaparamadhiprAmaNavAtma kasadAzivAH sadanu praviSTA vastutaH satyAH paramavyomarU paparamAtmazivagAyatyavazeSani pAkhya pralayaparyantasthAyitvAnmadhyama nityaaH| tasmina " nirvANAkhyepralaye te nazyantIti paramavyomarUpaparamAtma zivAdikantu sat / . natu sadanu praviSTaM satyaM tadevAsyAM sargAvasthAyAM brahma paramanityaM zaktibrahmAvazeSamahAnirvANaparyantasthAyi. tvAt / zaktyavazeSe mahAnirvANe jAyamAne tu sargAvasthA vyapaiti zivagAyatrIrUpaJca zaktirjahAti kri. yA guNavyapadezarahitAsatI khaguNanigaDhAbhUtvAsthAsyatIti sA zaktibrahma sarga pralayobhayAvasthikaM nityamasadbhUtaM vastucocyate iti| samavAyacaiteSa tathAvidhastrividho ni tyovyAkhyAto bhavati / ka guNa kammaskhanityaH smvaayH| seyaM samavAyAtmikA sattA samAnaprasavAtmikAjAtiH sAmAnyam / amamAnaprasavAtmikAtusattAjAti majanma sttaavishessH| taduktaM jAtiH saamaanyjnmnaariti| sAmAnya vizeSau hi baDyApekSAvanyatrAntyebhyo vizeSebhyaH / antyADvivizeSAnnAnyo'nyovizeSaH sambhavati For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / yamapekSya sAmAnyaM syAt / Travya tvaM guNatvaM kampatvaJca sAmAnyaM vishessshc| dravyatvaM sAmAnyaM navasu dravyeSa bhAvAt pRthivItvAdyapekSayA satnApekSayAta vizeSaH / guNatvaJca sAmAnyaM rUpAdiSu bhAvAt rUpatvAdyapekSayA sattApekSayAtuvizeSaH / kammetvaJca sAmAnya mutkSepaNAdiSu sadbhAvAdutkSepaNatvAdyapekSayA sattApekSayA ta vizeSaH / anekadravyArabadravya tvaM cAnekadravyatvasattvAt / na ca tadArambhakANi dravyANi dravyatvaM sAmAnyavizeSAbhAvena ca kaarydrvytvsyaapi| etena guNa: karma ca vyaakhyaate| kArya guNAcAne kasajAtIyaguNAradhAsta daneka guNatvasadbhAvAt tatkArya guNatvamukta syaamtvpiittvaadi| na ca tadArambhakAguNAstatkAryaguNatvaM sAmAnyavizeSAbhAvena ca / kammArabdhe karmaNi ca tatkayatvasadbhAvAt karmatvamuktaM na ca tadArambhakaM karma tatkAryakarmatvam / iti dravyArabdheSu dravyeSu tadArampakANi dravyANi dravyasAmAnyaM yathA pAJcabhautika tvaM zarIrendriya viSaya saMjJakAnAM dravyANAM paJcabhatAni sAmAnyaM prANinAM navadravyANi dravyasAmAnyaM guNAzvasteSAM guNavizeSArambhakA guNasAmAnyaM karma ca teSAM For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaMhitA karimmakaM kamya sAmAnyam / vizeSAcaM tattadrvya. guNakArambhakAstattadravyaguNakarmavizeSA iti sAmAnyabhUtaM dravye sAmAnyabhUto guNaH sAmAnyamata pharya sAmAnyabhUtazca samavAyaH sattAjAtiriti tathA vizeSabhUtaM dravyaM vizeSabhUto guNo vizeSabhUtaM kammavizeSabhUtaH samavAyaH sattAjanmeti dravya guNakamyasamavAyAzcatvAroloke padArthA nAstyato'tiriktaH padArthaH / ghAyubaide bhAvAnAM vikAsAdikaraNa tvena sA. mAnyavizeSayorupayogena dravyAdiSu caturdhantarbhAvepi pRthagvacanam / yathA vaizeSikepyeva meva sAmAnyavizeSayoI vyATiSa catuva'ntarbhAvepi pRthavacanamantareNa yathopaniSat tathA bhavati / na vaizeSikaM nAmazAstra syAt / vize. ghasyopadezena hi vaizeSikaM bhavati sAmAnyApekSo hi vizeSa iti sAmAnyasyApya dezo'pekSya te zAstrasaMjJA tu prasiDA vaishessikmiti| na tu sAmAnya tamba kartuvivakSitatvAt / tantrakarturvivakSAvazAvi saMjJA tantrANAM bhavatIti / eva mevAnvIkSikIzAsane prameye'ntarbha tatvepi pramANasaMzayAdInAM paJcadazAnAM pRthagupAdAnamantareNa tvaupaniSadavaGgavati natvAnvIkSikIzAstraM bhavati / vAda For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / mAgaMjAnArtha hi pramANa saMzayAdInAM pRthagvara miti / sarvadeti bhityagekAle dugdhapalaM jalapalaM vaIyati TravAdisAmAnye na parimANataH / na tu pAradapalaM jalapalaM vaizeSyAt / vizeSohyaca tIkSNatvamadutvAdivalIyAna dravatvAdisAmAnyamavajayati / vacyate hi vina irANasannipAte hi bhayasAlpamavana jiiyte| jaiminibhAcotAm / viruvadharmasamavAye bhUyasAM syAt sadhapaka tvmiti| etenAtra jhAsa heturvizeSo vyAkhyAtaH / zrAvasthi ke tu kAle pye lenaguNasamaM dugdhaM kaNAzuNThayAdhu SaNadravya saMskRtamavasthAntaramApatnaM karUM hrA. maryAta na tu raNasAmAnye na vaI yati avajayAt / nanu katha mevaM dRTvau hetuH sAbhAnvaM hAse vizeSa ityata zAha / mAmAnyamekatva karaM vizeSastu pRthaktvakaditi / yataH sarvadAsarvabhAvAnAM sAmAnya mekatvakara melane nai kIbhAvaM karoti tasmAt teSAM raddhi kAraNamiti / yathA dugdhajala yodravatvAdisAmAnya te mela yati mela yi tvA ca baI ytiiti| tathA ca dugdha For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaMhitA! jalayorekAparaviziSTadravatvApannatve ne kamevavastu sahipalaM bhvtiiti| na tu pAradajalayostathA melanenaikImAvastato na viriti / kammAdityata Aha / vizeSastu pRthaktvakaditi / sarbadAsarvabhAvAnAM vizeSastu pRthaktvalat / pRthaktvaM sthAdasaMyogo vailakSaNyamanekateti vacyate / ayogenAne katvaM bhAvAnAM karoti natve katvamiti pAradasya jalasya ca dravatvavizeSaH Ta thaktvameva karoti tayordravatve sAmAnye satyapi vizeSa evAsti tatsyayodavatvaguNayoriti / evaM jAtizca paJcabrAhmaNAnAM pareNa kena brAhmaNena sahaika tvaM melanaM karoti kSatriyeNApareNa saha pRthaktvaM tu brAhmaNatvaviyatvajAtivizeSaH krotiiti| kiM punaH sAmAnya kovAvizeSa ityata paah| tulyArthatA hi sAmAnya vizeSastu viparya ya iti / samAnAnAmanekeSAM bhAvaH / nokaH samAno bhavati sApekSadharmakaH samAnaH / tenAne keSAM vatti vasta bhAva ucyte| pratItibhAvaH / yo yasa vartate'rthaH sa tasyabhAvaH / ata eva tulyArthatA sAmAnyam / arthaH kAraNabhUtaM kAryabhUtaJcavastu tulyaM yeSAM te tulyArthA For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / teSAM bhAva stulya evArthaH / yena samAnaM yat tasya tena. saha tulyArthatvaM sAmAnyam / yathA puruSANAM puruSaghaTaka vastu sattvAtmazarIraM tulyaM tatrikaM TravyabhUtaM sAmAnyam / tatra ca yatkRSNavarNAdirguNaH sa ca guNabhUtaM sAmAnyam / yacca karma gamanAdi tatkambhUtaM sAmAnyam / yAtu sattA saditi yataH sa khalla samavAyaH samAnaprasavAtmakaH sa samavAyabhUtaM sAmAnyamiti caturvidhaM sAmAnyam / yaccotAm / santrityamadravyavat kArya kAraNaM sAmAnyavizeSavadipti dravyaguNakapaNAmavizeSa iti sa cAvizeSaH sAmAnya meva padArthatazca turve va dravya guNa kampasamavAyeSvanta taM bhavati nAtiriktam / tatra maditi / astiitivstuucyte| ynnaastitdvstu| tabastu tattahastuniSTho dhyH| sa ca tattahastrArambhakaM dravyaJca guNazca karma ca / tathA samavAyazca jAtirUpo janmarUpazca / nityatvaM niruktaM vi. vidha niruktattrividha kAlaparyanta sthAyitvaM kriyAvizeSa eva / adravyavattvaM punaradravyArabdhatvaM tadapi guNAnAM pratiH sattvAdigaNa eva tatsattvAdiguNa prakRtika guNa evAvya vattvam / bhUtAdestAmasasthAhakArasya prAyama prArambhaH zabdamAtrasya tataH zabda mAnaNArabdha aAkAza For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| evaM sparzamAvasya tata prArambhaH sparzamAtreNa vaayuraarbhyte| tato rUpamAtramArabhyamANaM jyotiraabhte| tato rasamAtramArabhyamANamapa prAramate tato gandhamAnamArabhyamANaM dRthiviimaarbhte| evaM bihacir3a taistejovannarupAhitaM paramavyomaiva paramAtmA cakra babhramaNazIlaH kAlobabhaveti kAlArambhakaM tritritaM tejovannaM paramadhyoma ceti / ___ sa ca kAlo nirliGga evAprameya stadArabdha svayaM sambatsaraH kAlaH zItoSNavarSa lakSaNaH ghaData Rtubhe dena kAryakAraNa saMjJAdravyamadhye'yaM kAlo nirdiSTaH prame yatvAt / etat kAlasya vastunovastutvaM kAlatvaM samavAya evaM sattA tatkAlasya satvAdiguNayogesamavAyAt pariNAmavizeSa. eSakAla iti / evaM kSetrajJAnupravezakAlAnupraveza pradhAnamabhivyaktamattvAdiviguNa lakSaNaM bhatvA samaviguNalakSaNa madhya ta nAmAyaM dravyasaMjJa aAtmA babhUva tadAtma tvaJca samavAyarUpA sattvA kAla vajJapradhAnAnAM hi samavAyAdavya tasvarUpAnaIttiriti / evaM digapi vaikArikAt sAttvi kAdahaGkArA. dindriyAdInAM devatA sarge AkAzasya devatAdig nAtA tayAdizA sattvAdi guNayogAdArabdhA etAdizo daza dravyamadhye nirdiSTAH prAcyAdaya iti dik For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / tvamapi vastutvaM samavAya eva sttaa| tasyAdizoguNe : sahayoge'pRthagbhAvena pariNAmavizeSA etAdiza dti| manazcedaM zArIraM dravyamadhye yanirdiSTaM nadapyAhaGkArikamanasaH stha lazarIrAbhinittau khalvAtmabhAkRtaiH satvarajastamo bhibikatIbhUtairguNaiH saha yuktenA pRthagbhAvena pariNAmavizeSa stadidaM manastvamapi samavAyasteSAM sattAbhUtameva vastutva miti| evaM rUparasaga. ndhasparzAtrAhakArikatriguNasamavAyAdapathagmatakharUpeNa nitA steSAM samavAya vizeSA eva rUpatvAdayaH sattA ev| evaM paJcavidha karmaNAM katvamapi sattaiva athaiSAmupAdAnAni yAni tAni tu khala na dravyaM na rUpa rasAdiguNo notkSepaNAdi karmaca na ca smvaayH| parantu yathAkhamu pAdAnamantya eva vizeSaH sabaiSAM teSAmapyantaH praviSTa mekaM sabbIpAdAnaM sadeva brahma sarvavyApakaM sAmAnya miti ghaDe va padArthA na tu catvAro dravyaguNasamavAyAH sAmAnyavizeSayonikhila yo steSa caturdhantarbhAvAbhAvAditi taIi kathaM na SaTpadArthaniyamo na ca Sor3azapadArthanayamiiti kapilavacanamupapadyata iti / yata ukta kAvyaM kAraNaM sAmAnya vizeSavaditi kAyaM hi na prasiddha eka eva bhAvaH kazcidasti / For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| vakSyate cAsmiMstantra / naikaH pravarttate bhAva iti / ane. kopAdAnakaM hi kArya nabaTravyaM saptadaza guNaM paJcavidhaJca kmmti| ___ satyametat / yatpanarvaizeSika zAsanamuktaM kaNAdena yaccAnvIkSikIzAsanaM gautamena yaJcAyurvedazA. sanaM tatmavaM laukika padArthopadezazAstram / loke tu yatmAmAnyaM yazcavizeSaJcikitsAyAmupayogArthaM bhavati tau sAmAnyavizeSAvAyurvede dRTvevakatvavAsaSTathaka tva hetu tyaa'bhihitau| vaizeSike ca niHzreyasArtha yau sAmAnyavizeSau bhavatastayoreva sAdharmavaidhammevAbhyAM tattvajJAna sambhavati santiryAmi brahma tu sAmAnya tattattvameva tasya tu tattvajJAnaM na sambhavati vikRtAMzaM vihAya prakRtAMzajJAnaM hi bhAvAnAM tattvajJAnaM tava brahmaNonAstItyasmAdalaukikau nAbhihitau, tau protau yau laukiko sAmAnyavizeSau, tau Travya guNakarmasamavAyeSvantatAveva / Ayurve de'nu payogitvAdvaiH zoSike ca niSprayojana tvAdalaukika sAmAnyavizeSo noktau niSprayojanattvAccaiva nAhaGkArikAnIndriyANyahaGkAro mahAna vyaktasthA strayoguNAH sattvAdayazcotAstasya loke SaDe va padArthA ityevaM niyamo na / tathA SoDazaiva padArthA ityevaM niyamaca n| dhAtu For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / sattvamAtmAzarIraJca vayametattidaNDavat / lokastiSThatisaMyogAttatra sabai pratiSThitama // sa pumAMzcetanaM tacca taccAdhikaraNaM matam / vedasyAsya tadartha hi vedo'yaM samprakAzitaH // sAmyavaiSamya prayojanamAyurvedikaM niHzreyasAdhigamaprayojanaJcavaizeSikaM SaTpadArthajJAne nai vasivAti tathA SoDaza padArtha jJAnenaiva niH zreyasAdhigamaH siya tIti zeSAH padArthA noktA AyurvedavaizeSikAnvIkSikoSu na tu pratiSiDvA iti na kapila vacanaM viruyte| sAmAnya vizeSavaditi vacanenaikatvaM dravya guNakarmaNAM pratiSiI na dravyamekavidhaM na guNa ekavidho na ca karme kavidhamiti / __ atha dravyasAmAnyodAharaNamAyurveda kriyAdhikaraNopadezena darzayati / sattvamAtme tyAdi / sattvaM sattvasaMjJakaM manaH / AtmA sattvAdiviguNalakSaNamavyaktaM nAma caturvizaM tattvam / zarIraM paJcamahAbhUtavikArasamudAyAtmakaM cetanAdhiSThAnabhUtaM tacca zukrazoNitAdisambhUtaM sthU laM gTahya te navAhakArikendriyAdimatasUkSmaM kriyAnadhikaraNA For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| tvaat| atra sattvAdisaGkhyeyanirdeze saGakhyAlAbhapi iyoH saMyoge lokatvanirAsAyAha / trayamiti / tenaitatvayaM samastaM saMyogAnimalitaM loko lokAbhidhaH saMstiSThati sthityAdikriyAsamarthatvenavartate / lokadIptau dyoge rUpasiddhiH / lokAbhidhAnAt jagatmAgyaM khyaapitm| tridaNDavaditi / yathA trayodaNDA militAH samudAyAtmako viziSTastri daNDAkhyobhAvavizeSastiSThati vasvantaradhAraNAdikriyAyAM khayamavasthAnakriyAyAJcasamarthatvena vartate / etenaitaduktaM bhavati / yathA daNDavayaM parasparaM saMyogena dhAraNAyasthAnasamartha bhvti| na ca saMyogAbhAvAnnavAdihayoH saMyogAt / tathA sattvAmazarIrANIti bayaM parasparaM saMyogAmmilitaM lo. kAkhyaH sana khayamavasthAnavasvantaradhAraNAdisamI bhavati na saMyogAbhAvAnna ca iyoH saMyogAt / mRtasya sUkSmAtivAhikazarIraM pAralaukikaM vaidikakriyAdhikaraNatvAbhAvAntroktam / zarIrendriyasattvAtmasaMyogo dhArijIvitamAyuruktaM tatasaMyogavAna sattvAtmazarIrasamudAyo loka ityAdhArAdheyabhAvAbhyAM lokAyuSo daH / yaccAyulakSaNe zarIrAta pRthagindriyamuktaM na cAnendriyamuktaM zarIragrahaNena For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / gTahItaM tatta khalvAyurlakSaNo yadindriyagrahaNaM tadantazetanAnAM rakSAdInAM jIvavatAM pratyakSANAM vahirindriyAbhAvepya bhyantarendriya vattvakhyApanArtha lokatvaJca teSAM sattvAtmazarIravattvAt / yadyAyulakSaNe indiyagrahaNaM nAkArSIt kathaM vRkSAdInAM jIvanadarza nenAbhyantarendriyavattvAnumAnamabhaviSyat / indriyagrahaNena tu teSAM jIvanadarzanenAbhyantarendriyamanumIyate manograhaNavat / vAhmapracaraNavAbhAvAt tu rakSAdayo na pazyanti na jighrntiiti| manograhaNena manasopyanumAnaM vRkSAdInAmAtmagrahaNenAtmAnumAnaM bhavati / jIvanaliGgAt / ghaTAdInAntu jIvanaliGgAbhAvAnnAtmendriyamanasAmanumAnaM bhavati / zrAtmendriyamanoliGgAbhAvAt / tasmAdbrahmAdayaH prANinopi vAhyaviSayagrAhaka tvAbhAvAta sthUla zarIrasthamanasA sukhaduHkhAnubhavepi tatpratikArArtha nAyurvadAdhikAriNo bhavantItisthApayitumAyurlakSaNe pRthagindriyamuktamindriyAnumeyAyurhi vakSyate'riSThAdhi kAre iti kazcit / vastutastu satapuruSasya paralokagatasya sUkSAdehavataH sattvendriyAdimattvepyAyuSmatvavAraNArtha sUkSmadehavyavacchedArtha taba zarIrapadena sthUla deha parigrahArthamindriyaM pRthaguktam / atra tu matasyApi lokatva For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhinaa| vAraNArtha sthUlade haparigrahAdhaM zarIramuktaM navindriyaM pRthagu kamiti / tridaNDavaditi dRSTAntaM kamme sAmarthana na tu phalabhogAdisAdharmaraNa cetanabhatvAAvAt / nanvastulokaH sattvAtmazarIrasamudAyAtmaka stana sAmAnyaJcabhavatu pratyekaM sattvamAtmA zarIraca mithaH saMyogAta teSAM samudAyasya kathaM lokAbhidhAnaM lokedyAkAzAdikaM dRzyate guNAca zabdAdayaH karma ca / puruSe tu sattvAtma zarIrasamudAye nAkAzAdaya upadizyante dRzyante nAkAzAdaya se kutaH sambhavanti kintecAdhikA narakSAdayazca cetanAcetanA lokA upadiSTAH sntu| mRtAnAM teSAmupadeze kiM prayojanamasti jIvitAnAmbA kimityaashngkyaah| tatra srvmityaadi| tatra loke sarvamAkAzAdikaM dravyaguNAdikaM pratiSThitaM sattvecAtmani ca zarIre ca samudAye ca pratiniyataM yadyat tatmaba sthitaM yacca savyaM vilokyAM tasmAdayamapi mithaH saMyogAt sattvAtma zarIrasamadAyo lokAbhidho bhvti| lokajagatoH sAyaM svayameva zArIrasthAne vyAkhyAsyate / etenaitduktmaacaarynn| sattvAtma zarIrasamudAyAtma kastvayaM loko For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnama / ajhanyjni sbaabd jhaa nn dl pratiSThitaM dravyAdidhAtmakatvamevAsya na tu dravyAdicaturAtmakatvaM dravyaguNakarmaNAM mela kasamavAyena militasamudAyatve tadravyAdInAM prayANAM mela katvena samavAyasya prakRtibhata kAraNa tvAbhAvAdeva tanmayasvAbhAvena kAryatvAbhAvAt / dravyAditribhAvAtma kopi sattvAtma zarIrasamudAyatvenApUrvApara viziSTa guNa karmavAn bodhyaH evaM ghaTAdyaceta nopi / nanu kAraNAnurUpaM hi kAyaM tamAt sattvAtmazarIrasamudAyatve loke kathamicchAddeSa sukhaduHkhaprayatnacetanAti baTvisma tyahaGkArakampakarmaphalamohajIvitamaraNAdikaM vrtte| sattvaM hi aNa tvameka tvaceti dviguNaM kriyAvadacetanaJca AtmAnirguNoniSa kriyaH sattvarajastamAsAmya lakSaNa iti zarIraM cetanAdhiSThAnabhUtaM paJcamahAbhUtavikArasamudAyAtmakaM tadArambhakAkAzAdInAM ca bhUtAnAM guNA na bhavantIcchAdayo gurutvAdayazca / iti cennAvAtmazabda necchAIghAdInAmAtra yatvena teSAM grahaNAditi kazcittannAtmano nirguNatvenecchAdeSAdInAM pratyagAtmani janakatvAdicchAdiliGgakatvAdicchAdyAzrayatvAbhAvAdanyathA sukhaduHkhAtmakayorArogyarogayorAma tivApatteH / For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| na hi tadiSTaM bhavati zarIraM sattvasaMjaJca vyAdhI. nAmAzrayomataH / tathA sukhAnAmiti vakSyamANa vcnaasnggtyaaptteH| mattvamAtmAzarIraJcenyAdirU: peNa puruSopade za naM kRtvA caturviMzatidhAtvAtmA loka ityupadezena tadarthalAbhAcca / tasmAt kAraNabhUtasatvAdita yasamudAyAtmakatvena puruSopadezAt kaary| bhatAnAmicchAdono tata eva lAbhaH khyaapitH| tadyathA sattvamacetanaM kriyAvacca prAkprasiddham / AtmA khala yaH kSetra jJaH saH zAzvato niguNo nikriyaH sattvabhatarANendriyai caitanye hetuH sa ca saMsArasthAnAditvena cakravabhramaNazIlatvena ca yadacchayA vA prabhAvAcca triguNasAmyAtmaka pradhAnena yadA yujyate rAgAtmakena tadA pratihetunA rajasA prahanisaa mni kaann sndhaay' bnnaa mni tamasA mohAtmakenAratajJAnavAn bhavatIti sa pAtmA tadA khalva vyaktaM nAma jJaH sa codAsInaH / sa yadA mahatAsthUla vidyAbuvA yujyate tadA suSuptisthAnaH praajnyucyte| sa tayA baddayA yadAhamiti manya te tadA'hammatyA khalvavidya yA yuktaH paJcamahAbhUtopAdhiH san pratyagAtmA bhavati so'ntaH pranaH khapnasthAno bhUtAtmA suumshroro| tasya sthUlazarIraparigrahe. For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dvalasthAnam / sthalapaJcabhUtopAdhinI cadA ca sa manasA yujyate tadA manasaH kriyayA upacarya te mana:kriyopacaritatvenA. sAvAtmA kriyaavaanupdishyte| tayA copacaritakriyayA khalvAtmA manasi tanAM janayati / tena khala manacaitanyena punarAtmApya pacarya te tata zvAtmA prvyktcetnaavaanupdishyte| caitanaH sakhalvAmAniyamAtmiko tiM manasi jnyti| tayA ca manomutyA punarAtmopacaryya te tasmAdAtmASTatimAnupadizya te samayogayuktayA khala tyA punarAtmA manasi samadarza narUpAM buDviM janayati / tayA ca manAsthayA buDyA khakhAtmopacarya te tasmAdAtmA buddhimAnu padizyate samayogayukta yA buDyA ca tayAtmA manasi cintayate kAryAkArya' smaratIti yAvat / manasi janitayAca tayA satyAtmA tadopacaryyate tasmAt smRtimAnAtmA'bhidhIyate iti caitanyAdikAH sarlAbaDyo mahattatvaM sattvarajastama iti viguSpavaiSamye nA ta puruSAMza rUpaM jJAna vidyAt / uktAJca liGga puraanne| manotirityAdi pryaayenn| sa eSa mahadupAhita AtmA prAjJaH suSuptisthAnacetomukha prAnandamaya evAnandabhu gbhavatIti / tatratve tAbhicaitanyAdibhirvavibhirayogayuktAbhi rAtmA For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 carakasaMhitA! manasi mAntirUpaM jJAnaM janayati tenopa caryamANaH khasvarUpajJAne vAnto bhavati bhramabuvayAtu tA. tyAdayo bavayo mithyAyoga yuktA bhavanti mithyAyogayuktAbhizcatAbhi ItyAdibhibuddibhirmanasA saMzete tena ca manaHsthasaMzayajJAnenopacaryamANa: saMzayavAna bhavati ko'hamiti / tena saMzayena tA tyAdayo buddayo'tiyogayuktA bhvnti| pratiyogayuktAbhizcatAbhiSTa tyAdibhirAtmA manasi eSa devadatto yajJadatta eSo'hamayamityAdilakSaNabhedabuddhirUpamahamiti manyate sAcAhammatistridhA tabAdau yayA manasi tamoguNodritatayA mohajanakAhammatiM janayannAtmA tayA'hammatyopacaryamANo mugdhaH sannahamiti manyate / tata tayAcAhammatyA rAgAtmaka rajoguNodriktAbhistAbhirbuTvibhimanasi rAjasaM taijasAkhyamahaGkArAMza nizcayavirUpaM janayantrAtmA tenAhaGkAreNopacaya mANo duHkha janakarAjasAhakAravAna bhavaM jamo bhavati yohi svapnAvasthAyAmasmin puruSe saptAGga ekonaviMzatimukho'ntaHprajJaH praviviktabhugbhavati / tatastvetAbhirayogayuktAbhiH prakAzAtma kasattvaguNodrikAbhistA bhiDvibhimAnasi sukha. janakaM vivecakabuDvirUpaM vaikArikAkhyaM sAttvikA For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam havAraM janayanAtmA tenAhaGkAreNopacaryamANa: sAra ttvikAhaGkAravAn bhavan vaizvAnaro bhavati yohi jAgaritAvasthAyA masmin puruSe vahiHprajJaH saptAGga ekonaviMzatisukhaH sthalabhugamavati / ityevaM dhamAdyajJAnavAnajJAnarUpAhatAravayavAMzcAtmA bhavati sAttvikAhaGkAravAn san taijasAhakAramAzritya manasi sukhAyavAsanA duHkhAya deSaM janayati / tatazca tayecchayA deSeNa coparyamANaH sukhakAmI duHkhaddeSI bhava tyaatmaa| tatazvecchayA yathA sukhaM bhavati tathA manasi bhatasargAya prattiM duHkhaJca yathA na bhavati tathaivAnyathAbhAvAya haSeNa nivRttiM janayannAtmA pratinittyAkhya prayatnena tenopacaryamANaH prayatnavAn bhavati / tena ca prayatnena khaM vAyuM jyotirapobharmi krameNa sRjti| taizcendriyANi paJcacArthAn sRjan koSa kArakITavat tadaSTAdazatattvamaya sUkSma deharUpakoSeNa khayamArataH saguNakarmaNA vAyunA'bhiryamANaH prAktanavarUpeNa devanagadiyoniSvaduSTAyAM yonAvaduSTaJca garbhAzaya manu praviNyAduSTa zukra zoNitasaMyoga metya tanmadhyasthAnamAsthAyANa nA kAlena manasA pUrvataramAkAzaM sajatyevaM krameNa vAyAdikaM nimmAya krameNa zaukazaunitikAhAraja rasamayAni bhUtAni mili For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 ghrksNhitaa| tAni sabANyAmApayana vAyunA tejasA ca pAcayananukrameNa zarIre vakSyamANenAtmAnaM garbharUpeNa sRjati tasmiMzcazarIre hRditiSThan caturthe mAsi vAhyabuddhI, ndriyANyabhivyazcayan vAhyacetanyAdikaM manasi jana, yti| tena ca prAktanAnubhUtabhAvAnanusmarati tayA'nusmRtyAcopacaThamANaH prAktanAnusmRtimAn tayA cAbhilamitabhAvAnAM lAbhAlAmAbhyAM manasi sukhaduHkhaM janayantrAtmA sukhaduHkhAbhyAmupaJcavyamANaH sukhI vA du: khI vA bhvti| tato loke jAtaH san prAktanadaivAnurUpaM jAgaritasthAnaH sthalarUpeNa sukhaduHkhaM saptAGga ekonaviMzatimukha evopbhne| khapnasthAno'ntaHprajJa stathAvidha eva praviviktarUpeNa sukhduHkhmunbhute| suSuptisthAnastu prAjJa cettomukhaH AnandamayohyAnandamAtramupabhaH iti zubhAzubhajanakaJca prAktanadevAnusAreNAcarati phalaJca tadanurUpamihacAmuniMzca loke manobuTvibhyAmu pabhuta iti AbhyantaravAhyAvasthAtrayaM mANDakye ziSyANAM pratyakSagocaramupadiSTaM tadavasthAbayopadezanAtmano'pyavasthA. tva yavadunneyam / saghuptau tu cetomAtramukhaH sukhamAtrabhuk tadAhyasphuTacaitanyamAtramatiriktAnAM jur3avAhonA layAt / .. taduktaM kaivlyopnissdi| suSuptikAle sakale vi For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnameM / 3 lIne tamo'bhibhUtaH sukhaH rUpameti / punazca janmA. ntarakarmayogAt sa eva jIvaH sa iti prabuDva iti / suzrutepi garbhAvakrAnti zArIre / __ strIpuMsayoH saMyoge tejaH zarIrAhAyurudIrayati / tatastejo'nila sannipAtAt zukra cyutaM yonimabhipratipadyate saMsRjyate cArtadhena / tato'gnIsomasaMyogAt saMsRjyamAno gardA garbhAzaya manu pratipadyane / kSetrajJo vedayitetyArabhya dhAtA vaktA yo'sAvityAdibhiH parthyAyavAcakai mabhirabhidhIyate daivayogAdakSayo'vyayo'cintyo bhUtAtmanAsa hAmvakSaM sattvarajastamobhirdevAsurairaparaizcabhAvairvAyunAbhi meryamANo garbhAzayamanu pravizyAvatiSThate ityA dyuktam / tatra bhUtAtmaneti tanmAtra paJcabhUtAdi sUkSma zarIreNa / evameva zarIrasarge paJcabhUtasaMyogAt gubAdayo guNA jaaynte| rAzipuruSamAve tu sadasat karmacAcaredityataH karma karmaphalaM jIvitaM maraNaM janma ca mokSazveti sarva tatra sattvAtmazarIrasamudAtmake loke pratitiSThate iti tatvam / etena satsaMgrahItamiti yahAkhyAya sarva karmaphalAdika miti vakSyate hi kati. dhaapurussoye| atra karma phalacAla jJAnacAtra pratiSThitam / atra mohaH sukhaM duHkhaM jIvitaM maraNaM khateti For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhtaa| tadasamagravacanAnsAdhu / vyAkhyAnamidamasmAbhirunnIta katidhApuruSa ye| acetanaM kriyAvacca cetazcetayitA. prH| yuktasya manasA tasya nirdizante vibhoH kriyA iti vacanama nustyaiva / ityantu lokopadezaH sattva zarIrayordhAtusAmyAsAsyasukhaduHkhala kSaNArogyAnArogyAzrayatvAdAtmano rogAropyAnAzrayatvAcca / na ca bAhyendriyAdipaJcamahAbhUtAdivikArasamudAyaH zarIramiva vAhyAbhyantarendriyAdi paJcabhUtavikArasamadAyaH zarIraM vAcyamiti zarIrAma tihayaM saMyogAlloka ityevamupadezyamitivAcaM rajasta modoSaja. vyAdhyAyayo hi sattvaM vAtAdidoSajavyAdhyAyaH zarIraM tayozca vibhinna cikitsitaM vakSyate iti sattvazarIrayoH pRthagukriprayojanamekaM hitIyantu sattvAdibayasya saMyogena parasparamAzrayAzritabhAvo natve kAzrayAvaparAvaparadayAzrayovaikaH karmasAmarthetrayANAmeva parasparApekSavAdityata strayANAM praadhaanyjnyaapnm| jAtyAkatyAdibhAvAnAM hi sattvAdisamudAyAnyatamAzritatvenAprAdhAnyAnna tairupadiSTo lokaH saMyutasattvAdisamudAyatve nopadiSTa lokasyaikatvAnekatva parigrahArtha pUrvameva sAmAnya vizeSAvupadiSTau tau hi bhAvAnAmekatva pRthaktvaparigrahe hetuu| tasmAt For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| satvAdisamadAyatvalakSaNasAmAnyena parigTahItAnAM surAmuranaravAnara gajagojasarabhoranakharAkhAva taratarakSazazamagamagendrazArdUlAdInAM surAsuratvAdi vizeSeNa parigrahaH kArya ityataH sAmAnya vizeSau na puruSa ghaTakale nopadiSTAviti / tadartha hotyAdi / tasya cetanasya puruSasyArthahi yasmAdaya hitAhita sukhaduHkharU pAyuSo hitAhitamArogyAnAromyAdikaM kSaNamuhAdipramANApramANaM khalakSaNaJca yathoka tAdRzo'yamAyudaH prakAzito brahmaNeti zeSa stasmAt tadevAdhikaraNaM rogArogyaM hi sattvazarorASitaM tasmAt sattva zarIrAbhyAM puruSopadezaH kata aAtmA ca nAdhikaraNaM tammAdAtmavAlloka ityapadezo na kRtaH / zarIrendriyasattvAtmasaMyogazcAyu saJcAsminneva ce. tanapuruSe tatpramANApramANaJcAtraiva tasya hitAhitaJca sattvAdisamudAyasyaivopa sevya mityeva munneyam / avAtmanaH prAdhAnye pi sattvAtmopAdAnaM yatpa kRtaM tenAtmanaH zarIraparigrahe sattva kriyAyA hetutvaM khyApitaM sattvAtmanAH saMyogenAtmanaH kriyAvattvena dehitvAt / ___nana tatva sarva pratiSThitamiti yaduktaM tatsaba kintAvadityAkAGkSAyAM sattvAtmazarIra samudAyasya For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| khAdInyAtmA manaH kAlo dizazca drvysNgrhH| mendriyaM cetanaM dravyaM nigindriyamacetanam // yadyanmayatvaM prakRtibhatatattat kAraNaM tAvadda pradhAnaM kAraNaSa dravyamAdaunirdizati na tu pUddiSTa sAmAnya vizeSAdi krameNa / khAdInItyAdi / satyapyAtmanaH sarvebhyaH prAdhAnye zrotrAdIndriyayogenaiva caitanyahetutvAdindriyANAM bhUtamayatvenAdau bhUtAnAM nirdeza statazcAtmanastatazca manamo'pyAtmanaH zarIraparigrahe manaHkriyAyA hetatvAt / kAladizoH sarvava pariNAmi samavAyi hetutvena pazcAnidezaH kRtH| khAdInIti katidhApuruSIye vakSyante mahAbhUtAni khaM vAyu ragnirApaH kssitistthaa| zabdaH spazavarUpaJca rasogandhazca tahaNA ityanena tatrAtyanabhivyakta zabda tanmAtramatrAkAzaM vivakSitaM natvetadatighAta svabhAvamAkAzam / krameNa sthU lAvyakta sparza tanmAtracala svabhAvo vaayuH| militaraktakhetakRSNasAdhAraNabhata rUpatanmAtramayauSNavasvabhAvaM tejo'gniH / tataH sthalA vyaktarasatanmAtra TravatvakhabhAvA aapH| avyaktagandha tanmAtra mayI kharatvakhamAvA kSitiH / ityatyana For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / bhivyakta zabda vAkAzAdiSa paJcakheva akSaNa kharatvA. dayo guNA atyanabhivyaktA eva santi ye pAJcabhau. tikeSu vyaktA bhavanti / atyanabhivyaktatvepi zabdasthAkAzaguNatve nopadezaH saguNa meva dravya mutmadya te na tu nirguNamiti jnyaapnaarthm| vaizeSike tu nAkAzasya zabdaguNo'tyanabhivyaktatvAdukta iti / pUrva pUrvabhUtAnupraviSTottarottarabhUteSu vAgvAdiSu sthUleveSAM prakRtibhUtahe tatvAt tAni pUrvapUrvAnu praviSTAni vAyAdIni catvAri bhUtAnyatra na vaayyaadishbdvaacyaani| AtmA cetanAdhAtuH saMsArasaMsavanAdisvabhAvo niSkriyo nirguNaH sattvAdiyogena caitanya hetuH prakAzarUpo'vyaktAkhyaH / manacANu sarbendriyaceSTAhetubhUtaM svArthAtmasampadAyattaceSTAvakvakhabhAvaM sattvapradhAnatriguNavikArAtmaka mUrtimat / kAla cakrabadamaNenAviratagamanazIlatvasvabhAvaH sarvabhAvapariraNati hetuH / suzrutepyuktaM kAlonAma bhagavAn svayabharanAdimadhyanidhano'tra rasa vyApa tsampattI jIvanamaraNe ca mnussyaadiinaamaaytte| sasUkSmAmapi kalAM na lIyate iti kAlaH ka la yati kAla yati vA bhUtAnIti kAla iti / eSa ca kAlonAma hari vAsudevo vijAnAma kAlAnu praviSTAda vyaktAdavyaktarUpaH paraH puruSaH C7 For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| 'paravyomarUpaH zivaH sattvAdiguNa trayayogAcchItoSNa varSa lakSaNa: sambatsara evaM kArya kAraNasaMjJA / kAlacakrasthitaM hi savyaM jagat / tadyathA brahma nikriyaM nirguNaM pUrvamAsIt tacca prathamaM lohitamiva tejobhatvA zuklA ivApo'rajata tAzApaH kRssnnmivaannmsRjnt| tAtejobannAkhyA stikho devatA anupravizya tadbrahma prathamaM lohitazulajaSNavadAbhAsamAnA gAyatrI vAgdevatA khalvajA babhUva sAcAIna paravyomarUpa AdipuruSaH zivo mahAkAla IzvaraH sarbatraiva gAyatrIrUpajyotiSmAna khAGgulimAnena caturazItyaGga lasvipAt puruSa stasya paJcAzadaGa limitaH pAdAdinAbhiparyanto'vyAktadeha staddezastha eSa satyo vAsudevaH kAlaH sa ekAMza na ciGgatvA citsamprasAdaH kSetrajJonAma dvitIyo'jaH puruSo babhUva taccidasa. maprasAdo guNAMzamilitasamatamorajaHsatvarUpapradhAnaM brahmA nAma svayambabhaveti tena ca kAlena cAmyamANaM pradhAnaM kSetra jJAdhiSThitaM triguNato vilakSaNaM vidhamaM dazamAMzenAvyaktasamatriguNarUpaM bhUtvA punaravyaktaM nAmAnandamaya AtmA babhUva sa khalu saMhatarUpa AtmA dravyeSa ptthitH| sa punaH sama triguNavaiSasyarUpo mahAneva sa cocyate ityevamahaGkArAiyaH sarvabhAvAH kAlena satataM bhramatA bhAmyamANAH For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / kameNa pariNatA bhAsanniti tttvm| vaishessikeknnaadenaapyuktm| aparasmin paraM yugapacciraM kSipramiti kaallinggaani| TraeNvyatvanityatve vAyunA vyaakhyaate| tattvaM bhAvena vyAkhyAtaM nityeSvabhAvAdanityeSu bhAvAt kAraNe kAlAkhyeti / dizazceti dizatyupadizati lokAnayamasmAt pUrvaH pazcAdayamasmAdityAdirUpeNa yAbhi stA diza iti tathAvidhopadezavyApAra svabhAvA apratidhAtarUpAH / bahuvacanaM niyamenApekSatvena bahutvakhthApanArtham / etena caikAdik prAcyAdyapAdhimatI na nAneti paravacanaM nAnAtmA sannaSyeka prAtmetivat niyamato vasvantarApekSatvAdihoktaM diza iti / ___ uktaJca vaizeSike zAstra kaNAdena / ita idamiti yatastahicaM liGgam / zrAdityasaMyogAbhUtapUrvIgaviSya to bhUtAcca praacii| tathA dakSiNApratIcyudIcI c| etena digantarAlAni vyaakhyaataaniiti| dizazceti cakAraH khAdyapekSayA samu ye eSa ityartha vA tena eSa dravyasaGgrahaH / dravyantu khayamata UI vakSyate yatrAzritA ityaadinaa| tena eSa lokasthAnAM kAryabhUtAnAM TravyANAmaparisaGkhyeyAnAM karmaguNAzraya samavAyikAraNa saGghapaH / nana navako'yaM davyasaGagraho na bhavati zrotrA. For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| dInAM darzandriyANAmatiriktavAditi cenna paMJca buDDIndriyANAM zrotrAdInAmAtmakatAntarIkSAdi paJca bhatAtmakatvenAkAzAdyanaMtirikta vAhaTAdInAmiva / AhaGkArikANAM daMzAnAmindriyANAMmindriyaM kri: yAguNa vyapadezAbhAvAt prAkasthalazarIrIndriyotpatterasagAva iSyate sanyapi tAnyasantIti na dravyamadhyepaThitAni / prAk sargAd brahma yathA hyasaducyate / asaddA idamagraM trAsauditi / ne ca manastaiMdanatirikta bhUtebhyaH / prakAza. lakSaNaMsattvaguNabalarAgAtma karajomohAtmakatamoguNamayatvAt pRthaGmana upAdattam / zarIrArambhe garbhAzayagataM zukrazoNitamanupravizvAtmA yathA paJcabhatAni sa~jati tathA tInapi guNAn sattvAdon sRjati tai mohAtmakatamoguNApakarSatriguNaiH samavAyena militairbiziSTApUrvavATendriyaceSTAhetubhUta svArthAtmasampadAyattaceSTakharUpatvene khAdyaSTAbhyohyati. riktaM jaatmeN| tathA ca sattvaprAdhAnyAt sattvasaMcA ca tasyeti / kazcit tu manopi pAJcabhautika parantu zrotrAchInAmAkAzAdiprAdhAnyAdAkAzIyatvAdivyapadezadhanna vyapadeSTumAkAzIyatvAdikaM zakyate manasaH sama paJcamahAbhUtAracatvAditi mavendriyavyApaka sparza ne For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 3 ndriyasamavAyAt sandriyavyApakatvasvabhAvena sarve ndriyANAM khakhakampaNi ceSTAhetubhUtatvaM na ca vAhyandriyANAmupacAte khayaM mana satkarmakaraM bhavatvAbhyantaratvAt na hi hastamantareNa dAvamAte Na chedanaM sampadyate pratiniyatazaktika tvAjhAvAnAmiti vadati tannAnubhavasiI sparzAdi bhautikaguNayo. mApatteH / manohyazabdama sparza marUpamarasamagandhamA guru buDvAtmavat paramasUkSmaM bhautikaparamANu bhya iti / na ca viziSTAparApUrvamUrtimat zabdAdiguNabadapya tIndriyaM yathA zrotrAdikamindriyaM khAdigaNazabdAdiyogAdapi sUkSma tvAdatIndriyaM khAdibhyonAtiriktaJca / samapAJcabhautikatve manaso hyabhautikavastugrahaNAsAmarthyAt brahmajJAnAdisAdhinoM advimutpAdayituM na sAmarthaM sambhavati / bhautikA* bhautikaM nikhilaM hi manaso vissyH| yathA hi baDyA brahmajJAnamutpadyate sAcanotpadyate bhautika bhaaven| bhUtAni hi bhUtamayAni ca jaganti niyamataH sattvarajastama iti guNatrayavivartita brahmamayANi kevala brahma virodhIni bhavanti rAga: lakSaNena hi rajasA pravartakena saGga utpAdya te saGga stu khala prAle satyartha prItisampannatAvizeSeNa tatrArtha cAsaktiriti yAtmakaH / For Private And Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4 crksNhitaa| prAptAbhilASalakSaNA TaSNA ca rajasA jnyte| tAbhyAM khala saGgaTaNAbhyAmevAdRSTaTaSaNArtha kamyakhAbadhyate puruSa iti / tamazcAvaraNazaktirUpAjJAnalakSaNaM cidguNAMzasyAprasAdAMzajaM sarvalokamoha janayitvA tena cAlasya niSTrA pramAdaiH puruSAnAbadhnAti / sattvaM punarnirupadravaM prakAzakalakSaNam / sphaTikamaNivanniI laJca jAnamutpAdya puruSANAM tena ca saGgamayati puruSAn / nirupadravatvenAntaH zAntatvAt 'tu mukha mRtmAdya ca tena puruSAn saGgamayatItyasmAt rajastamobhyAM vinirmuktatve jAte sati ca zuvasattvAtma ke manasi nirmalatvaM nAnta zAnta va prakAzaka tvAbhyAM liilnind jaalndhr'mln| niillin bhAntijanyAlasyaniSTrApramAdebhyazca vinirmuktasya brahmajJAnamutpadyate iti tadrajastamovinirmuktau hetuH samA* dhivizeSAbhyAsa stanotpadyate paramArthatastattvajJAnaM khAdikamidaM sarva dravya guNa kammAkhyaM yat taddikAra. bhUtaM nAmadheyaM tasya tasya prakRtirityeva jJAnaM satyaM khAdisaMjJakaM sarva mitheti| tattvajJAmAt khAdi. tattavikArajJAna vyavahAratattvajJAnameva mithyAjJA. namati tato rAgadveSamohApAyo bhavati teSAmapAyeprattyapAyo bhavati prattyapAye niHzeSAni. ttirmukti bhvti| mucyate hyevam / For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnam / ya eSa samprasAda pAtmA'smAccharIrAt samutthAya paraM jyotirupasampadya khena rUpeNAbhiniSpadyate sa uttamaH puruSa iti sa na dravyaM na guNo na karma na samavAyo na ca sAmAnyaM vizeSazceti / nanvevameSa navakovaidravya saMgrahonopapadyate 'samagravacanAt / sattvAmazarIrasamudAyasya cetanAcetanasyAprANinazca ghaTAderatiriktavAditya taH prakRtyAtmaka tvaM vikArANAmiti khyApanAyAha / mendriymityaadi| ___ indriyANi zrotAdIni vAhyAni baDvikarmaNoH karaNAni daza tairyu taM khAdinavadravyArabdhaM yadidaM puruSasaMjJaM tadapi khAdivyArabdhavAdravyaM dravyasaMjJaM caMtanaM vRkSAdikamacetanaJcAntazcaitanyepi narAdivadvAhyAbhyAntaracaitanyAbhAvAt narAdyapekSayaivAcetanaM na tu ghaTAdivaccaitanyAbhAvAdacetanaMtathAtathAvidhaM nirindriyaM yadidamAtma mano'tiriktaM saptadravyArabdhaM ghaTAdikaM tadapi dravyaM gupakammAzrayatvAt tu ghaTAdInAM vRkSAdInAM narAdInAJca dravya tvAna pAyAt / nanu vRkSAdyacetanAnAM kimanta caitanyamasti kutazcatadupalabhyate iti, uccate,dRzya te hi pratyakSaM sUrya namaNa manubhamati suurybhktaa| zRgAlAdivasAgandhenAtizayaphalaJca phalati vI. For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 crksNhitaa| japarakam / tathA aladanAdaravaNAcca phalati lvnii| phalAnyatA ca yatAnAM bhavati mtsyvsaabhissekenn| taccaiva mnenaanumiiyte| tathA bhavati sukhamazokasya kAmiNIcaraNa talAbhihananena tena cAsya sparza nmnumiiyte| tathA abhivAditastu yo vipro nAziSaM smprycchti| zmazAnejAyate vRkSo graprakaGkopasevitaH / tathA vRkSa gulmaM bahuvidhaM tatraiva TaNajAtayaH / tapasAdhArUpeNa zabditAH kmhetunaa| antaHsaMjJA bhavantye te sukhduHkhsmthitaaH| etadantAzca gatayo brahmAntaH samudA. hR tA ityAdivacanAt tasmAt zravaNa sparza na nayana. rasanaghrANAnoti paJcabuddhIndriyANi dvividhAni nityAni nirAvaraNasAvaraNAni / tavAbhyantarAni sAvaraNAni teSAM zarIrArambhebhautikabhAve vA hyAdhiSThAnanovAdyabhAvAt / vAhyAdhiSThAnasaMzraye vAyAni ca nirAvaraNAni na ca tebhyaH prayagindriyANi bhavanti ta mAJcetanamapi vividha mantazcetanaM vAhyAbhyantaracetanaJca / yadyapi jJavAdA. smaiva cetanA na tu sattvaM zarIraM vA indriyaM vA yaduktaM cetanAvAna stazcAtmA tataH kartAnirucyate iti / tathApi, prAtmA jJaH karaNaiAgAjjJAnaM tasya pravartate / For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / tadayogAdabhAvAhA karaNAnAM nivartate iti / evaM nirvikAraH parasvAtme tyAdivacanAccharIrendriya yoracaitanya muktm| tatra satyapi vRkSAdonAmantazcaitanye vahicaitanyAbhAvenAcetanatva vyavahAraH vahitanyaM hi sukatadurita sAdhanabaidhAdhakarmasAdhanatvena prdhaanm| taca vahirindriyANyantareNa na sambhavati / evaM nirindriya tvamapi vividha mAbhyantarendriya rahitatvaM vAdyendriyarahitatvaJca tahattvAdacetanamapi vividham bAhyAce tanamantazcetanaM rkssaadi| bAhyAbhyantarAcetanaM ghttaadi| ityaJca jarAyujAnAM manuSyAdInAmaNDajAnAM sAdInAM khedajalA mazakAdInAmudbhijjAnAM maNDa kANDa bhAdInAM caturdhA prANinAmubhayatazcaitanyaM dvijjAnAM vAnaspatyAdInAmantazcetanatvaM vAhyAcetanatvaJca / ghaTAdInAM vAhyAbhyantarAcetanatvamiti bodhyam / etena devAdInAM brahmAdInAM prANinAmArammakANi navavyANi khAdIni ghaTAdInAmA tmamanovajitAni sapta khaadiini| taiH samavetatvena viziSTApUrva martimattvAt khAdiguNakamAtirikta guNakarmavatvAcca khAdibhyo vizeSazcAvizeSazca tadAtmakatvAt nhunnkrmvttvaacc| For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| tadyathA vividhavyakta zabdazca vividhavya karUna vividhavyaktarUpazca vividhavyatArasazca vividhavya vA. gandhazca ghaTAdi bhavati pumAMzca tathAvidho bhavati api ca gurbAdiguNasamudAyaJca buddhimAzecchAvAMca sukhavAMzca duHkhavAMzca tathA buddhIcchAdizabdAdivizeSANAM vizeSeNa buddhyAcAbuDyA ca ceSTAsu prayatnavAMzca prbhvti| tatra khAdiSu punaH khamekavidhAvyaktazabdamadutvalaghutvasUkSmatvavakSA tvaguNaM nisargAt / khayaJca vakSyante hi bhaduladhusUkSma lakSAzabda guNavaDalAnyAkAzAtmakAni dravyANi / vAyurapi eka vidhavyakta sparzA'nabhivyakta laghatvazaityaraukSyakharatvavaizadyasaukSmavaguNaH sparzastu sAdhAraNarUpa calanavabhAvastu pratighAta ityete vAyo BNA nisargAt / pUrvama tAnupravezAta kAryarUpe vAtmake vAyAvavyakta zabda laghutva raukSyakharatvavaizAsaukSmayaguNAH pUrvataH kiJcit sthUlA athacAvyaktAH sparzastu vyakta eva zaityamabhavat / vakSyante hi laghu zotarUkSakharavizadasUkSmasparza guNabahulAni vAyavyAni / ___ jyotizcApi ekavidhavyaktarUpAvyaktauNavatekSaNa saukSmaparaukSyalAghavavaizadyaguNaM nisargAt / pUrvapUrvabhUtAnupravezAtu yAtmake kAyeM tejasi zabdoSNaspa For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / vISayato calanacoIjvalanaM rUpaJca lohitam vakSyante hi uSNa tIkSA sUkSmala ghurUkSavizadarUpaguNa / banAnyAgne yaani| jalamapi kavidha vyaktarasAvyakta gauravadvatva snigdhatva zaitya mAndya saratva mAndratva mRdutvapaicchilyaguNaM nisargAt / pUrvabhUtAnu pravezAt tu zabda zItasparza zuklarUparasA vyaktA stra calanamadhogamanaM sparzazca zItaM rUpaJca zuklaM saMsargAt / gurutvadravatva snigdhatvamandatvasaratva sAndra tvamRdutvapaicchilyagupyA avyaktAH / vakSyante hi gurudravasnigdhazItamandasarasAndramadupicchilarasaguNabahulAnyApyAni / bhamizcaikAvyaktagandhAna bhivyakta gurutva khara tvakaThinatvamAndyasthairya vaizadyasAndratvaguNA nisargAt / pUrvabhUtAnupravezAtu rasavatI ca rUpavatI ca sparzavatI ca zabdavatI ca tattra rasAdayazceSatA statva sparzaH khara calanaJcAdhastAt sthiraM rUpaJcakraSNaM saMsargAt / bakSyante hi gurukharakaThinamanda sthiraviza dasAndrasthalagandhaguNabahulAni pArthivAni / prAtmA punazetanAdhAtu niSa kriyo nirguNaH saccidAnandaH Adi ranAdiH khatantraH sarvago vazI vibhuH sAkSIti saca sattvakaraNo guNamupAdadAno jIvAkhyaH sukhI ca duHkhI ca icchAvAMzca dveSavAMzca smatimAMzca timAMca For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| buddhimAMzca cetanAvAMcAhakAravAMzca prayatnavAMzca bhvti| manastu rajastamo'tinikaSaNa sattvaguNabaDalAtmakaM paramasUkSmaM c| tacca loke vividha zuddha rAjasaM tAmasaca teSAntu bayANAmapi sanvAnAmekaikasya bhedAgramaparisaGkhyeyaM taratamayogAccharIrayonivizeSebhyazcAnyonyAnuvidhAnatvAcca zarIraM hyapi sattvamanuvidhIyate sattvaJca zarIram / tatra katicit sattvabhedAH sAhazyAnnirdezana / saptavidha zuddhaM brAhmavAdibhedAt / SaD vidhaM rAjasa mAsurAdibhedAt / trividha tAmasaM pAzavAdibhedAditi vakSyate mahati gabhIvakrAntyAM shaariire| kAlopi nikriyo nirmANaH paramamahatparimANopi kArya guNa gurbAdiguNAbhAvAt sa ca loke sambatsaraH zItoSNavarSa lakSaNaH / evaM digapi khAdibhyo'tiriktA prakRtibhUtA vaikArikAdahakArAdAkAzasAdhidevatA dik kriyAguNa vyapadezAbhAvAdasatI na ca nAstinacAstItyucyate lokasargavabhivyajyate prAcyAdirUpeNa / ncaaymaakaasho'sprshtvaat| sparzavavAbhAve'pi iti idamiti yataH sA digiti liGgAt / na ca vAyurasparzatvAt vAyuH punaH sparza vAn nI For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / rUpaH ttvbhaavtvaat| nApi jyotirbhavati arUpatvAt / jyotisturUpavat / nApi ca jalaM rasadravatvAbhAvAt / jalaJca rasavadvaJca / nApi kSitiragandhatvAt / kSitistu gndhvtii| nApyAtmA caitanyAhetutvAdAtmA hi caitnyehetuH| na ca mano'rthAgrahaNAnma nohyarthaM gTahNAti / nApi kAla cakravabhramaNakhabhAvena srbklnaabhaavaaditi| cetanAcetanaviziSTadravyANAM prANinAmaprANinAM khAdibhyazca vizeSoguNavizeSeNa kavizeSeNa ca vizeSAt / khAdibhyo lokAnAM cetanAnAmacetanAnAJca vizeSo yathA prAkAzaM niSakriyamapi bhUtAntarayogena takriyopacaritakriyAvat / AkAzAtmakAni ca dravyANi mArdavazauSirya laaghvkraanni| vAyuH kriyAvAn vAyavyAni ca raukSyaglAni vicAra vaizadyalAdhavakarANi / jyotizca sakriyaM tadAtmakAni puna vyANi dAhapAka prbhaaprkaashkraanni| pApastu sakriyAH zrApyAni tu dravyANyupakle dsnehbndhvissyndmaardvprhlaadkraanni| pRthivI ca kriyAvatI pArthivAni dravyANi punarupacayasandhAnadhAtu vyUhagauravasthairya karANi bhavantyAkAzIyAdiguNaprabhAvaiH / parantu pRthivyaguNavADalyAnmadhura iti suzrutavacanAt For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 22 crksNhitaa| pRthivyApazca saumyA ityabhipretya khayamuktAcca somaguNAtirekAnmadhuro rasa ityasmAt saumyamadhurarasavadUdravyaM sarva saumyaJca kapha vaIyati sayonitvAt / madhu punarnAzayati khaprabhAvatAt / tathA ethi vyagni bhUyiSThatvAdamlastadrasaJca dravyaM sarvaM pittamAgneyaM varlDa yati sayonitvAt / dADimAmalaketvamle dravye nAzayataH khaprabhAvAt / evaM toyAgnibhUyiSThatvAlavaNo rasa. stadrasaJca dravyantu sarvamAgneyaM pittaM vayati sayonitvAt saindhavantu nAzayati prabhAvAt / vAyagnibhUyiSThatvAt kaTu ko rasa skhadrasaJca dravyaM sarvamAgneyaM pittaM varddhayati sayonitvAt pippalIzuNThyau nAzayataH prabhAvAt / vAkhAkAzAtirekAttiktorasastadUsaJca dravyaM sarva vAtaM vaI yati sayonitvAt na tu vetrAgrapaTolapatre svaprabhAvAt / pavanaSTathivyatirekAtkaSAyastadrasaJca dravyaM sarva vAyavyatvAt vAtaM vaI yati pArthivatvAt tu stambhayati phala na yantu nAzayati vidoSaM virecayatimalaM khaprabhAvAt / evaM citrakatulyA dantI khaprabhAvAt virecayani / viSaM viSaM hanti maNivizeSazca vividhaJca karmakaroti khaprabhAvAt / iti khAdibhyo viziSTAparApUrvamatiguNa kampezAlitvena khAdyArabdhamabhinnamapi bhinnamiti bodhyam / For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / evaM mantropi pratiniyata tattavarNAnupUrbIkatvena pratiniyata zubhAzubhajanaka prabhAvavAn svaghaTakavaNebhyo viziSTAparApUrvakharUpaH pRthageveti jJeyam / prabhAvo hi prakarSaNa khaghaTakAnAM samudAyatvebhAva utpattiH skhaghaTakAnAM bhAvanAbhyo'tizayena bhaavonaam| khArambhakadravyakriyayArabdho vijAtIyakriyAprabhAvaH khArambhakadravyaguNakarmabhirniyAdayitu mazakakarmakRt sa cAcintyaH khaghaTakIyabhAvAtizayitatvAt / eSa ca prabhAvaH sarvasmin viziSTa vastuni na pariNamyate tathAvidhakAraNa vizeSAyogAt / vakSyate hi khayamatra trINi kAraNAni dravyANAM cetanAcetanAnAM dravya guNa kamANIti / tAni ca santyapi sarveSAM cetanAcetanAnAM dravyANAmAramkall jaalbid muntbr'uulunijr'ighum yogavizeSeNa yeSAmArambhakANi bhavanti teSAmevAcintya prabhAvo bhavatIti niSkarSaH / nanu yAvatsamavAyasaMyoga utpattiH sa ca guNo na karma kathaM vartate guNa kmmnnoH| dravya eva hi guNovarttate na tu guNe vA kammaNi vaa| vakSyate hi yatrAzritAH karmaguNA ityAdIti dravye hi kAryaguNAH sArthA gubAdayaH karma ca smvaayen| para. For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 crksNhitaa| tvAdayazcAkAvH pratibhatA guNA guNe ca karmaNi ca dravye ca sarbatraiva samavAyene va vartante na hi paratvAparatva saGkhyA pRthatva parimANAni vinA dravyaM vA guNo vA kamme vA kevala mutpadyata ityavinAbhAva: saTo dRzyate SaDdhaTA iva par3a sAH paJcakarmANIti tulya prayoga stulya bodha zAto nAvastubhUtaH paryAptisambandhaH kalparate ghaDasAdau guNe guNa htteH| samavAya eva hi sarva traiva guNakarmasu saGakhyA divRttau sambandhaH siddvH| saguNameva hi dravyamutpadyate yadA tadA guNo: tpattau samavAyikAraNamapyasti dravyasyeva guNakamyaNorataH samavAyikAraNasamavAya evotpatti stagaNa karmaNAmutpattau paratvAparatva saGkhyAparimANa pRthaktvaguNAn vinA notpattiH sambhavati / yathA paJcamahAbhUtAnAmuttarottarotpattau zabdasparzAdInAmapyuttarottarotpattau paratvAdiguNa yogo dRzyate / tasmAt prakRtiguNAnAM paratvAdInAM guNa karmakhapi samavAyena dRttirasti na tu kArya guNAnAM gurutvAdInAM gaNe ttirastIti / etadabhiprAyeNe va vaizeSikepyuktaM guNopi vibhAvyate guNenApIti / dravyaM guNakazriyatvena mukhyatvAt phalaniSpattau karTa bhavati For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 65 guNaH karmaca he karaNe eva bhavato na tu karTa NI dravyA thitatvena gauNatvAt khAtantryAbhAvAt / khatantro hi kttii| tattvaM puna: kArakAntarAprayujyatve sati kaarkaantrpryojktvm| guNe kriyopacaya'te / tenAtharva vedavido brAhmaNA mantreNAzubhaM zamayanti duSTAn mArayanti uccATayanti vazIkurvantya vazyAnityAdi evamayaM maNivizeSo viSaM hantiprabhAvena dAhamayamayaM prasUte svarNa bhAramityAdizca prayogo bhavati, na kASThaM pacati vaziH pacatotyAdivanmaNiguNo viSaM hanti mantromArayatItyAdirbhavati, caitanyAbhAve'pi kASThAdeH kriyAvattvena svAtantrya vivakSituM zakyaM, guNa karmaNostu niyamato dravyAzritatve'pi karaNa kAraka tvasiya the prabhAvAkhyavyApAravattayA zakya te vivakSituM svAtantrya niSa kriyatvepi / anyathA kArakatvaM na siddhapati sarva hi kArakaM kriyAvat / ___yatra tu mantrAdiH karTa tvena prayujyate tava dravyAzritatvanAmukhyemukhyatvAropAdeveti / viziSTedravye viziSTe guNa kamaNI api kAraNAnurUpaH kArya guNo bhavati kamya tu kiJcitkAraNAnurUpaM kiJciccakAraNasamavAyAdananurUpam / kAraNa guNaprakRti kohi kArya guNo vyavasthitaH / yathA zuklatantuktaH " pa . For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| sAgurbAdayobuddhiH prayatnAntAH parAdayaH / guNAH proktAH prayatnAdi krmcessttitmucyte|| paTaH zukla eva haridrAcUrNa saMyogena haridrAyArNasya tekSaNena virodhinA mAnya guNanAzAcchalakaSNApAyAguto'bhivyajya te raktazuklalaSNavarNA hridraa| etena yaducyate maNimantrAdInAM viSaharaNAdi karma yat tat tu zaktirnAmASTamaM vasviti tannirastam / ityaJca sattvAtma zarIreti vayaM militaM lokaH mendriyazcetano nirindriyo'cetanazceti vividha staca khAdidravyAtmaka tvAdravyameva na guNaH karma vA prA. zrayatvena TravyaprAdhAnyAt / cetanAdhAtvadhiSThitatvAt mubhAzca vRkSAdezca anta caitanyAcetanatvaJceti bodhyamiti / nanu tatra sarva pratiSThitamiti yaduktaM tatra sarvamiti kiM khAdinavakamAtramArambhakatvena pratiSThitamutakimanyadityata Aha / ___ sAthI ityAdi guNAH proktA ityantam / guNAH proktA arthAt cetanAcetanamAdhAraNadravyANAm / tavArthAH zabda sparzarUparasagandhA iti vakSyati / taiH sahavartante ye te gurbAdaya iti saha zabdopAdAnena . zabdAdayo guNA yathA pavabhUtAnAmAkA zAdInAM For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 67. vartante sahajatvAt tathaivAkAzAdInAmuttarottareSAM krameNa sthaulyAt tadgaNAnAM zabdasparzarUparasagandhAnAM krameNa sthaulyaM tatrAkAzaguNaH zabdo'tya nabhivyakto yayA tathA zabda spAdisahacaritAH lakSaNa tvAdayo guNA atyanabhivya kAH santIti khyaapitm| tecAtya nabhivyaktatvAnmahAbhatopadezetUpadeSTa bhiniipdissttaaH| pUrva tAnupraviSTa vAyvAdiSu kiJcitsyU lIbhayAnabhivyaktAH punaH paJcabhUtAtmakadravyeSu gubIdayo guNA abhivyjynte| yathAkAze 'tya nabhivya taH zabdaH saguNameva dravya mutpadyate nAguNa miti khyApanArtha vAyAdiSu spAdivadupadiSTaH / pUrva pUrvabhUtAnupraviSTa vAvAdiSu krameNa sthUlIbhUyAnabhivyaktAH punaH pAJcabhautikeSvabhivyajyante iti / zabdazca gurkhAdayazca kArya guNA ityabhiprAyeNa vaiza Sike kaNAdena prakRtiguNamadhye zabdo gurbAdayazca guNA na paThitA ghaTAdi kArya dravya vat / anyathA ki pAJcabhautikadravye zabdagubbAdayo nirupAdAnA mAyante iti / gubAdaya iti gurulaghu zItoSNa snigdha rukSamanda tIkSNasthirasaramadukaThinavizadapicchilakharamaraNa sthalasUkSmasAndradvA iti viMzatiH zArIraguNAH khayaM vkssynte| For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 18 carakasaMhitA! buttviriti| yo'bhidhIyate mahAniti sa pramA sAca sattvamupAda dAnA vyakta vivartitA viziSTA pUrvasvarUpA viguNavaiSamyAtmikA tasyAH samayogajanitA cetanA mithyAyogajanitAcAhamitimatira hammati rahaGkAro buddhiH sa ca vividho'haGkAraH tathA tairahaGkArairavasthAtraye tasyAH samayogajanitAH mAMsA rikatidhImatayazcetyetAH savA bavizabde nocynte| tAH punarindriyArthasannikarSAt samayogAdibhijAyamAna cAkSaSAdayo buDvayaH iNikA nizcayAtmikAzca zramamaMzayAkhyAzcetyevamuktaM sarvamidaM jJAnaM kArya bhatA buDvikacyate / prayatnAntA iti / icchA deSaH mukhaM duHkhaM prayanazeti pnyc| parAdaya iti vakSyante hi parAparatve yuktiJca saGkhyAsaMyoga eva ca / vibhAgazca pRthaktvaJca parimANamathApi ca / saMskAro'bhyAsa ityete guNAjJeyAH parAdaya iti| ____ guNA: protA iti / guNA niveSTasamavAyihetavaH / proktA iti zabdAdayaH paJjAthAH khAdImAM pratyaka me kaika dRSTyA vAvvAdiSvapi pAJcabhautikepa ca sabai guNA gurjAdayazca pUrvabhUtAnupaviSTavAkhAdyA For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / ravAnAM cetanazarorANAM paJcAtmakatve pAJcabhautikAnAcAprANinAM ghaTAdInAmityabhiprAyeNa sAthI iti pRthakpadaM garbAdayastu teSAM phalaniSpattau karTa tve vIryANItyabhiprAyeNa ca sAthI iti na tu sArthagubAdaya iti latam / padabhedakaraNAt buTviprayatnAntAnAM rAzipuruSetvAtmaliGga tvaM puruSasya ca phalaniSpattau karTa tve tArtha guAdInAmivaiSAJca vIrya tvamityabhiprAyeNa badhiH prayatnAntA iti padabhedaH / parAdInAM dravye guNe karmANi ca sahajatve nokarakAlaptiH phalaniSpattau copAyatvaM na tu vIryatvamityabhiprAyeNa padabhedena prokA guNA ityrthH| natvetebhyo'dhiko guNaH pratibhUto vA kAryabhUto vaa| suzru te hi vyavAyIvikAzIti hau gunnaabuktau| tatra vyavAyodehAvasaM vyApya pAkAya kalpate / vikAzIvizan dhAtUna sandhivanvAn vimokSayet / mara tIkSNa prakarSoM tu kaizcittau parikalpitAviti vyAkhyAnAt praSTasaratIkSNaguNatve nAnatiriktAviti bodhyam / ___ dharmAdhI hi zubhAzubhadau vaidhAvaidhakriyAjanyau zarIre saMskAravizeSau sukhaduHsvaphala prAptau karaNarUpau ntvaatmgunno| For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| chAndogyarahadAraNya kayoruktaM matasya dAha karapAya bAndhavAH zavaM nayanti yadA dahanti tadA tasmAccharIrAzAkhaddiSTa puruSa utthAya dhamAdikrameNa candra lokaM gatvA somorAjA bhavati paralokaM gatasya taddiSTa phalabhogAvasAne punaH paryantramAgataM taddiSTaM varSaNa zazyaM pravizati tat sasyamunaH zukraM bhavati tena zakreNa punaH sa puruSo jAyata iti zrayate / athArthAH zabdasparzarUparasagandhA iti yat tatra zabdonAma nAkAzalijAkhyo'pratighAtalakSaNasya hi sUkSmasyAkAzasyAvyaktaH zabdo na yate nApi paratvAdInyAkAliGgAni santi liGga hyanumitisAdhanaM naalinnaannn nnnni hkkaaninjAnantu na pratyakSAdinA nizcayagrahaNamantareNa bhavati parantu zabdaH zabdati pAtu nimAvArthakaH khArtha Rdyoge niSpanazabdapadavAcaH zravaNendriyArthaH / zravaNendriyasayonitvena pAzcabhautikadravye udAttAdidazanidhAnyatamatvenAbhivya tatvadazAyAM zravaNayogyatvAt ityevamupadezenai kAnikatvagrahAdudAnAdayaH zabdAH zravaNendriya grAhyA satprakRtitvAdAkAzAdipratyekasthA avyaktazabdAH avarNandriyArthAH samAnayonitvAdi. kAryaguNA udAttAdayaH zabdAH khAdiSu pratyekeSu For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 101 prakRtizandAH sAmAnyabhUtA guNA iti / "zravaNArthasu zabdo'sya dravyaM bhUtAni paJca vai| abhivyaktau vizeSe ca samastAnyeva hetavaH" // sparzastu vAyorAkAzastha zabdAt kiJcit sthUla; svabhAvata eva tena yAdyAtmaka vAkhAdiSu vizeSeNe padabhira jya te zItoNakharatvarUpeNa / tathA sparzAt khabhAvata: sthUlaM rUpaM tejasi pratibhUtaM. sAmAnyaM vAdyAtmakeSu tejo'bhUmighu lohitazuklakaNarUpeNa vishessepdbhivyjyte| rUpAcca sthalo raso rasa tanmAtrAkhabhu svabhAvata eva pratirUpaH mAmAnyabhUtaH caturAmi kAvasu pazcAtmikAyAM bhUmau cAvyaktamadhurAvyakta lavaNa rUpeNa vizeSeNeghadabhivyajyate / gandhatanmAvAyAM mamau gandho rasAt svabhAvataH sthUla prakRtirUpaH sAmAnyabhUtaH paJcAtmikAyAmIpahizeSeNa saurbhruupennessdbhivyjyte| pAJcabhautikeSu dravyeSu tattamRtAMzAMzavizeSaNe te zabdAdaya udAttAdizItAdilohitAdyavya tamadhurAdikiJcitsaurabhAsaurabhaguNAH sthU larUpA nAnAvidhA abhivya jynte| tatra zabdatanmAtrAkAze yathAtyanabhivyaktaH zabdo bAdyAtma ke dhu vAvAdiSu krameNa sthUla evAbhivyajyate bhatUdAttAdivizepeNa pAJcabhautikeSu dravyeSa dAttAdirUpavyaktA For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 prksNhitaa| abhivyjynte| tathA gandhatanmAtvAdiSu pRthivyAdiSu paJcasu gurutvAdayo'tyamabhivyaktAH pazcAtma kaTathivyAdiSu krameNa sthUlA evAbhivyajyante na tu vyaktasthUlAH pAJcabhautikeSu tu vyaktA bAyante iti / guNAn nirdizya kama nirdizati / prayatnAdItyAdi / prayatno nAma guNavizeSaH prakRtigaNamadhye paThitaH / sacAtmana icchAjanyA prara. ttiISajanyAnitiH sa AdiH kAraNaM yasya tatkarma manaHpravRttiH prakRtibhUtaM krm| tajjaJca ceSTi taM vAgdehapravRttiH / bhautikI ca caturdhA vAyau sarvato gatirUI jvalanaM tejaso nimbagamanamapAM sthiragatiH pRthivyA iti| ___nanu prathivyAM sthalakaThinagurutvAnIrAdhogamanaM kamya kathamupalabhyata ityata uktaM kaNAdena vaizeSike / utkSepaNamavakSepaNaM prasAraNamAkuccanaM gamanaJceti karmeti pratibhUtaM kvaa| nodanAdabhighAtAt saMyukta saMyogAcca pRthivyAH karma / ethivyAM kI kriyoplbhyte| nodanAdAbhidhAtAt saMyukta sNyogaac| tadyathA / yena saMyogena kriyamANena dhvani bhavati tatsaMyogo nodanAkhyaH / yathA kardamacaraNasaMyogajaM tatmayogAccalatIti bhrAntA vyAca For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 103 * cate / saMyogo hi kamajaH kathaM kriyAM vinA saMyogAt karmmAtpadyeteti tasmAnnodanaM preraNam / preraNAti begAkhyaH saMskArastasmAdutcepaNena gacchatA bANasya pArthivasya vegAkhyasaMskArApagame gurutvAdadhaH patanaM karmmAIpalabhyate / idamuktaM kaNAdena svayamAcAryeNAtaH pUrvaM sUtradvayena / tadyathA / nodanAdAdyamiSoH karmma tatkakAritAJca saMskArAduttaraM tathottaramuttarazca / saMskArAbhAve gurutvAcca pata namiti / dUSoH pRthivIbajDa la lohamaya pArthivasva vANasya dhanuSaH ciptasya prathamaM kI nodanAt dhanvipuruSasya dhanurAkarSaNavyApAreNa preraNAt jAtavegA khya saMskArAt prathamaM kana calanaM tatkarmmaNA dhanvinA kAritAdvegAkhyasaMskArAt tataH paraJca calanaM ka tatazca taduttaraM karma tatazca taduttaraM karmetyevaM yAvade gAkhyasaMskAraM tato vegAkhyasaMskArApagame gurutvAcca patana madhogamanamiti pRthivyAM godanAt kamAtpadyate / abhighAtAJca pRthivyAM karma bhavati / tadyathA / praciptasya tasyaiveSorjAtavegasya calato vegasaGgAvepi pratikSiptena zareNAbhighAtAdabhibhUtavegasya vegA bhAve gurutvAJca patanamiti cakArAduktam / saMyukta For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 crksNhitaa| saMyogAcca pRthivyAM kmoplbhyte| pratikSiptazareNAbhibhUtavegasya tasyApareNAnupratikSiptasyeSoH patataH punaH pratikSimena zareNa vAritapatanasyaivaM punaH punaH zarapratikSapeNa patanaM yahArayati tatyakSiptazare saMyuktasya pratikSiptazarasya saMyogAjAtasthiti sthApanAkhyasaMskAreNa gurutvAdapi sa iSu na patati yAvattasthitisthApanasaMskAram / tatastatsthiti sthApana saMskArAbhAve gurutvAcca patanaM tasyeSorbhavatIti pRthivyaamdhogmnmuplbhyte| namvetadasamagravacanaM nodanAbhidhAtasaMyuktasaMyogebhyo'nyasmAdami bhami kampo bhavatItyata paah| tavizeSaNAdRSTa kaaritm| tat pRthivyAM karma nodanAbhighAtasaMyuktasaMyogebhya eva bhavati kiJcit dRSTa kArita kiJcivizeSaNenauda nAbhighAtasaMyuktasaMyogairadRSTaiH kAritaM ca bhavati / tena bhakampo'dRSTanodanAdibhiH kArito bodhya iti / kramikatvAdayAM karma parIkSyate / nanvayAM kiM karma tyata Aha / apAM saMyogAbhAve gurutvAt patanam / apAM karma pratibandhakadravya saMyogAbhAve gurutvAt ptnmdhogmnm| yathA medhe varSati jalaM patatibhamau taba gTahA dau pratibandhake saMyogAnna sahamadhye jalapatanam / na For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 105 tadRgTahAdyabhAve tadbhUmau tu jalaM patatyeva / nanu nave ghaTe sthitaM jalaM pratibandhake dravyasaMyoge'pi tahaTamApUrkhAditaH patatIti vyabhicAra ityata Aha / drava tvAt vndnm| naghaTAdau sthitaM jalaM yat savati pA. rvAditastanapatanaM kintu dravatvAt syandanaM tadapyapAM karma / syandanantu vividhaM svavAtmakaM vegAtmakaJca ghaTAdisthasya balAderyat pArthAdita: caraNaM tat sandanaM sAvAtmakam / nadyAdau nalasya yaduJcadezAgena calatvaM tahegAvasyandanaM pratispandana adaya meva gurutva TravatvobhayakhAdbhavati natveka taH / ucca deze khAvasrotamoradhaHsthajalasya prasaGgAditi / nanu gurutvAdapAM patanaM dravatva gurutvobhayasyAt syanda namastu paranvapAM karmaNo na samagravacanamidaM nalikAsya lajasya tirthaga digamamAdityata paah| nAdyo vAyusaMyogAdAroSaNam / nADikA antargatAnAmapAM vAyusaMyogAdU dravatvAdArohaNaM tiryaga digamanaM mnynti| na vastuta stiryagAdi gamanamapAmastIti bhAvaH / mAdho na kevalaM vAyusaMyogAdapAmArohaNaM nanayanyanyabAda pItyata modanApIr3anAt saMyuktasaMyogAcca / nAyo For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| vastyAdinebAdigatA nAnarUpA dIrdhAkAravastubandhAtmikA stahasyAdisthA nAmamAM nodanAya preraNAya ydaapodd'nm| tatazca tiryagAdyArohaNaM janayanti / saMyuktasaMyogAcca yathA vakranAyo nodanApIr3anavyatirekeNApi vakradezaparyantaM gatvA taddeze saMyuktAnAM punaH saMyogAttiryagArohaNaM bhavati / tathA sthAlausyAnAmapA vanimayuktasthAsIsaMyo. gaaduurvaadyaarohnnmiti| nanu male sikAnAmayAM vRkSANAmabhyantarato'dhaH sthAnAdU gamanaM khata eva bhavati na tu nodanApIr3anaM saMyuktasaMyogo vAyusaMyogo vA tatra vartata ityata paah| rakSAbhisarpaNa mityadRSTa kAritam / malesitAnAmapAM yahacANAM sarvAGgAvayave'bhitaH saNaM tadadRSTasya vAyoH saMyogena kAritaM na tu svataH / rakSAdInAM jIvatAM bAI cetanasambandhana sadA calati tasmAnmRtAnAM vRkSAdInAM mUle secane na nApaH sarvataH sarpanti tena nAmAI gmnm|| drava mudakamuktaM dRzate ca karakAThinAhimAno ca punastavilayananeti dravatva vyabhicAra ityata paah| apAM satAto bila yanaJca tejaHsaMyogAt / For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / apAM saGghAto yatkarakAhimAnorupo dRzyate tatra kAraNaM tejaH saMyogaH sambatabAspasthAnatejaHsaMyogaH salila saGghAta kAraNaM tatsavAtasya vilayanamasakhatasthAnatejaHsaMyoga ityatopAM dravatvameva na tu kAThinya miti| nanu tejaH saMyoge ki pramANamityata paah| tatra vispharjaliGgam / karakANAM saMhatIbhAve tejaHsaMyoge liGga viskarjathavidyaditi / athAnumAna pramANavadAtopa dezopi prmaannaantrmstitdaah| .. vaidikcc| tatra karakAdirUpasaGghAte'pAM tejaH saMyogakAraNaM tatra pramANaM vaidikaJcAptopadezazcAsti / vedshcaaym| ApastA agniM garbhamAdadhIran / yA agniM garbha daghire suvarNa ityaadi| ___ nanu visphurjathaH kathamutpadyate ityata Aha / apAM sNyogaadibhaagaaccaadristnyitnoH| adriH sudAmanAmA parvataH / tasya meghasya ca parasparaM saMyogAdibhAgAcApAM visphurjathurjAyate / ava garbhasthaM hi tejo'dri meghataMyogavibhAgAbhyAM vidyotate iti vivarttamanamapAM tejo vidyut / nanu nodanApor3anAt saMyuktasaMyogAcca vakranAyo For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 108 prksNhitaa| yaja lAnAM tiryagAdyArohaNaM janayanti zAhAdau tu putrAdidattamannAdikaM kathaM pitaryupatiSThate ityata paah| ___ taddaSTa bhojane na vidyte| tat bAhAdau putradattamannAdikaM yatyitaryupatiSThate taduSTAnAM pAtrAnadhikAriNAM brAhmaNAnAM bhojane na vidyte| tathA khabhAvAt / nanu ke duSTA ityata paah| duSTaM hiM. saayaam| hiMsAyAmityupalakSaNAt / avaidhahiM. sAdiniSiDva karmasu kRteSu duSTaM bhvti| tasya samabhivyAhArato doSaH / tasya niSida karmazatavataH samabhivyA hArata eka paGkibhojanAdikRtavato doSaH syAt / tadaduSTe na vidyte| tahRSTatvaM pApaM nAduSTe zAsvavihite kammaNi vidyate / aduSTe kiM syAdityata mAha / punarviziSTa prvRttiH| zrADDAdau yadyaduSTabhojanAdi syAt tadA viziSTa pravRtti yathA zAstrIya phalodaya: syaaditi| kasya thAhAdau bhoktavyaM tadAha / same hone vA prttiH| sase varNato dhAdita samAne jane vADAdau bhojanAdikaM kartavyamApadi hIne vaa| tathA virudAnAM tyAgaH / viruvAnAM zAstra vihitAcAraviruvAnAM zrAddhabhojanAdautyAgaH For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / kAryyaH / hone paratyAgaH / hInavarNadhanAdi ke Apadyapi parasya zatroH zrAddhAdibhojanAdautyAgaH kAryyaH / sama AtmatyAgaH paratyAgo vA / same khasadRze zatrau khalvAtmIyepityAgaH zrAbhojanAdityAgaH kAryyaH zatorapi cAnnabhojanAdityAgaH kAryya: : / viziSTa AtmatyAgaH / viziSTe pare zatro tu bhojanAdikamNyAtmatyAgaH syAditi / nanu dRSTAdRSTaprayojanAnAM madhye kiM prayojanamabhyudayA bhavatItyata zrAha / dRSTAdRSTaprayojanAnAM dRSTAbhAve prayojanamabhyuda yAya / dRSTAdRSTaprayojanAnAM madhye dRSTaprayojanAbhAve'bhyudayAyAdRSTaprayojanaM syAt / dRSTaprayojanAni kRSivANijyarAja mevAdIni / adRSTaprayojanAni yAgadAna brahmacaryyAdIni / adRSTaprayojanAnyAha / d ' w ' abhiSecanopavAsa brahmacaryya gurukulavAsa vAnaprastha yajJa dAna procaNadiGgacata kAla niyamAzvAdRSTAya | abhiSecanaM tIrthasnAnam / upavAso vratam / brahmacaryaM sAmAnyata eva brahmacaryAzramavihitAcAraH / gurukulevAso brahmacaryAzramaH / bAnaprasthAzramo yajJo'zvamedhAdiH / dAnaM gohiraNyAdidAnam / prokSaNaM vaidhavrIhipazvAdiprokSaNam / dik For Private And Personal Use Only UND Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 11. crksNhitaa| kammavizeSe prAcyAdi dik| vaidike pUrvamukhaM kA krotiityaadi| nakSatra madhAdi zrADdAdikavi zeSe vihitam / kAlo rAhadarzanAdiH / niyamo dazavidhaH / ete'dRSTAya paraloka janaka phalAya bhavantI. tyarthaH / eSa karmasu siddhyartha doSAdoSAvAha / ___ cAturAzramyamupadhAzca / cAturAzrayaM vedavihitaM kammAdRSTAya bhavati / tatropadhA anupadhAzcAsti phlaabhinissyttau| ttropdhaa'nupdhaavaah| bhAvadoSa upadhA'doSo'nupadhA / bhAva icchArAgaH pramAdaH shrddaa| icchAdayo bhAvAstebhyo doSa upadhA saMjJaH syAt / icchAdibhAvato'doSasvanupadhAsaMjaH syAt // karmapravacanaprakaraNAt pAralaukika kamANya kkA bhUtakramatvAtejaHpramatInAM zeSANAM kriyaamaah| agnerUI jvalanaM vAyo stiyaMkapatanamaNUnAM manasazcAdyaM kamAdRSTakAritam / anyAderU - jvalanAdikampanadRSTa kAraNa kAritaM kintu sarga kAle tallakSaNatayaiva jAtatvAdagne rUIjvalanaM kamAdRSTakAraNasvabhAvakAritaM vAyostIryak patanaM sarvato gamanaM kampAdRSTa kaarnnkhbhaavkaaritm| aNanAM For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnama / 111 tanmAtrA makAnAM vAyyAdInAM vAdyAtma kAnAJcAdyaM karya manasaccAdyaM karma cAdRSTa kAraNakhabhAvakAritamiti bodhyam / etenAkAzAtmakAladizAM na kamIsIti jJApitamiti vaizezika: kaNAda uvAca / atha vakSyante praaybhdrkaapyiiye| iha khala saba pAJcabhautikaM cetanAvadaceta naJce tyasminnarthe ityA. dinAtUktAni dravyANi pArthivAdIni teSAM kA yA'Ni / ythaa| ___pArthivAnyu pacaya saGghAta gaurava sthairya karANi / pApyAnyu pakkedasnehabandhaviSyandamArdava pralAdakarANi / pArthivAni pRthivIbahulapaJcabhUtavikArAtma kAni zarIrAdIni dravyANi / upacayoviH saGghAtaH samahaH / prApyAnyabahulapaJcabhatAtmakAni upaledo dravIkaraNaM snehaH snigdhatvaM bandhaH saMzleSaH vi. bandaH sAvaH / agneyAni dAhapAkaprabhAprakAzavarNa kraanni| vAyavyAni raukSya glAni vicAra vaishdylaadhrkraanni| prabhA zarIrasya dIptiH prakAzo nAjvalyam / vicAraH pracaraNamitastato bhramaNam / AkAzAtma kAni mArdavazoSirya lAghavakarANi / anenopadezena nA'nauSadhImataM jagati kiJcid dravyamupalakSya te / zauSiyaM zuSiratA chidramiti yAvat / For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 112 crksNhitaa| anena pArthivAdyapadezena kamIpadezena ca jagati kiJcidapi dravyamanauSadhIbhUtaM noplkssyte| sabai dravyamevauSadhIbhUtamityarthaH / / iti pAJcabhautikabhedena kArya muktaM yathA tathA rasabhedAdapi dravyANAM kAryANAmanyAnyapi kAryANi vkssynte| avaike prayatnaH pUrvame vokto guNavizeSa icchA. janyApratiSajanyAnitiriti vividhaH sa prAdiH kAraNaM yasya tat tthaa| ceSTitaM vAGmanaHzarIraprattizceSTitamiti bhAve taH / / tathA ca rAzi puruSasthAtmanaH khecchAjanyapratini. tA kAyavAGmanaHprattyanyatamA pravRttiH karma kriyeti loke vyavahArAllaukikIkriyetyarthaH / deSajanyanittimanitA kAyAdinityanyatamA nihattarakayAM kriyeti vyavahAraH kAyAdi vaya nitistu mokSaH / tathA ca kAyikaM vAcikaM mAnasikazceti vividha kammA karmacAdividhaM kI puruSa cetane nirindriya tvA ttva. ntazcetanAcetane va vRkSaghaTAdau sacetanaprayatnaprayujyaceSTitaM zarIramAtra pravRttinivRttI iti vividhe eva karmAkampaNI karmaiva vAthvAdiSu caturSa bhUteSu khabhAvAt praktiH karma / khAtma kAladikSu khamAvAt For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 113 nivRttirakatmikaM karmeti vivivaM karma kriyAcAkriyA c| yathA dvidhAvidyA vidyAcA vidyA ca brahmavidyA hi vidyA Rgvedaadividyaatvvidyaa| nittirakriyA prara ttiH kriyeti hividha kriyAkriyAtmakaM karma loke vAmanaH zarIrIyatvavikalpanena vividha puruSe yattat pratyeka vividha sAhajikaM khahetujaJca / tatrAdyaM khArambhaka detadravyagaNa karmapratiniyata kAryatvenAnicciM binimulaa tulsi: bnaay'n viSamArabatve samudAyaprabhAvaja prabhAvastu khala prakagheNa samavAyikAraNAnAM dravyaguNakarmaNAM samavAye tu pUrva vikRtyA vaiSamyeNa samavAyAdapUrvakharUpeNa samudAyasya bhAvo bhavanam / tajjanitameva pratyananurUpaM kamma bhavati / yathA puruSe zauryAdi dantyAdyoSadhiSa virecanAdikaM maNivizeSAdau ca viSadAhAdiharaNAdikam / na ca zauryAdikaM bhUtakAyaM vAcyaM sarba puruSe tadApatteH / na hi bhUtAnAmaMzAMza kalpanenApi teSAM guNa kAryatvena zauryAdikaM sambhavati karmaNeti cet teSAmapi karmasAhajikameva na tu hetujaM kiJca bhUtAnAM karma nAyaMzAMzakalpanena na zauryAdikaM sambhavati / For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 carakasaMhitA mahAkAya puruSepi zauryAde ralpakAyapuruSe 'thazau. AdenadarzanAt / nApi manaH sattvAdiyoge ca zauAdikaM bhavati ayUre'pi hi puruSe sAtvikatvamanakhitvAdidarzanAt / nApi cAtmanaH kArye zauryAdikaM sabapuruSe tdaaptteH| prAyazca zau* derAzipuruSaeva natvAtma zarIraM tamAt prAvikRtaprakRtiviSamasamavAye nApUrvasamudAyatvena janma prabhAva stajja sAhajikaM krm| khahetuja karma khArambhahetupratiniyatakarmaanyatvena vibAcyam / yathA cetane gmntiryggmmaadhogmnaadi| acetane pArthivadravyAdau virecanastambhanavamanAdi / ityeva macintyaM cintya vividha krm| guNopi vidhA acintyazcintyati / tadyathA puruSe cetanAdhAtau niguNe satvayogAdupAdhimati rAzipuruSa icchAprayatnAdiH / cintyaH puruSenIlapItAdiH / acetane madhurA diriti vyAcakSate vyAkhyAna midaMkarmalakSaNa sya sambhavati na tu nirdiSTasya karmaNaH / nedaM hi karmaNo lakSaNamapi tu khAdInyAtme tyAdivannirdezaH / tene ke prayatnAdikapirantu ceSTitaM karmeti bhavaTU byavat he karmaNI iti jJeyam / karma lakSaNa ntu saMyoge cetyAdinA vkssyte| For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtvasthAnam / samavAyo'STathagbhAvo bhagyAdInAM guNaimpataH / sa nityo yatra hi dravyaM na tvaaniytogunnH|| atha dravya guNakarmaNAM mithaH saMyuktamattvAtmazarIratikAtmaka loke'cetane camelanaM pariziSTaJca samavAyaM nirdiSTa lakSaNenaivanirdizati / samavAya ityAdi / samavAya iti yadayutAnAM pRthaka pRthasthitAnAM sivAnAM kAraNAnAM kiJcidAdhAyaM kizcidAdhArarUpaM bhaviSyadityevambhUtAnAM kAryatvamApannAnAM teSAmihakAyeM khalvidamityevaM pratyaya hetu yaH sambandhaH sa kArya kAraNayoH sambandhaH samavAya ityartha iti vaizeSikA bhASante / tasya tena kharUpajJAnakharUpalakSaNatayA nirdiSTa prAcAryeNa dravyAdilakSaNavattu samavAyalakSaNaM thanavakSyate / patra na pRthagbhAvo'STathagbhAvaH pRthagmAvo nAma saMyoga vailakSaNyAnekatvAnAM bayANAM viparyayazet tAI saMyogaH sahayogo dravyANAM inhasabai ka kamajo 'nityastaddiparya yastu khalu viyogI bhAgazograhazzeti vidhAvibhAgaH pRthageva guNatayA paThitaH evaM vailakSaNyazca bhedaH parasparasamavAyavatAmastIti vailakSaNyavipI yo'bhedasanmAne vrtte| tathAnekatAviparyAya For Private And Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| ekatvaM taccai kamAtraparamANvAdiSvasti natye ka tvameka tyasaGkhyAtiriktaM kalpayituM zakyate / yadicAnekavastUnAme kavastutvabuTvivighayatvamekatvaM vAcyaM tadA tadapi nAtiriktaM tahastutvAt / tadastutvaM hi na tadArambha kadravyaguNa kamyabhyo'tiriktam / yadi vA'pi tAdRzaba vihetubhAva ekatvamucyate tadA sa bhAvaH kastahastu ghaTakAnAM dravyaguNakarmaNAM melanaM sahayogazcettadAtvasaMyogaviparya yaH syAdityApattauvane katAyaTatharamAvasthAnatiriktatvaM syAt yadi vaikavastu ghaTakadravyANAM sahayogaH saMyogastaviparya yaH pRthagbhA. bosaMyogastaviparya yaH sa eva saMyogo'nekatAvipaya'yastu vastughaTakAnAM dravyagaNa karmaNAM sahayoga iti nAnatiriktatvamasaMyogAnekatayorityacyate tadA vibhAga evAsayogaH syAt kathaM pRthatvaM nAdhika syAt / kiJca sAmAnyavizeSayorlakSaNe yadekatvakaratva rathakka karatvAbhyAmupadeze sAmAnya kRtatvAde katvasyAnityatvaM syAt / na ca sAmAnyasya lakSaNe yade katvamuktaM tadanekavasanAmekIbhUtatve satyane kaikavidha svarUpamiti vAccaM sAmAnya vizeSayomithoviparyayatvaM hi pRthakka karatvaM vizepasya pRthata viparyayakatva karatvaM sAmAnyasyeti / tasmA For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 117 dabATathagbhAvo na dravyANAM inhasa kamyajaH sahayogo na vA tAdAtyaM vailakSaNya viparyayaH / nApi cAnekatAviparyayai ka tvamapi tu vibhAgasya guNAntaratayA pAThAt vibhAgAtirikto 'saMyogaviparyayo dravyANAM saMyogAtirikto yogaH sa hi saMzleSa: saca dravyasthAvayavadravyeNa gaNena karmaNA ca guNa vizeSa sya kammaNazca sAdhAraNaM guNaiH paratvAdibhiH sahayogI mithomela ko bhAvo'rathagbhAvaH sa khalva jAtasya samavAyikAraNAnAmanekavastUnAM dravyaguNa kammaNAM samdAyatvarUpeNApUrvavizeSaikavastutvavidhAnahetuH sutarAmekatva saGakhyAhetuzcAnekatAviparyayaH / / ataH samavAyo'yaM sAmAnyaM vizeSazca / asmAdeva dravyaguNakarmaNAM saditijJAnaM bhavatIti sttaa| saivabhAva eSAM sthitihetutvAdityAdivistareNa prAgvyAkhyAtam / ___ etacca samavAyAtmakaM sAmAnyaM Ati yadA hi samavAyikAraNAnAmanavazeSANAM yogaH syAt tadaiva jAya te'yamityucyate so'samAnaprasavasve ka vastuni jA. tirjanIti yAvat / satuvizeSaH / yazcAne kasya kAryabhUtasya samAnakharUpaprasavaH samavAya: sA jAtiH sAmAnyamane kaniSThaM samAnajanmeti jAtisAmAnyaM For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caraka sNhitaa| samAna janma nAtiriti bodhyam / uktaM ca jAtiH sAmAnya janma noriti / atra jnmaasmaanjnm| ekaniSThatvAjjanmai bocyate caivavejjAtenityatvamanupapannaM janmanastu caNikatvAt tasmAt tAdRzakAraNasamavAyAt samudAyasvarUpeNAdyakSaNasambandhajana kAdyaprakAza eva janma natu tAdRzasamavAya iti naivaM vAccaM kAraNa tvaM hi pUrvavartitvaM samavAyaca tAhazAdyaprakAzAt pUrva nAsti asti cet taIi yadaiva niravazeSANAM ghaTakakAraNAnAM samavAya stadA'yaM jAto'bhyaditaH prakAzito 'bhUdityA dakamucyate tathAvasthAnAM janmanaiva prakAza iti yAvatAM samavAyikAraNAnAM dravyANAM saMyoga stadA kadravyatvena nikhilAnAM dravya guNakarmaNAM samavAyazca yugapat sampadyate nAtastAvatsamavAyisaMyogajaH samavAyaH kAraNamapi nAyaM kAryAt pUrvamasattvAt / saMyogohyanityastapA ce nAtistadAcAnityAsyAdaparAparayogAta nityatve saMyoga bandasabaikakarmajo'nitya iti vacanAnarthakyaM syAt nahi tathAvidhanitvasyAnityatvavacanamidaM tamAdAdyakSaNasambandhopi saMyogAtmakatvAnnajanmocate samabAyAnukUla yAvatsamavAyivyApArastadubha yamutpattiH For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 118 sa ca vyApAraH kSaNika satra yastattatprasiddAruti sampAdaka tayA samavAyaH sa nitya iSTa eveti dravyApAM yathA khaghaTakadravyaguNakarmANi tathaivaiSAM samavAya zeti caturdA sAmAnvaM caturvA vizeSazca tattadvyANAM samatayA sUtAnAM mavAdInAM ghaTakAnAM TravyaguNakarmaNAM teSAM samavAyasya ca samAnaprasavAtmaka tvena graahytvaat| etagavAditastagavAderminna prasUtAlakalena grAhyatvAcca / sthaJca ghaTe kAyai nIlapItAdiguNaspandanAdikarmamadAdivyANAM kAraNAnAM sajAtIyavijAtIyatanmAtra lakSaNyavatA bhanekatAvatAJca samudAyAtma ke manja lavAla kAdInAM yo rUparamAdi guNo yacca karma tatmaba parasparaM majjalAdeH saMyogakAle majjalAdeguNai guNasya karmaNA karmaNaH kapAlAdyavayavAnAM parasparasaMyogAt samudAyasya tairguNa karmabhiH saha yogo'pRthagbhAvaH samavAyaH tatra naulAdIni rUpANi ekadicyAdIni yAni jAyante rasAzcaye pare pare vA yAvanto nityA vA teSAM rUpAdInAM parAparatvasaGkhyAdibhiH sahayogazca samavAyaH paratvAdau saMyogavi. bhAgau tu dravya niyatatvena nirdezAnna guNakarmavRttIsyAta.mityapi bodhyam / For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 crksNhitaa| evaM cetanepi bodhyaH smvaayH| tasya pUrva hi nirguNaM niSakriyaJca brahma guNayogatvAkAzAdivAsita zabdAdiguNa yogastatrAbhivyakti kAle vAvAdiSa ca sahajaca latvAdiguNairjAtottarakAlaM jAtAnAM karmaNAM yuktAkhyo yogo na samavAya iti sutarAmayama kArya: samavAyikAraNAnAM dravyANAM parasparasaMyoge kriya. mANe samavAya sthApi tadaiva sadbhAvAt tathA hi laca. khodAharaNArtha darzayati bhayAdonAmityAdi / avantulakSaNodAharaNaM sAvazeSeNa nityAbhiprAyeNa / kecitta samavAyaM na manyamAnA bravante dravyANAM vyairvA guNaivI karmabhibI guNAnAM sAdhAraNAnAM paratvAdInAM guNairvA karmabhirvA sAmAnyena parimAhItainA vizeSatvena parigTahItI saha yogoyuktyAkhyo yogaH sa guNaiH saha nityadravyANAM nityaH anya svanityaH paratvAdayazca nitye nityA anityetvanityA iti paratvAdisAdhamyaJcAnugamya te tena / evamamayogAkhyaM pRthaktvaJca na manyamAnA vibhAga evaantrbhaavynti| tanna dravyANAM inhasakarmajo. nityaH sahayogo yaH sa saMyogaH khasamavAyena dravye vartate / dravyANAM guNA karmaNo vA yaH sahayogaH samavAyena teSu vartate ghaTAdonAntu dravyANAM khaghaTaka For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 121 dravyaguNa kammabhi yaH sahayoga uktastena samavAyena varttatAM na ca samavAyAkhyatvena pRthakkhIkAttasya tayoH samavAyena ttirasti anavasthAprasaGgAt api tu kharUpato'vasthAnamiti / . kazcittu khAdInAM guNairiti nokvA bhUmyAdInAmityuktAyAstasyAH pratyakSa siDvAdhArarUpatvena prAdhA. nyAt bhUmiprakArAdhArabhUtAnAM guNaira prAdhAnai guNasaMjJakarmasaMjJAnyataraigthagbhAva prAdhA rAdheyabhAvaH sambandhaH mamavAya iti nirdezo niravazeSeNa lakSaNamadhye nat / ataevAnena na virodhaH samavAyastha vaizeSikairapyayutasivAnAmityAdinoktasye tyAha tanna kArya bhatadravye tayaTakIbhUtadravyaguNAdau mamavAyasyAsaGgraheNa saryeSAmeva samavAyAnAM nityatvAbhAvena sa nitya ityAdi vakSyamANa vAkyAsa gteH| nityatvaM cettadA bhatale ghaTa ityAdau ghaTAdiyogayoH samavAyasya nityatvaM bhavatu / sa nitya ityAdivacanasya hAyamarthaH sa samavAya statra nityo yatra hi dravya maryAnnityamanya bAnityaH / nanu yatra dravyaM nityaM tatra samavAyo nitya ityatra hetumAha na ta vetyAdi / tava guNonAniyataH pratiniyata eva guNasahita mevavyamabhivyajyate 'va. tiSThate ca nAguNamiti niyamAdityartha iti sama For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 crksNhitaa| vAyasya nityatvA nityatvavAdinastva trApi guNazabdo pradhAnaparo dravyaM khAdina bAnya tamaM dravyaM yatra tatra guNaH karmacAniyate nasta iti / nanu yadyapi kammaNAM dravye samavAyo ghaTAdi kAryArambha kasamavAyikAraNAnAM bhamyAdInAM kAryaghaTAdinAze'pi svasva kIsa ttvAnnitya iti tathApi ghaTAdikAryasya nAze tasya kAryasya ghaTAdeH karmaNo 'sattvAdanitya eva evaM guNo dhaTAdaucAse zyAmo baGginA pakke tu pItAdiH zyAmA pagamAdityanityaH samavAyo'nitya dravye nityastu nitya dravye iti na vAcyaM nityadra vyaguNa yoH samavAyasya nityatve midde'nya trApyekarUpatvene va nityatvAGgIkAra etena svasva vizeSaguNamamavAya nAzAdeva vyANAM nAza iti khyApita miti tanna saGgacchate yato nityadravyANAM guNa mama vAyo nityaH anitya dravyANAM dravyaguNa kamasamavAyo 'nitya eta / anyathA dravyANAma nityA nAM nitya tvaM syAt / nityAMnatyamabhavAyAdanitye pi nityavaditya dara sahAbAda nityamapi tathaiva nityaM pramaja te 'nya vasanAvAt / mama bAyikAraNa kArya samavAyo hi janma tasya dhvaMso vinAzaH sa ca na sambhava tyanityatvAt kiJca yuktyA khyaguNaJca na manyAmahe iti na kiJcidAzraya vinAze For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 123 sAmAnyasya vinAzaH sya t yathA katicidgovyaktivinAza gotvasya sAmAnya sya na vinAzo nityasyaiva samavAya sya kAryArambha kasamavAya kAraNadravya samudAye tatra tatra kArya'bhivyaJjakA bhavanti vyaktayo yathA saamaanyti| yat "yo'Ggino sAmAnya vizeSaguNakarmaNAm / dravye yogo vizeSasya jAtezca guNa karmaNoH / samavAya iti yo mitya eva manISibhi" riti tanmate paratvAdergandhAdipa guNeSa karmasu ca yogaH paryAptiratiriktA syAt Sar3asA hau gandhAvityAdau paJca puruSA ityAdiSviva maMkhyApratItibalena samavAyasyAGgIkAro lAghavAt kartavya iti / yazca kArya vyavahita prAkkSaNAvacchede kArya samAnAdhikaraNAtyantAbhAvApratiyogitAnavacchedakadhIva tvaM samavAyatvaM yathA bhavipyatA ghaTena kAryaNa vyavahitaM vartamAnakSaNam / yAvat kAlAvacchedena dhaTo bhaviSyati tatkAlotarakAlasya prAgvartitadetatkSaNAvacche dena kAryasya tasya bhaviSyato ghaTasyAdhi karaNe tasmin prAkakSaNe tadghaTArambhaM kariSyanmahAlakAjalAdInAM yogenaikIbhAva prayojaka saMzleSaNasyAtyantAbhAvaH tasya pratiyogi khataSaNam apratiyogipunastaGginaM yAvaddastu / For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 crksNhitaa| tadavacchedakodharmastu tabhinnatAbaddastuniSThodharmaH tadanavacchedakadharmastu tatsaMzleSaNatvaM tadeva samavAyatvamiti syAt tathA tadAnI bhaviSyavaTArampakatattanAdAdisaMyogasyApyatyantAbhAvo'stIti tatsaMyoge 'tiprasaGgaH syAt / yadicAtyantAbhAvo'tra svaprati. yogitAvacchedakAvacchinnatvena gTahyate tadA'pi tulTam / itarasaMyomasya tadAnIM sattvAt saMyogatvAvacchinna pratiyogitAkAtyantAbhAvAsammavAt / vartamAnasya ghaTArambhakamRdAdeH saMyogena saMzleSasya sattvAtsaMne matvAvacchinna pratiyogitAkAtyantAmAvasyAsamavAdityatastantrasamyak / samavAyatvarUpadhAbhAvAca / anye tu bhamyAdInAM dravyANAM guNairapRthagbhAvaH samavAyaH / puNebhyaH pRthak bhUmyAdiguNairaTagbhavatIti vyutpattyA guNamaNinorekIbhAva iti vyAptinizcayAdanekavilakSaNAnAme kIbhAvo yo bhAvaH sa samavAyaH karmaNAM dravyasya na samavAyaH parantu yoga: tasya parthyAptavAkhyakatvAnnAvyAptiH paramparayAsamudAyena samudAyinAM saMyo. gAcca / paryAptiAI yuktyAkhyo guNa ititvAhuH / vastu. tastu gaNaiH saha bhUmyAdInAM prakRtibhUtadravyANAM guNaiH sahitAnAmarthAvya guNa karmaNAM yathAyathamaSTathagbhAvaH kArya kepi samudAyatvena kIbhAvobhavana jnmsmvaayH| For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 125 jAtottarakAlaM hi tavAhitaguNAdInAM yogastu yuktireva taccAvasthAntaragamanamapi bhAkta meva jnmocyte| nanu kathaM na tanamukhyamucyate ityata paah| sa nitya iti / sa samavAyo nityaH samavAyikAraNAnAM kramAt saMyogAjA to'pi vilakSaNAne ka sya dravyAdeH pratibhUtakAraNasya kAryatvaika tvasaGkhyAvattAsampAdakatvasvabhAvena samavAye pratibhatata danekakAraNasyai kavadbhAvalakSaNasya saMsiddhatvAt / na hya nyathA lakSaNamasya kadA'pi syAt / tasya khabhAvasya nityatvAcca / na ca yataH samavAyi hetusaMyogo'sthagabhAvazca bhAvAnAM yugapat smbhvti| pUrva hi zukrA vasaMyogaH pazcAdAtmAdInAmityata: krameNa iMtusaMyogAduttaraM samavAyaH syAttena samavAya kAraNAnAM saMyoga nAzAtta kAryya ghaTAde ze'pi ghaTAdAvanityanityobhayavidha samavAyene va svakharUpa prakAzAt tadAtma kakhabhAvakAyaM tvalakSaNasya tadaparAparasAdhAraNyAni yaH sAdhAraNa tanmAtre tvanityaH / na hi janmavannAkArya kharUpeNa sampadyate kiJcit / tasmAnA vAnAM janA rUpaH samavAyo'yaM svabhAvo nityaH / nanu jAtottara kAlamapyAdhAnIyaguNAdInAM yogo'pyevaM bhavati na hi tahaNAdyAdhAnaM vinA tadavasthA For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 crksNhitaa| gamanaM syAdata: so'pi nityaH sambhavatu nAyatiriko vAstu ityata paah| ___ yvetyaadi| hi yasmAt yatra dravyaM vartate tatra dravye guNo guNAdi gANyAt nAniyata eveti dravyANAM hi guNAvinAbhUtatvasabhAvatvena ca samavAyo'napAyIti ekAnityAdheyA guNAsvaniyatA dhanavAndhavAdikSayalAbhAdinA duHkhasukhAdInAM vazijalAdInAmivauSNazotAdInAJca muharmuhayogAyogayoH purudhe darzanAt muharmuhurbhaGgotpatibhyAM tau tu yogAyogau na nityAviti / yAvatsamavAyiha tUnAM dravyANAM saMyogAt kArye samavAyasyotpattiryaktirUpaiva tatkArthe hi samavAyasya yojanA vartata eveti / ityasya sivabhAvasthAnukUlavyApAro janmArthadhAlaya stvaatiittvaaderndhyH| bhavaGgatabhaviditi bhAvatrayAdhArA: kalA vartamAnakAlAdaya stadAghe yatvAjhAvA api vartamAnAdayaH syuriti samavAyasya nityatve'pi tanmAvatvanityatvAdutpattiH kSaNikA kimbA tadanukUla vyApArarUpA kSaNikA natu samavAyarUpeti tulyaM vAdi. bhirmaakmiti| pratha samavAyo yadyapathakatvaM tarhi kathaM samavA. yAkhyo'paraH padArthaH sIkriyate 'tiriktH| pRthaktvA For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 127 bhAvo hi khalva pRthaktvaM taccAbhAva vizeSa eveti sA. mAnyavizeSadravyaguNakarmAbhAvA iti Sar3e va padArthA bhAvAbhAvarUpeNa vidhA bhavanti ityevaM vAdivitaNDitANDavaM paramAtAleyAdimaharSigaNena jJAnacakSudhA samupadiSTArthatattvaM vidbhiH sAnnipAtikonmattatANDavamiva manyamAna nai vAlokya te vaitAlikatvAdiva yenocyate yannAsti tavastu iti / tadyathA sa bhAvo yo bhavati bhasattAyAmityasya vadyoge niSpanno bhAvazabdaH sattA punarvartamAnatA cotpattizceti vidhA tayoI yorapi sattayoravagrahaNAt yo vA varttane ciraM yAvat pralayaM vA bhavannasti yo yo vA bhavati vartate vA kAlaM kiyantamiti bhAvo yo na bhAvaH sobhAva iti tasmAdyo nAsti na ca bhavati sobhAvaH sa ca va svityunmattavacanaM yathA khapuSpaM phamryaloma zazaviSANamityAdi / yadi ca nAvirodhastena bhAvaviparyayadharmavAna'bhAvastadA bhAvebhyo nAtiriktaH saviparyayA hi bhAvA bhagavatA marajyante / tadyathAkAzasya apratighAtalakSaNena viruvapratighAtavatyo mArutajyotiravabhaH maya iti| samIraNasya satata sarvatazcalatvadharmaNa viruDvo jvalanAdhazciyaMgatimandacalanarUpasthiratvadharmiNyo jyotiravamaya evama vyakta sparza guNena viru For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 128 caraka sNhitaa| DvoSNa taikSaNa prAzrayo jyotiH| dravazItasnigdhamandagharasA dramapicchila guNAnAM vAyoH kramAt sUkSmavyakta sparzarUmacalatvaladhu kharavizadaguNai baruhAnAmAzrayo jalaM tathA vAyo laghusUkSma calaguNa viruDsa gurusthU laguNAzrayo bhUriti / ___ tathA jyotiSastIkSNoSNasUkSma laghurUkSa vizada. guNaviruDvAnAM maduzItasAndra gurusnigdhapicchila guNA. nAmAzrayojalam / mandAvyakta sparzastha la gurukharakaThina sirasAndragandhaguNAnAM tejasastIkSaNoSNa sUkSma laghumaraNa vizadoI jvalana viruDvAnAmAzrayo bhUriti / jalasya draveNa viruvasya kaThinasya snigdhena rUkSasya zotenAnuSaNAzItasya sareNa sthirasya madunAmandasya pichalena vishdsyaanysyaayobhuuriti| prAtmanazcaitanyaviruddha guNAnAM sarveSAmAzrayAH khAdayaH / manasastu pAJcabhautikavAbhAvAGgataguNAsattvena sattvAdiguNamayatvena hiruDvaguNAnAM khAdI. nAmAtmAntAnAM virodhitvam / kAlasya sarvavyA. pakatvarUpa paramama hatparimANaM prativamiti caitanya. guNaviruDvAnAmuktAnAM guNAnAmAzrayAH khaadyaatmmnaaNsi| evaM dizAmapIti parasparaviruvaguNa vanti navaTra vyANi bhvnti| guNAzca zabda sparzarUparasa For Private And Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 128 gandhAdayasteSAM zabdo bAdhyate sAndrasthalAbhyAM sparzAbhyAM sprshaabaadhyte'prtighaatsaukssmevnn| rUpaM bAdhyate sAndra sthalAbhyAM rasazca tAbhyAM gandhazcApi pAvarakatvAt / gurutvaM lAghavena snigdhatvaM raukSyeNa zItenauSAM ca mAncha tIkSNaNa sthaiyA~ sareNa mArdavaM kAThiNyena vaizaya paicchilyena lakSAtvaM kharatvena saukSmaMtra sthaulyena sAndreNa ca / dravatvaM kAThiNyena sAndreNa ca caitanyaM tamasAguNana pratini rattyA sukhaM duHkhena heSa icchayA para tvamaparatvena yuktirayogenAsaMyogAkhyaTathaka tvena baadhyte| saGkhyA'bhyAsena saMyogovibhAgena pRthakatvaM samavAyena parimANamabhyAsena saMskAraH svabhAvena / kriyAni hattyA sAmAnyaM vizegheNeti paraspara viruDvadhabANo guNAH kriyAzca kathaM sambhavati saptamaM vastu cAbhAvAkhyamiti / yadi vA natra, aprAzasye tadA savvA bhAvaH kacidarthe prazastaH kacidarthe prazasta iti bhAvAtiriktaH kathamabhAvaH / yadyapi cAlmArtha vivakSyate naJ tadA'pi alpatvaM kiM kriyAkaraNe nyUnatvaM kiM dhammavattve tadapi svakhakriyAyAM parasmAyanAtiritatvamasti yathA madhuro rasaH savvAzena kapha barddhayati navA'mlolavaNo vA evamanyaH sA bhAvaH / sAdRzyArthI yadi natra cAcyastadA'pi sAdRzyaM bhedaghaTitaM khIyavahudhava tvaM For Private And Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaMhitA! tatra bhedaH parakIyadharmavattvamityato bhAvAtiritAH kathamabhAvaH / anyatvaM yadi nartha stahi cAnyatvamapi bhedamA tvaM taccatAdAtmye tara saMsargaNAvasthAnam avasthA naM punarya di prAdhArAdheyayo vyayoH saMyogaH dravyaguNayorekatvAne katve samavAyaTathak tve yogo guNo yazca paryAptiH sA yukti guNa kammaNozca paryApta rguNa sAmAnya yozca guNavizeSayoca saiva samavAya prAdhArAdheyabhAvena vartanamucyate tadA tacca vaizizyaM yaducyate sattetitakta sAmAnyaM vA vizeSo vA syAt sattAtiriktayoH sAmAnya vizeSayo dravya guNa karmakhantarbhAvena vartanarUpayoH sAmAnya vizeSayoI vyaguNa kammaMsamavAyAtirikta tvAt vikAlAtIta tvAvasthA ne hi brahmaNo'stitvaM prayogakarturabhAIna bhUte ca marge trikAlajJatamapuruSeNocyate sRSTe : pUrva brahmAsIditi tadA'pi kAla stadbrahmaNaH sarvakalanAprabhAvaH parantu janminAmabhAvena bhavagatabhaviSyattva na vyapadezastara syAditi tAdAtmyenAdhArAdheyabhAvenApi bartana lakSaNAva. sthAnarUpAbhedo'pi cAdhikobhAvaH syaadurokaary:| evaM tAdAtyasaMsargeNAna vasthAnaM bheda iti pakSe'ekodoSa ityataH kathamabhAvo'tiriktaH syAt / ityaJcanagaunara ityAdau bhedazcatuSpAdaTaGga lAtulAdika maGgaM vipadAdi For Private And Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 131 narAt / ayaM narapAdo na goH padaH ityAdau vila. kSaNAkatirvA parimANavizeSo vA vailakSaNyaM guNo vA bhedaH / zrAkati parimANavizeSo na goH pAda ityAdau gopadasya pAJca bhautikatvaM bhedaH / nAyaM sa gaurityatrApi etadgavasta ivasyAsti kazci zUdako guNa kammAtivizeSaH sa eva kiM bhedasta spaSTa tve bhedabhedakayomadAt kasya bhavatyApattiH ka u karmaNoreka tve ka u prayoge'pi karmaNo de'pi nAvabhedaH karma tacca tagava iti bhedaH kriyA tadanukUla vyApAra zAlIbheTaka ityanubhavAditi ceducyate / tAtre yaH kazcidati guNa karmAtivizeSeretadvasya vizeSaH sa ca bhedaka eva vizeSAkhyobhAvo vizeSastu pRthaktvakaditi vize. ghasya lakSaNena labhyate hi pRthak tvaM guNobhedaH pRthaktvakRt bheda ko vishessaakhyobhaavH| tamAjhedaH pRthaktvAkhyo guNa eva nAtiriktaH / tena na bhAvobhAya iti caturNAM bhAvAnAM madhye yA bhAvo yammAbhAvAt pRthaktvavAn sobhAvaH pRthaktvamA vailakSaNyaM bheda iti natrA bodhyate natu vividhaSTathak tvamevAbhAvaH / tadartha dyotaka natraH samAsAsambhavAt / natra tatpuruSo hi tulyAdhikaraNArtha dyotakatve etra na tu bhedArthe / tathA hi na brAhmaNa iti vigraha evAvAjhae iti For Private And Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 crksNhitaa| samAso najAdyotyabhedAzrayasya tAdAmyAzrayo brAhmaNa ityanubhavAt / na hi bhavati natryotyasya bhedasyAnvayaH prathamAnta brAhmaNapadArtha tAdAtmyena / na hi medo brAhmaNa iti yadi ca brAhmaNasya bheda iti vigrahe SaNyanta brAhmaNena saha natra samasyate tarhi pRthaGnaJ samAsasUtrapraNayanamanarthakaM syAttaJcediSyate tadA uttarapadasya sambandhaparyantArtha vRttavA gauNatve nAsau brAhmaNaH pragauraH agaurIkAlI tyAdau sarva. nAma saMjJAsAmAnAdhikaraNyaJca vyAhanyate / evaM sati dravyAdicaturbhAvAnya tamabhAvabhinno 'nyatamo bhAvA bhAvaH saca yatra vAkye tAdAtyenAnvetu maI tyatha para jya padAryatayA bhAsate tatra natrA yat pRthakatva vattayA pratipAdyate tat pRthaktva manyonyAbhAvaH / bhaavprdhaannideshe| yathA na brAhmaNo rAjA ityAdau samAnavibhaktimattvena tAdAtmyena nAnvetuM prasajyatayA bhAsamAno brAhmaNapadArtho rAjapadArthena natrA cAtra brAhmaNAt pRthaktvaguNa zAlIrAjeti gmyte| rAjJi pRthaktvasya pratiyogI brAhmaNaH pratiyogitAvacchedakazca Tatha katvakRt vizeSo manuSyatvasAmAnyApekSo braahmnntvm| sati hi sAmAnyena grahe vizeSaNa graha eva Ta thakatvagrahe hetuH / sa cAnyonyAbhAva svividhaH For Private And Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 133 sajAtIya pratiyogiko vijAtIyapratiyogiko dhAmIdhambhikazca / tdythaa| na brAhmaNa ityAdau sajAtIyatvena caviyAdimanuSyo naJA pratyAyyate na tu gvaadiH| narAt pRthak pazu rityAdau vijAtIyatvena pRthakzabdaH pavAdipratyAyako dravyavasAmAnyApekSapazutvAdipratiyogi tAkatvAt / puruSo na hasto ghaTAt pRthak tadrUpamityAdau dharmarpiNoH pRthakatvAt dhamdharmiNoH parasparaM hi bhAvatvaprameyatvavAcya tvAdisAmAnye na satyapi sajAtIyatve sajAtIyatvavyavahAro vilakSaNa sAmAnyadhaNaiva na tu sAmAnyabhAtradharmeNa vijAtIyatvAnupa patteH / sarve hi sarvajAtIyastathAtve syAt / dharma dharmiNozca vibhAtIyatve'pi samavetatvenaika tvena grAhyatva vijAtIyatva vyavahAro na tu sajAtIyatva vyvhaarH| yatra ca vAkye prAdhArAdheyabhAvApannayoH padArthaviSayAbhAsamAnayo rAdhArAdheyatA baTa kasaMsargavidha yAprasajyo'prasajyovAyastu bhAvastayomadhye prasajyasya saMsargavidhayAbhAsamAmasya bhAvastha virodhini bhAve'prasajyasya ca AdhArAdheyatAghaTakamaMsarga yatA prasajyebhAve yatpRthaktvaM tatsaMsargAmAvaH sa ca virodhiprasajyazca bhAva aAdhArAdheyatAghaTaka 12 da For Private And Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crkshitaa| saMsargastatra saMsargAbhAratayA grAhya tatSTa thaktvaJca saM. sargAbhAva iti / saca saMsargAbhAvastrividhaH prAgabhAvadhvaMsAtyantAbhAvabhedAt / tatra prAgutpattikAlena saha bhAvasya dravya sthAdhArAdheyatve saMyogo rANakarmaNoH paramparayA samavAyi saMyogI vA saMsarga: prasajyastasya / tagAvotpattaH pUrva kAlena saha prAdhArAdhe yatAyAM virodhIvibhAgo'yogarUpaSTathaktvaM paramparayA samavAyivibhAgo vA pRthakatvaM prAgabhAvaH ! yathA ghaTo rUpaJca khobhaviSyatItyAdau ghaTarUpayorutpattikAla paradinAt pUrvakAle vartamAnena dinena saha ghaTasya saMyogAsambhavAt vibhAgaH rUpasya cAsaMyogAkhyaTatha tvaM prAgabhAvo ghttruupyorsmindine| anena dinena saha ghaTarUpIya vibhAgaSTathaktvayo yadai lakSaNyaM sa praagbhaavH| dhvaMsaH punarutpattapattarakAlena saha tattalakSa. NAdhArAdhe yatAyAM virodhI vibhAgaSTayaktvAnya tara. rUpaH saMsagI vailakSaNyaM dhvaMsaH / yathA ghaTo naSTaH rUpaM nazyati ityAdi / yaddA utpattaH pUrvakAle yaH sasavAyikAraNAnAM samavAya yuktyanya tarala kSaNotpattiA viparyayaSTathaktvaM prAgabhAva stana ca vailakSaNyaM prAgaH bhAvaH / utpattairuttarakAle ca dhvaMsaH / prAme hi ghaTe ana maguNasya pAkAt pRthaktvArambhakohazyate / tatra For Private And Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 135 dhassAmAvoyastasya pratiyogI sa eva tattvaJca pratiyogitAvacchedakam / saMyogAdezvotpattiH saMyogiSu samavAya yuktyanyataraH samavAyasyAnityatvAt / vyAkhyAtazca sa nitya ityaadinaa| vRttavabhAvastu khalu varttamAne sati kAle kAletarayadAdhAre yasthAdheyatayA vRttau prasajyo yaH saMyogasamavAya yuktyanyatamaH saMsamastasya virodhI vibhAgAne ka svAsaMyogarUpaSTaya ktvAnya tarobhAvo'tyantAbhAvaH baila caNyaM tu tttvmtyntaabhaavsyaahrnye| yathA adya iha matale ghaTo nAtItyAdau bhUtala niSTAdhikaraNatAnirUpita ghaTaniSThAdheyatAghaTaka saMsargatayA prasajyasya saMyogasya virodhI bhUtaladhaTayo vibhAgo'sItyarthaH / iha ghaTe nIlarUpaM nAstItyAdau ghaTarUpayoH samavAyasya virodhissttthktvmstiityrthH| gavi lAGgula nAsti ityAdau samavAyavirodhI golAGgalayoH pRthaktvaM vibhAgovA'stItyarthaH / asmin puruSe sukhaM nAstItyAdau puruSasukhayoryogavirodhI asNyogtvmstiiti| aprasanyasya tu saMsanasya itterabhAvo ythaa| iha bhUtale samavAyena ghaTo nAstItyAdau bhUtalaghaTAdyoH samavAyasthA prasajyasya saMsargastha virodhItiniyAmakaH saMyoga iti sNyogo'traatyntaabhaavH| iha ghaTe saMyogena rUpaM nAstI For Private And Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| tyAdau aprasajyasaMyogasya virodhIprasakto'sti samavAya iti samavAyo'trAtyantAbhAvaH / rUpe saMyogena rUpatvaM nAstItyAdau aprasajyasya saMyogasya virodhIprasakto'ti samavAya ityapi samavAyo'trAtyantAbhAvaH / pake ghaTe zyAmA nAstItyAdau samavAyena prasaktasya khAmasyAmAyAt prasajyasya samavAyasya virodhI asaMyogApRthak tvaM atyantAbhAvaH / evamAma ghaTe lauhityaM nA. stItyAdau samavAyena prasajyasya lauhityasya niSedhAt prasajyasya samavAyasya virodhI asaMyogaH pRthaktvam / prAkAzasya puSpaM nAstItyAdau caivameva bodhyaH / paryu. dAsanatrA abhAvabodhane prasajyatvaM nApekSyate tatsamabhivyAhRtapadArthetaravasvavastudyotakatvAt / ata eva nanipAtA vividhaH prasajyapratiSedhArthakaH pryudaasaarthkc| pratiyoginaH prasaktiM kRtvA yatpratividyate sa prasajyapratiSedhaH / paritaH sarvataH prasidyaprasivilyAmudAsyate yatpratiSidyate saH paryudAsaH / kriyAyoge pramajya pratiSedhAA naJ anyathA grAmaM na gacchatItyAdau grAmAdeH * kammevAdikArakatvAnupapattiH / nAmayoge dhAtuyoge puryudAsa yathA abA. hmaNaH na rUpamAkAze aAkAzaM na pazyatyandha ityAdau myudaasH| prabhAva ityatra ca natra ubhayAthai / . For Private And Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| atha paTo'yaM na paTo ghaTatve ne tyAdau ghaTha tvaviziSTa paTa paTatvAvacchinnapaTayo stAdAtmyenAnvayAsiDviH prasajyatvAbhAvAt / sati hi sAmAnyena tadgrahe tatSTa thaktva grahastAdAtmya graheNaiva / nAprasajyaghaTatvaviziSTapaTa paTatvAvacchinnapaTayoH sAmAnyaM paTatvaM ghaTa tvaviziSTa paTa paTa tvaviziSTapaTayoH pRthakatva graho bhAvazceti / parantu ghaTatvaviziSTa niyAmaka prasiddha saMsargasya samavAyasya virodhighaTatva paTayorayogAkhyaM pRthaktvaM taccATravyatvAiTa tvasya vibhAgabhinameva tadeva natrA dyotyaM syAt vyadhikaraNadhAvacchinabhAvo yaH parairucyate sa saMsargAbhAva eva paryudAsananA vyadhikaraNadharmasya pratiSedhAt sadharmamAtrasaMsargasya vidhAnAt ityatyantAbhAva iti / pratiyogitAvacchedakastu samavAyatvarUpadhAbhAvAt samavAyisamudAya eva dhadhammisamavAyasya tasya tasya sAdhAraNasabhavAyAvyavacchedaka evaM sati ghaTatvaniSThatiniyAmakatayA prasajya samavAya saMsargapratiyogitAkAsaMyogalakSaNaTathaktvazAlI paTa iti vodhaH / na tu ghaThatvapratiyogika bhedavat paTa tvazAlIpaTa iti bodhaH / bhedavattayA bodhe tAdAtmyenAnvaya prasajyatAjanaka prayogasya hetutvAt / na vA paTatvAvacchinna For Private And Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| pratiyogitAkapTathaktvAzrayo ghaTatvaviziSTo ghaTa iti yAvaditi bodhH| nirghaTe bhUtale ghaTatvena paTo nAtI tyAdau paTatvAvacchinnapratiyogitAkabhedavahaTa viziSTo bhatale'stIti bodhAnudayAt nirgha ThatvAt astIti karTavihitatiGantapadasya ghaTatveneti viziSTArthaTatIyAntena shaanvyaasmbhvaacc| ghaTatvaniSThAdheyatAniyAmakatayA prasajyasya samavAyasya pratiSedhAt / samavAya pratiyogikabhedavadayogAkhyaTathaka tvavAna paTho nirghaTe bhatale'stIti vo nirdoSaH // AnvIkSikInyAyecApyuktaM gautamena / pratyakSAnumAnApamAnazabdAH pramANAni / iti pramANa nirdeza sUtrasthAnuyogasUtram // na catuSpamaitidyArthApattisambhavAmAva prAmANyAt // asya vaatsyaaynbhaassym| na catvAryava prmaannaani| kiM tarhi / aitihamapattiH sambhavo 'bhAva ityetAnyapi pramANAnIti hocuriti / anirdiSTapravakRtaM prvaadpaarmpyNmaitihym| arthaadaapttirpttiH| aApattiH prAptiH prasaGgaH / yatA bhidhIyamAne yA'nyo'rthaH prasajyate so'rthaapttiH| yathA megheSvasatsu dRSTirna bhvtiiti| kimatra prasajyate / satsu bhvtiiti| sammako nAma avinAbhAvino'rtha sya For Private And Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnama / 136 sattAgrahaNAdanyasya sbhaagrhnnm| yathA droNasya sattAgrahaNAdAr3ha kasya smaagrhnnm| bAr3ha kasya sattAgrahaNAt prasthasyeti / prbhaavovirodhii| amRtaM bhUtasya avidyamAnaM varSa kampavidyamA nasya vAvadha saMyogasya pratipAdakam / vidhAra ke hi vAkhamma saMyoge gurutvAdapAM patanaM karma na bhavatIti / satya. metAndapi pramANAni na tu pramANAntarANi / pramApAntarANi ca manyamAnena pratiSedha ucyte| seo'yam / zabda aitihyasyAnarthAntarabhAvAdanu. maane'rthaapttismbhvaabhaavaanaamrthaantrbhaavaacaaprtidhH| anupapannaH pratiSedhaH katham / prAptopadezaH zabda iti na ca zabda lakSaNamaitihyAvyAvartate / so'yamabhedaH sAmAnyAt saMgTahyate iti / pratyakSeNApratyakSasya sambandha sya pratipattiranumAnaM tayAcArthApattisambhavAbhAvAH / vAkyArthasampratyaye nAnabhihitasyArthasya pratyanIkabhA vAdgrahaNamApattiranumAnameva / avinAbhAvara tyA ca sambandha yoH samudAya samudAyinoH samudAyene tarasya grahaNaM sambhavastada pyanumAnameva / asmin satIdaM nopapadyata iti virodhi tveprasidde kAryAnupapattAkAraNasya prativandhakamanumIyata iti / For Private And Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 ghrksNhitaa| so'yaM yathArtha meva pramANoddeza iti satya metAni ca pramANAni na tu pramANAntarANItyuktam / athArthApattavAdInAM prAmANyaparIkSAnantaramabhAvasya prAmANyaM parIkSitaM tatraiva tadyathA bhASyam / abhAvasya taIi pramANabhAvAbhyanujJA nopapadyate / kthmiti|| nAbhAvaprAmANyaM prameyAsi vaH // asya bhaassym| amAvasya bhayasi prameyelokasike vaijAtyAducyate nAbhAvaprAmANya prameyAsiDveriti // bhASyasyAsyAnuvyAkhyAnam / abhAvasya bhAvavirodhino bhAvasya bhayasi prameye sive satyapi bhAvAnAM bhAvatvavai jAtyAdavastu tvAducyate nAbhAvaprAmANyaM prmeyaasiddheriti|| atha bhaassym| athAyamarthabahutvAdarthe ka deza udAhiyate // lakSiteSvalakSaNalakSitattvAdalakSitAnAM ttprmeyssiH|| sUtrasyAsabhASyam / tasyAbhAvasya siyati prmeym| katham / lakSiteSa vAsaHkhanupAde yeSUpA. deyAnAma lakSitAnAmalakSaNalakSitatvAllakSaNAbhAvena lkssittvaaditi| ubhaya sannidhAva lakSitAni vAsAMsyAna yeti prayukto yeSu vAsaHsu. lakSaNAni na bhavanti For Private And Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suurvsthaanm| 141 tAni lakSaNAbhAvena pratipadyate / pratipadyacAnayati pratipattihetuzca pramANamiti // bhaassysyaasyaanuvyaakhyaanm| tasyAbhAvasya prameya siyati / kamiti praznaH / tatrottaram / lakSiteSvi tyaadi| vAsaH su vastreSu khalva grAhyam grahaNayogyalakSaNarahiteSu tallakSaNena lakSiteSu upAdeyAnAM grAhyANAM vastrANAM tallakSaNenAgrAhyavastralakSaNenAlacitAnAmalakSaNenAgrAhyavasvalakSaNabhinnalakSaNena khakhagrAhyavasvalakSaNAbhAvenalakSitatvAt / tasyAbhAvasyAgrAhyavasvalakSaNAbhAvarUpasya grAhyavastralakSaNasya grAhyANAM vastrANAM prameyANAM sittviriti| tatobhayasya grAhyAgrAhyasya vastrasya sannidhAne sati kazcitpuruSaM kazcitpumAn prerayati / alakSitAni vAsAMsthAna yeti / alakSitAni graha. NayogyatvalakSaNAmAvavanti vastrANyAnayeti / ityevaM prayuktaH preritaH puruSo yeSu vAsaHsu grAhyalakSaNAni na bhavanti tAni lakSaNAbhAvena grAmalakSaNetarakhakSaNena pratipadyate nemAni grahaNayo. gyalakSaNAnIti jaaniite| jJAtvA tAnyAna yati grAhya lakSaNabhinnalakSaNamabhAva eva tadgrAhyavastra pratimakti hetuH pramANa meveti| kasyacidgrAhyaM lohi For Private And Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 caraka sNhitaa| tavastraM yannalohitaM tadAna yeti prerito lohitA rahitaM nIlAdikamAnayatIti bhAvaH // pratra vAdivacanamupanyasya samAdhatte / asatyarthe nAbhAva iti ce mAnya lakSaNo yapatteH / asyabhASyam / yatra bhattA kina bhavati tatra tasyAbhAva uppdyte| alakSiteSa vAsaHsu la kSaNAni bhUtvA lakSiteSu na bhavanti tamAtteSa lakSapAbhAvo 'nupapanna iti| nAnyalakSaNopapatteH / yathAyamanyeSu vAsaHsu lakSaNAnAsupapattiM pazyati / naivaM lkssitessu| so'yaM lakSaNAbhAvaM pazyannabhAvenArtha pratipadyate iti // bhASyasyAsyAnuvyAkhyAnam / na sat asaditi avastubhUte'rthe'bhidheye'bhASazabdo na vrtte| kathe tavira Noti bhASyeNa / yace tyaadi| yatra sthale kiJcidastu bhUtvA punaH kizcinnabhavati tatra sthale tasya vastuno 'sadbhAvo'bhAva lapapadyate yathAmephale. bhAyamAne rUpaM zyAmA bhUtvA pakke na bhavatItyabhAvaH vaamsy| vAsaHsu punaralakSiteSu agrAhyalakSaNAni matvA kiJcinnabhavatItyevaM na dRzyate lakSiteSu vastreSu lakSaNAni na bhavanti bhavanti cA. lkssnnaanoti| tasmAde kamina bhatvA'nyacinnabhavatI. For Private And Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| tyasmAttaiSa lakSiteSu grAhyeSu vastreSu lakSaNAmAvo 'nupapanna iti ati khalva vastuni arthe'bhidhe ye bhAvazabdo na vartata iti cet / nAnyalakSaNopapratteH / yacaikasmin matvA tava punastatkiJcinna bhavatIti vastuno'sadbhAvamA samabhAvo na asatti khalvavana stunyarthe'bhidhe ye'bhAvazabdo na vartate iti cenna / ksmaat| anyalakSaNopapatteH / paryu dAsanA bhA. vAdanyo bhAva iti vyutpattatA samabhivyAhatapadA, dinya lakSaNo vastubhUtazAvastubhUta cetyubhysyopptteH| yathA |ghnciceti sUtre payyudAsa natrA khalva co'nyasmin vastubhUte halicAvastubhUte'vasAne ca yaraH sthAne rephavajaM derUpe vA bhavata iti / daddhyatra dadhya netyAdau hali / vAk vAgityAdAvasAne / tathaivAyaM kazcit basvAnetA pumAn alohitaM vastra mAnayeti niyukto 'nyeSu vAsa:su lakSaNAnAmupapattiM lohitAnya lakSaNAnAmupapattimidaM vAseA na lohitamityevamupapattiM pshyti| naivaM lakSiteSu / dRzyamAneSa lohiteSu bApta:su tathA khalba lohitalakSaNopapatiM grahaNa, yogyatAM na pazyati / so'yaM khala sa eSo'lohitavastrAnayane niyuktaH pumAn alohitalakSaNAbhA lohita lakSaNaM pazyannamAvena khakhalohitAbhAvena For Private And Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 144 carakasaMhitA / lohitenArtha raktavastraM netumayogyaM pratipadyate upalabhate iti tallakSaNAbhAvajJAnenaitallohitaM vastraM grahaNayogyatvAbhAvavadityanumIyata iti etahastramA grAhayatvena prmeymbhaavsyti| zravastumatasvabhAvo 'padArthatvAdaprameyatvAt na pramANa miti tadudAharaNa. mihadarzita miti|| atra vAdipradarzitadoSamAha / tatmikeralakSiteSvahetuH // sUtrasyAsyabhASyam / teSa vAsa:su lakSiteSa sivi bidyamAnatA yeSAM bhavati na teSva bhAvo 'stya lakSita lakSaNAnAm / yAni ca lakSiteSa vidyante lakSaNAni teSAmalakSiteSva bhAva itya hetuH / yAni khala bhavanti teSAmabhAvo vyAhata iti // bhASyasya cAsyAnudhyAkhyAna midam / nanvasanti sati ca vastunyabhAvazabdo vartate 'nyalakSaNopapattariti heturahetutvAbhAsaH / kasmAt alakSiteSu ttmiveH| kathamalakSiteSu tamiDvirityata Aha / / teSvityAdi / teSu lakSiteSu vAsaHsu khalkha lo. hiteSu siTviralauhitasya vidyamAnatA yeSAM lakSa, NAnAmalauhita sthalasUtra nirmitatvAdirUpANAM bhavati teSu lakSiteSu kha va lauhi tyasthU lasUtanimmitavAsaH stu For Private And Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 145 pracitalakSaNAnAM lohitasUkSmasUbanimitavastra. vakSaNAnAM nAbhAvo'sti / tarhi keSAmabhAvaH kutrA. sItyata paar| __ yaanicetyaadi| yAni ca lakSaNAni lakSiteSu alohitasthUlasUtranirmiteSu vastreSu khakhAnetavyeSa. pAdeyeSu alohitasthUlasUtranimANAdIni vidyante teSAM lakSaNAnAmala citeSu lohitasUkSmasUbanirthiteSvabhAvo'stIti tasmAda turanyalakSaNopapatteriti hetuH / __ kasmAt khalbalauhityAdInAmabhAvo lohiteSu nAbhAva ucyate ityata paah| yAni khkhityaadi| yAni vastani khalu bhavanti tAni bhAvA yAni bhUtvA na bhavanti teSAM so'bhAvaH sa cAttra vyAhata ityatA'gyalakSaNopapatte riti heturhetuH| aba siddhaantmaah| na bakSaNAvasthitApekSasivaH // suuvsthaasthbhaassym| na bamo yAni lakSaNAni bhavanti teSAmabhAva iti| kintu keSucillakSaNAnya. basthitAni / anavasthitAni kecidaveSabhANo yeSa 13 For Private And Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| lakSaNAnAM bhAvaM na pazyati tAni lakSaNAbhAvena prati padyata iti // bhASyasyAsyAnuvyAkhyAnam / na khalu vayameva brumH| yAni lakSaNAni bhavanti bhUtvA na bhavantIti teSAmabhAva ityevaM vayaM na brmH| kintu bravISIti taducyate / . kinvityAdi / yaH pumAn keSa cillakSaNAnyava. sthitAni keSuci danavasthitAni pazyan' yeSu vastuSu lakSaNAnAM bhAvaM vidyamAnatAM na pazyati sa tAni vastu ni lakSaNAbhAvena tena pratipadyate 'numIyate tAni vastani tallakSaNAbhAvasya prameyANi bhavanti / iti lakSaNAvasthita vasva pekSayA khalvabhAva sya siveranyalakSa. Nopapatteriti hetu heturiti // mAgutpatterabhAvopapattezca // zUtra sthAsyabhASyam / abhAvataM khalu bhavati / prAkcotpatteravidyamAnatA / utpanvasya cAtmano haanaadvidymaantaa| tavAlakSiteSu vAsaHsu prA. gutpatteravidyamAnatAlakSaNo lakSaNAnAmabhAvo netara iti // bhASyasyAsyAnuvyAkhyAnam / anyalakSaNopa pattairiti vacanena vailakSaNyaM vastU nAmabhAvodarzitaH / lakSiteSva. For Private And Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / lakSaNalakSitatvAdalakSitAnAmityAdhukarUpeNa / la. ditevvalakSitAnA lakSaNAbhAva eva vailakSaNyaM tadekainodAharaNenAnyonyA'bhAvAtyantAbhAvau dvau prdrshitau| alakSitAnAM vAsasA lakSaNatovailaNyaM pRthakatvaM nAma guNo lakSiteSu vAsaHsu // pRthamanyadityanarthatantaramiti kaNAdasUtram / pRthaktvaM svAdasaMyogo lakSaNya mane kateti crkepokm| tathA ca / laciteSa vAsaHkhalacitAnAM vAsamo lakSaNAni na santItyatyantAbhAvaH / sacApIha pRthaktvam / vAsasA hya lakSitAnAM tallakSaNaiH sambandhaH samavAyaH sa khalbaTathagmAvaH samyagyogAyaTathaktvaviparyayo mela ko bhAvaH / teSAmalacitavAsotakSaNAnAM lakSitavAsaHsu tatsamavAya sambandha pratiSedha eka samavAyaviparyAyaskhayogAkhyaH pRthaktvameveti / ityevaM hAvabhAvAvupapAdya prAgabhAva uppaadyte| mAgamatterabhAvopapattezceti / nanvevamasva nyonyAbhAvAtyantAbhAvayovastubhUtayoH prameya siddhiH pAbhyAmanyaucAbhAvau prAmabhAva sau prAgutpatterbhAvAnAmutapannAnAmuttarakAlaJcadRzyate tayoH prAmeyaM kathaM sidyaH tItyata paah| __ bhASyam / abhaavvaitmityaadi| haitaM hitayA For Private And Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 prksNhitaa| varttate yattadaitam / tdythaa| prAkcetyAdi / mAgutpatterbhAvasya yAcA vidymaantaa| avartanaM sa mAgabhAvaH / utpannasya bhAvasthAtmanaH khasya sadbhAvatonAttayAgAdavidyamAnatA pravartanaM sa dhvaMsa iti dvaitamabhAvasya / tdudaahrti| alohitAni vAsasthAnayeti preraNe tabAlaciteSu vAsa: sukho. hiteSu mAgatpatte manaH pUrvakAle yadavartanaM kAryarUpeNa samavAyikAraNAnAM vartanAbhAvaH sa khalu samavAyikAraNAmAM khakharUpeNa vartanaM pRthak pRthak tattasya kAryasya praagbhaavH| sa khalu yadyalakSaNAni vAsAMsi bhaviSyanti teSAM samavAyikAraNasamavAyaviparya yaH khalkhayogAkhyaM pRthakatvaM prAguta patteH kAle vartata iti pRthagbhAvo guNa evAvidyamAnatA lakSaNAnAmabhAvaH prAgabhAvo netara iti| tena samavAyikAraNAnAM pRthagbhAvenAnumIyate astyeSAM kAyaM kimpIti tasya tatkAya prmeymiti| utpannasya cAtmanohAnAdavidyamAnatA khalu dhvaMsa etena vyaakhyaatH| tdythaa| lakSiteSu tantusaMyogAt yA vatkAlaM samavAyo vartate tAvatkAlaM khakhala. kSaNavattayA tAni vAsAMsi anuvartante yadA teSAM tantusaMyogo vibhAgAnnivartate nivartate ca samavAyaH For Private And Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 146 tadAtallakSaNasyAtmanohAnAttAni vAsAMsi nazyantItyavidyamAnataiva bhavati tatsamavAyanivRttirayoga eva pRthatvaM nAma guNo netara iti / etenAnumIyate tvAsIdeSAM saMyogAt samavAya iti ma tasya prameya iti|| atha khala kaH punaH kasya bhAvasthAbhAvonAma bhAva ityAkAlAyAM tatraiva gautamokkamekAntaM drshyti|| sarvamabhAvo bhAvevitaretarAbhAvasivaH // sUtrasyAsyabhASyam / yAvadbhAvajAtaM tatsarvamabhAvaH / kasmAt / bhAveSvitaretarAbhAvasivaH / asana gauravAtmanA'nazvo gauH prasannakho gavAtmanA agaurava ityasatpratyayasya pratiSedhasya ca / bhAvazabdena sAmAnAdhikaraNyAt sarvamabhAva iti pratijJAvAkye padayoH pratijJAhe tyozca vyAghAtAdayuktam / anekasyAzeSatA sarvazabdasyArthI bhAvapratiSedhazcAbhAvazabdasyArthaH / pUrva sopAkhyamuttaraM nirupAkhyam / tatra samupAkhyAyamAnaM kathaM nirupAkhyamabhAvaH syaaditi| najAvabhAvo nirupAkhyo'neka tayA 'zeSatayA zakyaH pratijJAtumiti / sarvametadabhAva iti cedyadidaM sarvamiti manya se tadabhAva iti| evaJcedaniratto vyAghAtaH / anekamazeSaJceti nAbhAvapratya For Private And Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15. crksNhitaa| yena zakyaM bhvitum| paticAyaM pratyayaH sarvamiti samAnAbhAva iti pratijJAhetvocca vyAdhAtaH / sarvamabhAva iti bhAvapratiSedhaH pratijJA maavessvitretraamaavsiddhritihetuH| bhAvevitaretarAbhAvamanujJAyAzrityacetaretarAbhAva sidhyA sarvamabhAva itycte| yadi sarvamabhAgo bhAveSvitaretarAbhAva si. riti nopapadyate iti / prasya bhASyasthA vyaakhyaanm| sarvamabhAva ityekAntaH / yAvadbhAvajAtaM nikhilabhAvasamUhaH / tatsarvamabhAva iti| bhavatIti bhAvaH kartari NaH / na tu bhAveghana / trikAlArthatvAt / yadbhUtaM yadbhavadyagavyaM tatsaba bhAvo'bhAvazca / kasmAt / bhAveSvitaretarAmAvasiddheH / bhAveSu madhye yaH kazcidbhAvaH kasyacidaparasya bhAvasya bhinnastasya ca bhinnaH so'parobhAva ityanyonyamabhAvasiddhaH savvA bhAvo'bhAvazca / tdythaa| asannityAdi / na san asan gauH| sannihIMkhaH / adhyAtmanA pravarUpo na gaurityanamkho gaurityA'san gaurityasya / evaM san gauna sannasanna kho gavAmanA gorUpo nAzva ityagaurava ityrthH| ityevamasatpratyayasya saGgina pratyayasya pratiSedhasya khakhasatpadArthasya gavAnapadArthena bhAvena saha sAmAnAdhikaraNyA For Private And Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 151 dabhedAdasadabhinno gau rasadabhinno'gna ityabhedapratIlA asana gau rasannava iti / athAna vipratipattimimA darzayati / sarbamabhAva iti pratijJAvAkye ityAdi / sarbamabhAva iti pratijJApadaM bhAvavitaretarApekSasiheriti hetupadamitya na yoH pratijJA hetvoH padayostu vyAghAtAdayuktaM sarvamabhAva iti vAkyam / vyAghAtantu drshyti| anekasyetyAdi / sarvamabhAva ityatra sarva. zabdasyArtho'nekasyAzeSatA / prabhAvazabdasyArthastu bhaavprtissedhH| tatra pUrva sarva miti yaduktaM ttmopaakhymupaakhyaanshitm| uttaramabhAva iti yaduktaM tnirupaakhymupaakhyaanrhitm| satvaM vastubhASa ucyate tadeva tvaM vastu kathamabhAva ucyate / samya gupAkhyAyamAnaM vasturUpeNAkhyAyamAnaM sarva kathaM nirupAkhya mupAkhyAnarahitamabhAvaH syAditi vyAdhAtaH / evaM na jAtu kadAcidapi nirupAkhyo'bhAvo'nekatayA'zeSatayA ca zakyaH pratijJAtumiti kutraci deka: sthAbhAvo'tha kuttacidubhayasya kutracittrayANAmityevamAdirUpAhazakyo'bhAvo niravazeSatayA pratijJAtumiti ca vyAghAtaH / bhAvo hi sarvameva tasya sarvastha pratiSedhe sAtiriktaM kimasti kiJcidapi nAstIti sotiriktaM nAsti yattadavastu tasmAdanekatayA nava For Private And Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 152 crksNhitaa| aMbatayA nAbhAvaH zakyo bhavatA pratijJAtumiti / tabAhottaram / sarvameva tadabhAva iti / yadidaM sarvamitimanyate tatsarvamabhAva iti ceducyte| tadevameva prakAreNA'pi vyAghAto'niratta eva / taM ca vyAghAtaM darza yati / anekamityAdi / sarvamityane kamazeSaJceni yadane niHzeSaM ca tannAbhAva pratyayena bhavituM zakyam / kathamityata paah| asticAyamityAdi / sarvamityayaM pratyayazcArita tasmAt pratyayAdabhAvaH sarvamiti na pratyayaH syAt / ekadinavAdInAmabhAvasthAnavazeSatvAbhAvAt / iti pratijJAhetvozca vyAghAtaH / atra punarAhottaram / sarvamabhAva ityaadi| sarvamabhAva iti sarva na bhAva iti bhAvapratiSedhaH prtijnyaa| tatra bhAvevitaretarAbhAvasiddheritihetuH / aba hetuvcne| bhAveSvitareterAmA parasparAbhAvamanujJAya tameva parasparA. bhAvamAzritya ca prspraamaavsidyaa| eko hi bhAvo 'parastasyAbhAva stasthAmAvazca sa ityevaM parasparAsiyA sarvamabhAva ityacyate yadi sarvamabhAva ityucyate tadA bhAveSvi taretarAmAvasiddheriti hetunIpapadyate / samabhAvaH kasyetyanupapattiriti / tatrottaramAha / For Private And Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 153 prthetyaadi| bhAvAnAM khabhAvasivarbhAveSvi tare. tarAmAvasiddhirityapapattiH khAditi // atraapynuyogsuutrm|| na khmaavsirbhaavaanaam| prasya bhASyam / na sarvamabhAvaH / kasmAt / khana bhAvena sadbhAvAt / bhAvAnAM khena dharmeNa bhAvA bhavantIti pratijJAyate / kacakhodhamAbhAvAnAm / dravyanuNakamANAM sadAdi sAmAnyam / dravyAdIno kriyAgaNavadityevamAdibizeSaH / spazaMparyantAH pRthivyAderiti ca pratyekaM cAnanto bhedaH / sAmAnyavizeSa samavAyAnAca viziSTAdhammA gTahyante / so'yamabhAvasya nirupAkhthatvAt sampratyAyako'rthabhedo na syAt / akhidayaM tasmAnna sarvamabhAva iti / atha vA / na khabhAvasi rbhAvAnAmiti / kharUpasiddheriti / gauriti prayujyamAne zabde jAtiviziSTaM dravyaM shyte| nAmAvamAtram / yadi ca sarvamabhAvaH / gaurityabhAvaH prtiiyte| gozabdana caabhaavucyte| yadi ca gozabdaprayoge dravyavizeSa: pratIyate nAbhAvasamAdayuktamiti / atha vaa| na svabhAvasiva riti / asan gaurakhAtmaneti gavAtmanA ksaanocyte| avacanAt / For Private And Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 crksNhitaa| gavAtmanA gaurastIti svabhAvasiTviH / anavo'vaM iti vA / agau gauriti vA kamAntrocyate / pravacamAt / khena rUpeNa vidyamAnatA dravyastheti vijJA. yate avyatirekapratiSedhe c| bhAvAnAmasaMyogAdi. sambandho vyatirekaH! abaavytireko'bhedaakhysmbndhH| pratyayasAmAnAdhikaraNyaM yathA na santi kuNDe ghada. rANIti / asan gauravAtmanA'nazvo gauriti ca gavAzkhayoravya tirekaH pratibidhyate / gavAkhayorekatvaM naastiiti| tamin pratiSidhyamAne bhAvena gavA sAmAnAdhikaraNyamasa tpratyayasya / asan gauravAtmaneti / yathA na santi kuNDe badarANIti / kuNDe. badarasaMyoge pratiSidhyamAne sadbhirasatpratyayastha sAmA. bhAdhikaraNyamiti // . bhAvasthAsyedamanuvyAkhyAnam / na sabamabhAva iti sUtramA raNArthavacanaM tena sarvamabhAvo bhAveSvitaretarA. bhAvasiddheriti n| tatra kasmAditi hetumanaH / khena bhAvena sadbhAvAgAvAnA mitti vArtikena khabhAvasiddherityasyArthaH prdrshitH|| tahArtikaM bhASyeNa vyaakhyaayte| khenetyAdi / khena bhAvena bhAvAnAM sadbhAvaH khana dharmaNa bhAvA bhavantIti sadbhAva iti prtijnyaa| bhAvA hi khakha For Private And Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 155 dhammavattayA jAyante bhavantIti bhAvA evocyante na tu na bhavantItyabhAvA ucyante / sa ca dhamma itaretarAbhAvarUpaethaktvakat tavavattayA bhAvA bhavantIti bhAvA eva navabhAvA iti pratijJAyate / tatra prshnH| kazcetyAdi / yena khena dharmaNa mAvA bhavantIti sasodhanaH ka iti pRSTa paah| dravye tyAdi / dezaSike kaNAdena yaduktaM tadanumatva smatvedamuktam / tatra tUtamidam / dharmavizeSasUtAt dravya guNa kamma sAmAnya vizeSasamavAyAnAM sAdhamrmanavaidhavAbhyAM tattvajJAnAnniH shrysm| pRthivyapte jo vAyvAkAzaM kAlodigAtmAmana iti dravyANi / rUparasagandha sparzAH saGakhyAparimANaM pRthakatvaM saMyogavibhAgau paratvAparatve buddhaya icchAI Sau sukhaduHkhe prayatnazca guNAH / utkSepaNamavakSepaNamprasAraNamA. kuJcanaM gamanaceti kamANi / sannityamadraghyavat kArya kAraNaM sAmAnya vizeSavaditi dravyagaNamINAmavizeSa iti dravyaguNakarmaNAM sadAdi sAmAnyameko dhanyaH / tato vizeSazca pRthaktvakRt khodhamI TravyA dInAM kriyAguNavadityAdiH / kriyA guNavat samabAyikAraNa miti dravya lakSaNam / dravyAzravya guNavAn saMyoga vibhAgeSva kAraNamanyApekSo guNa iti samara For Private And Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| vAyikAraNamityanuvartate / tthaa| saMyogavibhAgeSva. apekSakAraNaM kati vishessH| tato'pi pRthivyA. devizeSo dharmaH sparzaparyantA gunnaaH| prAggautame. noktAH / gandharasarUpasparza zabdAH pRthivyAdiguNA. tadarthAH / gandharasarUpaskarza zabdAnAM sparzaparyantAH pRthivya tejovAyUnAmuttarottaramekaikramaponmacAntyo intvasya / iti ca pathaka tvakt kho dharmaH pRthivyA gndhornnaanaisrgikH| apAM rasa tejaso rUpaM vAyoH sparza iti gandhAdInAM paJcAmA * sparza paryantAH pRthi. vyaptejovAthUnAm / teSAmeva gandharasarUpasparzazabdA. mAmuttarottarame kaikamapomava ca / pRthidhyanejovAyUnAM mAMsargikAmuNAH / tena pRthivyAgandhonaisarkhiko ramarUpa sparzazabdAH sAMsargi kA iti paJcagaNA pRthivI garutvAdInAmanabhivyaktvAdihanopadezaH kriyate / evamapAM raso naisargikastamapojamava c| rUpa sparza zabdAzca sAMsargikA Iti caturgaNA prApaH / dravatvA. diinaambhivykttvaadihnopdeshH| tejaso rUpaM naisargikaM tadapomavaca sparza zabdau ca sAMsargi kAviti triguNaM tejaH uSNatvAdInAmana bhivya tatvAdiha nona prdeshH| vAyoH sparzI naisargikaH stamaponmaya ca prAbdaca sAMsargika iti diguNovAyacyAdInAma For Private And Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 157 bhabhivya ta tvaadihnopdeshH| antyaH zabdo'ntyasyAkAzasya naisargika eva nAsti tu sAMsargikaH / akSaNavAdInAmanabhivyaktatvAdihanopadezaH pAJcabhautike tUpadezaH krissyte| kasmAdevamekeka guNahAsa ityata uktaM tatraiva / anupraviSTaM chaparampareNeti / pareNa pareNAkAzAdinA hi yato'parampa pUrvamanupraviSTaM tasmAdAkAzaguNo vAyau yAtma kazca vAyuH / tasya hagAmakasya vAyotejasyatu pravezAcayAtmakaM triguNaM tejaH tasyApkhanupravezAdApazcaturAtmi kAzcaturgaNAstAsAM pRthivyanupravezAt pRthivI paJcAtmikA paJcarANA ceti pratyekaJca pRthivyAdInA kArya bhUtAnAM dravyaguNakarmaNAmananto bhedaH pRthak tvam / pRthaktvaguNa yuktA dharmavattvenotpattyA prasiddheH / evaM sAmAnya vizeSa samavAyAnAM viziSTA dhayA sttaante| dravyaguNa kammasamavAyAnya tamAtmakasya sAmAnyasya viziSTa dhanI karvabhAvAnAM vihetutvaiktvkrtve| tathaiva vizeSasya sarvabhAvahAmahetutva pRthaktva krtve| sabhavAyastha dravyagaNa kammaNAM mela katvaM viziSTo dhamma iti // ityevaM khena khena dharmaNa jAtAnAM dravyAdInAM bhAvAnAM sopAkhya tvAdupAkhyAnasadbhAvAt sampratyAyako'rthabhedastattadasturUpeNa bodhako bhavitumaIti / abhAvasya For Private And Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 158 prksNhitaa| nirupAMkhthatvAdupAkhyAnAbhASAt sampratyAtha ko'rthabhedo na syAt / yadi sarvobhAva evAbhAvaH syAt tadA sopAMkhya tvAdayaM sampratyAyako'rthabhedasva sti| tasmAnna samabhAva iti| anottaramidam / evambhedako dhammazcattadA vibhinnadharmavattvena jAtAH savai bhAvAH parasparaM bhinnA iptibhedavattvAt saba vastucAbhAva ucyte| uktarUpeNa parasparAbhAvasya bhedasya siddhe. riti avAbhAvo gauH gavAbhAvo'zva iti| ityevaM vacanaM nirsitumaah| atha vetyaadi| sUcasyAsyAnya prakArovArthaH / khabhAvasiddheriti svarUpa si TvarityarthaH / kharUpa svabhAvazca nisargazcatyako'rthaH / kathaM khena rUpeNa "siTviriti taddarzayati / gaurityaadi| gauriti prayogAt gotvajAtiviziSTa sAsnAdimadravyaM go. kharUpaM gtthyte| natvabhAvamAnamavAbhAvamA vam / yadi ca sarvamabhAvastadA gauriti prayogAdvAbhAvo gauriti pratIyate gozabdena cAvAdyabhAva ucyate / yadi ca gozabda prayoge sAnA dima dravyavizeSo na pratIyate tadA'khAdyabhAva eva prtiiyte| yadi ca gozabda prayoge sAnAdimadravyavizeSaH pratIya te tadAnAbhAvo'vAdyabhAvo na pratIyate / tasmAt For Private And Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khUlasthAnam / 158 sarvamabhAva itya yuktamiti / atra pyetaduttaram / bhAvevitaretarAmAvasiddherityukam tena gozabde nAbhAvamAtraM na prtiiyte| bhAvAntarena saha paraspara bhedavadravyakharUpeNa nAtavAdazvAdisvarUpAdabhAva eva gauI vyaM matIyate inakho gauriti / tasmAt sarbamabhAva iti yuktamityataH punarAha / . athvetyaadi| na svabhAvasiddha rityasyAparo'yamarthaH / tadarthaM darzayati / aman gauravAtmaneti gavAtmanA kasAnocate pravacanAditivArtikaM bhASyeNa vyAcaSTe gavAtmanA gaurtiityaadi| yathocyate sannakhonAma bhaavH| sato'bhAvo'nalo'san gauriti tathA gavAtmanA gaurasanniti kmaannocyte| paraspara bhedavadravya sAnAdimattvena pratItegavAtmanA gaurastyeveti khbhaavsiddhiH| azvAtmanAkho'stIti / sa ceda. bhAvo bhavati sadA gaugAra nado zva iti vA kmmaanocte| api tu nai bocyte| kasmAt / avacanAt / gozabdenAgorakhazabdenAnakhasyA vacanAt / kuto'pyavacanaM tdaah| khenetyAdi / yataH matpadena khena rUpeNa dravyasya vidyamAnatetivijJAyate natva satpadena / yadi nAvAvyatirekapratiSedha ucyate tatrApi bhAvAnAmavyatireka ityatra vyatireko bhAvA For Private And Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 16. crksNhitaa| nAmasaMyogAdisambandho yena sambandhana vinA ghaTakAnAM samudAye rattiH syAt.sa sambandho'saMyogAdiH pRthakatva vibhAgAdiH saMyogAdisambandhena tu ghaTakAnAM samu. dAye rattiH syAt tataH samavAyAdekobhAve'dhAvyati. reko bhavatyabhedAkhyaH sambandhaH / tasyAvyatirekasya sambandhasya pratiSedhe ekIkRt saMyogasamavAyAdisambandha pratiSedhe pratyayasAmAnAdhikaraNyam yathA na santi kuNDe badarANIti vArtikaM vyAcaSTe asnnityaadi| pratyayArthasya sAmAnAdhikaraNyam / tadudAharati / yathe tyaadi| na santi keNDe vadarANIti / santIti karvathai jhipratyayaH / tadarthakarTa sAmAnAdhikaraNyaM vadarANIti bahuvacanAntavadarapadArthe tasya pratiSedho na santIti / evaM asan gorakhAtmanA'nakho gaurityarthe gavAkhayoravya tirekastAdAtmyaM pratiSidhyate 'nakho gauriti| gavAzvayoreka tvamabhedonAstIti / bhedastu pRthakatvamastIti natrA pRthagbhAgo guNaH pratyAyyate / ayamekatvAkhyastu bhAvaH pratiSidhyamAnaH satitvaminnekatve pratiSidhyamAne sanna vaH / sa evAkhAtmane vAstIti nAkho'nakha ityasyA satpratyayasya bhAvena gavA saha sAmAnAdhikaraNyamasan gauranakho gauravAtmane tyasatmatyayazca / abhAvapratItizcetyarthaH / prayabhanyonyAbhAvaH / dRSTAntaM For Private And Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / vyAcaSTe / yathA na mntiityaadi| kuNDe vadarasaMyoge kuNDAnuyogikavadarapratiyogiko yaH saMyogaH prasajya te tamin pratiSidhyamAne kuNDe badarANi na sntiitycyte| tena saMyogemAvyatirekeNa sambandhena kuNDe vadarANi santIti tasmin kuNDe vadara saMyogasya pratiSedhe sadbhirbadaraiH sahAsatpratyayasthAmAvatayA pratItiviSayasya kuNDa badaravibhAgasya sAmAnAdhikaraNyaM kuNDAnuyogikavibhAgavanti vadarANi sa. ntIti / vibhAgAkhyo guNo'trAbhAvaH / ityevamavyatirekapratiSedhapakSa'bheda saMyogAdisambava pratiSedhasvabhAvo bhedavibhAgAdirbhAva eveti bhAvevitaretarAbhAvasiDviriti svapakSe'ntarmAvAdapratisidhyAnumatya khabhAvamAtra sivirbhAvAnAM pratiSidhyate // na svabhAvasiverApekSikatvAt // sarvamabhAvo na svabhAva sidderbhAvAnAmiti svabhAvamAtrasivirbhAvAmI nApekSikatvAt / bhASyazcAsya / apekSAkRtamApekSikaM hakhApekSAkRtaM doghaM dIrghApekSAkRtaM havaM na khenAtmanA'vasthitaM kiJcit / apekSAsAmarthyAt / tasmAnna khabhAvasivirbhAvAnAmiti / vyAhatatvAdetadayuktam / yadi hakhApekSAkRtaM dIrgham / kimidAnImapecya hakhamiti gtthyte| For Private And Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| ___ atha dIrghApekSAkRtaM havaM dIrgha manvApekSika mevamitaretarAzrayayorekAmAve'nyatarAbhAvAdumayAbhAva iti apekssaavyvsthaa'muppnnaa| svabhAvasivAvasa tyAM samayoH parimaNDala yorvA dravyayorApekSikadIrghatvalakhatve kasmAnna bhavataH / apekSAyA manapekSAyAJca drvyyorbhedH| yAvatIdravye apekSamANe tAvatIdravye evAnapekSamANe nAnyataratra bhedH| prApekSikatve tu sati anyataratra vizeSopajanaH syAditi / kimapekSA sAmarthamiti cet / iyohaNe'tizaya grhgoppttiH| he dravye pazyannekatra vidyamAnamatizayaM sahAti taho miti vyavasyati / yacca hInaM gTahAti tahakhamiti vyvsthtiiti| evaJcApekSAsAmarthamiti / bhASyasya cANAnuvyAkhyAnam / apekSAkRtamApepikamiti yena khena rUpeNa bhAvo bhavati tatkhaM rUpaM tadbhAvotpattau khalvavyApannopAdAnakAraNAnyapekSate / yathA bhUtopAdAnairArabhya te kAyaM tadanu guNameva kharUpamApadyamAnaM niSpadyate / ekadezavyApannairArabhyamANamekadezavaikRtaM kAyaM adhyApanaravikRtaM tasyAt yathA jaatyndhkaannvdhiraadiH| srbsmpuurnnaanycdRshyte| etadevApekSikakhabhAvaM kazcidudAharati / hakhApekSA For Private And Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 163 tmityaadi| sarvazcaitadbhAvyaM tiSaNIye svabhAvakAraNavAdavyAkhyAne vyAkhyAsyate / iti / vaizeSike kaNAdenApyevamevoktam / kriyAguNavyapadezAbhAvAt prAgasat // 1 // sadasat // 2 // asataH kriyA guNa vyapadezAbhAvAdarthAntarabhAvAt // 3 // saccAsat // 4 // yaccAnya dasadatastadasat // 5 // asaditibhata pratyakSAbhAvAmRtasmRtevirodhipratyahatvAt // 6 // tathA bhAvibhAva pratyakSa tvaac||7|| etenA ghaTo gau radharmazca parazcAtaH // 8 // kathamanyazcAstambhazca // 5 // abhUtaM nAstItyamaryAntaram // 10 // nAstighaTo geha iti sato ghaTasya gehe saMsargasya prativedhaH // 11 // iti| bhASyANi caiSAM krameNa / kriyAgaNa vyapadezAbhAvAt prAgasat / yadastu yadUpeNa bhaviSyati tahastu khakharUpeNa sadapi bhAvikharUpasya kriyAguNavyapadezAbhAvAt praagmaavino'sducyte| yathA / asahA idamagra pAsIt tatovaisadajAyata / tadAtmAnaM svayamakuruta tasmAt tat suktmucyte| iti taittiriiyoktmntr| idaM karvamagre prAk sargAdasadevAsIt tato'sataH sargakAle sdjaayteti| kriyAguNavyapadiSTaM tejo'vanna lakSaNA gAyatrI ajAyateti / nacAnupAdAnakaM vastatpadyate / For Private And Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| tasmAt // 9 // sadasat // 2 // prAksargAdyadAsIt tat sadevAsat // 2 // kasmAt // 0 // asataH kriyAguNavyapadezAbhAvAdarthAntarabhAvAt // 3 // sataH kriyA. guNavyapadezo yastakriyAguNavyapadezAmAvaH prAk tadutpattarityarthAntaratvam / yathA // mRdAdi kharUpeNa yabastu tat ghaTAdirUpeNotpatteH pUrva ghaTAdikriyAguNavyapadezAbhAvAdasat ghaTAdirUpeNa sadbhinamityataH // 3 // saccAsat // 4 // madAdirUpeNa sadapi ghaTAdirUpeNa prAgasat / tacca ghaTAdi ke sadapyasanAdAdisato'bhAvaH // 4 // katham // ||yccaanydsdtstdst // 5 // sato ghaTAderanyanmRdAdikamasat / ato'sata eva sato madAdikAdanyadUghaTAdikamasadabhAva ityrthH| upAdAnAbhAva upAdatta upAdattA. bhAva upAdAnam / madAdya bhAvo ghaTAdikaM ghaTAdyamAvo madAdikam / anakho gorakhAbhAvo gauragaurakho gavAbhAvo'kha iti khena rUpeNa svabhAvena bhAveSvitaretarAbhAvasiddheH sarvameva vastu khala bhAvo bhAva iti // 5 // kathamasaditi pratIyata ityata Aha // asaditi bhUtapratyakSAbhAvAdbhUtasmate virodhipratyakSatvAt // 6 // anakhe gavi tvavAbhAve'saditi agvAbhAva iti For Private And Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / pratItimU ta pratyakSAbhAvAt / idamagre'sadadevAsIditi atItasyA sataH pratyakSAbhAvAt / bhUtamA terbirodhivartamAnasya pratyakSa tvAt / adhyapratyakSAbhAve'pyazva mRtyA akhAbhAvo gauriti pratyakSatvAt virodhicoktaM bhUtabhabhUtasya abhUtaM bhUtasya bhUtaM bhUtasyeti // 6 // kathaM bhaviSyataH prAgabhAvapratyakSamityata paah|| tathA bhAvibhAvapratyakSa tyAcca // 7 // tathA bhAvibhAvasya prtykssaabhaavaat| bhAvibhAvasutevirodhinaH pratyakSatvAJcAsaditi prtiitiH| bhaviSyato ghaTastha pratyakSAbhAvAt / tadupAdAnasAmagrINAmAyojane bhAvighaTana testatsadbhAvAbhAvo virodhI samavAyikAraNa kapAlamAlAnAM vibhAgo 'yogo vA pratyakSamupa. labhyate tadupagambhAdasaditi ghaTaprAgabhAva iti pratItiH // 7 // etdudaahrtumaah|| ___etenAghaTo gau radhammaca parazcAtaH // 8 // etenetyuktaprakAreNAbhAvapratyayena aghaTogaurghaTAmAvogauradharmazca godhamAbhAvo gauH parazcAtaH / ato goH paroSa ThogavAbhAvo ghaTaH / tathA dharmazca goH para iti gavAbhAvo dharma iti prtiitiH| evaM sati nirvizeSeNa prayoge bhAvamAvatayA pratItiH / yathA gauriti gotvajAtiviziSTasAsnAdimannIlapItAdini For Private And Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caraka sNhitaa| khiladravyavizeSo gauriti bhAvatayA pratItau nIlo gauriti tagosAmAnyAt pRthak kriyate nIlo gauriti tannIlAtiriktagava pratiSedhe nIlagavAbhAvaH pItAdigavaH pItAdigavAbhAvo nIlagava ityevaM sarca. bhabhAvo bhASvitaretarAsika riti samam // 8 // patra prshnH|| kathamanya zcAstambhava // 6 // mastambho'stambhasta. bhAbhAvaH kathamanyazca stambhAbhAvAdanyazca / stammAbhAvo ghaTAdirghaTAdhanyacca stambha iti / bhAvebhitare. tarAbhAvasivaH // evamavyatirekapratiSedhe prabhedA. khyasambandhAbhAvaM darzayitvA / prAgabhAvamudAharati / abhUtaM naastiitymrthaantrmaa10|| yannAbhUttanAstIpti mAgabhAvaH / yannAstitannAbhUditi tulyo'rthaH // 10 // avyatirekapratiSedhe pratyayasAmAnAdhikaraNyasambandhAbhAvamudAharati // nAsti ghaTo geDa iti sato ghaThasya gehe saMsargasya pratiSedha iti // asti pahasamAnA. dhikaraNo ghaTaH karTa padaM geha ityadhikaraNa pada kArakatvArtha gehe ghaTo'stoti prasajya pratiSidhya te neti rahe ghaTasya sato mAvasya saMsargasya pratiSedho vibhAga iti sarvamabhAvo bhAveSvitaretarAmAvasikarityanena samamiti / pRthaktvAbhAvaH samavAyaH samavAyAbhAvaH pRthaktvamityavirodho'taH kathamabhAvo'tirito'sIti For Private And Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnama / 167 yatrAthitAH karmaguNAH kAraNaM smvaayiyt| tadrvyaM samavAyI tu nizceSTaH kAraNaM gunn'|| nAbhAvaH saptamaH padArtha iti / anayaivarItyA ghaTavati bhUtale samavAyena ghaTo nAstItyAdAvapi sarvatra sama* nvayaH / iti vyAkhyAtaH samavAyaH // ___ athoddiSTAnAM sAmAnyAdInAM SamA sAmAnya vi. zeSasamavAyAnAM salakSaNaM nirdezaM kRtvA dravyarANa* kamyaNAntu nirdezamA katvA krameNa lakSaNAnyAha / yatrAzritA ityAdi / ihakAraNamityuktyA kArya iti cotaM bhvti| kArya mArabhamANe yatra kAraNe kammaraNA prAzritAbhavanti kArya jAyamAnejAyamAna tatkammaraNAzrayaH san yatkAraNaM samavAyi tatkArya samavAyi bhavati tatkAraNaM drvymucyte| samaveta rujAtIyavijAtIyarUpeNa pariNamade kIbhavituM zola. makheti samavAyi kArya rUpeNa pariNama de kIbhAvi smvaayi| kAraNaM kArayati yattatkAraNam / lakSa NasyAsya lakSya prAnirdiSTaM khaadinvkm| dravyaH guNayoH sajAtIyArambhakattvaM sAdhayam / dravyANi dravyAntaramArabhante guNAzca gunnaantrm| karmAsAdhyaM karma na vidyte| khAdidravyANi khAdisa jAna For Private And Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 prksNhitaa| toya dravyAntaramArabhante na tu khAdIni vAthvAdiSTravyA. ntaram / zabdAdigaNaM karma vaa| rANAzca zabda. sparzAdayaH zabdAdIna guNAntarAnArabhante na tu sparzAdonguNAnna vA khAdIni dravyANi karmANi vA netyevaM sajAtIyArambhaka tvaM dravyaguNayoH svabhAvasitamasti / kI tu sajAtIyamAtaM karma nArabhate na ca karmAsAdhya vidyate / kAryArambhecintyAcintya kriyAhetubhataM tu kaarbhte| tathA ca / sakriyANi vAyutejo'mba thivI manAMsi svabhAvasitAni khAtmakAladizazca niS kriyAH khabhAvasiDvAH khAdIni paJcabhatAni samuNAni manazca saguNam / prAtmakAla, dizo nirgunnaaH| navaitAni yadA deva narAdIni bArabhante tadA sakriyANAM vAyvAdInAM karmabhi khAtma kAladizAM saMdhoge jAte punarvibhAge punaH saMyoge punabibhAgecaivaM navAnAM punaH punaH saMyogavibhAgAbhyAM khAtmakAla dizAM kiyA jAyante guNAzcAnabhivyaktAye zabdabuDvizItoSNavarSa lakSaNa kaguNApekSAkaraNAste'bhi. vyjynte| iti te'nabhivyaktAH zabdAdayo guNA vyakta zabdalakSaNAdInArabhamANAH khAtma kAla digmi, rArabhyamANAH khAtma kAladiza prApayanti jAyamAnAH kriyAzcetyevaM jAmamAnakarma gaNAnAzrayantya;. khAtma For Private And Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / / kAlaM dizaH kArya samavayanti / evaM bAvAdayaH paJca vAvAdIni paJcAramante teSAM guNAcAvya kA khara tvAdayo vyatAca sparzAdayo vyaktAneva kharavAdIn sparza vizeSAdona gunnaanaarbhnte| kriyAzca kriyAntarANyArabhante te ca guNA tAzca kriyA jAyamAnA jAyamAnAn vAyvAdInAzrayantItyevaM jAyamAnakriyAguNAnAzrayanto vAkhAdayaH kArya samavayanti / ityevaM jAyamAnakriyAguNavanta eva nava khAdayo bhAvA dravyANi bhvnti| na ca te jAyamAnAH kampaguNAH khakhopAdAna kammaraNAnAzrayanti / nApi te tattatkammaraNAnAmupAdAnabhUtAH kammaguNA jAyamAnakamme guNAmAzrayantaH kArya samavayanti / sAmAnyavizeSau tu sattAkhyau samavAyarUpau dravyeSu guNeSu karmasu yAvantau tAvantau teSAmekatvapRthaktvakarau na jAyamAna kamyaguNAnAzrayantau kArya samavetaH / nacaivaM samavAyaca eka tvaSTathaktva melakatva kAraNa tve'pi samavAyi kAraNatvAbhAvAdeSAM na dravyatvam / astu kriyAvat samavAyi kAraNaM dravyamiti kimarthaM guNeti / vAvAdInAM kamANi yadA cinyAcintyakriyAhetukammA NyArabhante tadAtAnyapye kIbhaya yatkammarUpeNa pariNamyante tatkamrya tattadupAdAnakarma For Private And Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 17. prksNhitaa| vadeva bhvti| tadupAdAnakriyAvat satkampasamudAyAtma ke kArya narAdau cintyAcintyakriyAyAM kAraNaM smvaiti| yathA khAdyAradhakhAdIni zabdAdyArabdha. zabdAdayazca samudAye kArya tannarAdau zArIrAvayavAdikAraNAni samavayanti / tadupAdAna kriyAvatkammevyArattyarthaM guNeti / guNAzrayatvavacanena jAyamAnA guNAH kAraNapadena khyApitAstaguNasamabhivyAhAreNa kamyagrahaNAt kammApi jAyamAnaM khyA. pitaM natUpAdAnamataM kama praapyte| guNazabdAnupAdAne kriyAvat samavAya kAraNa miti mAtrokto tu na jAyamAnakriyA praapyte| kArya yatkAraNaM kriyAvadityevamAtra prApyate taca tadupAdAnIbhUtakriyAvat kammApi bhvti| yatkAraNaM kAryamA rabhamANaM guNamAzrayat samavaitItyuktau hi vaskhaguNavattva sikau satyAM tattaguNApAyAsambhavAt punarguNavacanaM vyarthamiti kAryArambhe jAyamAnaguNA eva prApyante tatmamabhivyAhAreNa nirdezAt kamApi kAryArambhe jAyamAnaM gTahya te na tu prAksiGgha karma gtthyte| prAka prasiddha karma grahaNe khAtmakAla dizA kriyAbhAvAnnadravyatvaM syaaditi| astu tarhi guNavat samavAyikAraNaM dravyamiti // naivaM bhavati / For Private And Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / satkAraNaM guNavat satkAryasamavaiti tadvyamiti hi prApyate guNAzca kammANi ca guNAntaraM sajAtIyamArabhamA raNA militva kattvabhAvayantaH kArya samabayanti / yathA khAdibhirArabhyamANe kArya tejo'mbubhUmighu siDdA chohita gulajaSNa varNAH sajAtIyAni lohitaelakaNarUpANyArabhamANA militvekatvamApannAH potarUpasvena niSpa dya kAryenarAdideha smynti| ityata uta zuSo'pi vibhAvyate puNemApIti kaNAdena / evameva puNavat samavAyikAraNaM guNaH svAt / kArya guNA nadyeka guNArabdhAH syuH| evaM kayApi vAyAdInAmanekeSAmane kakarmabhirArabhyamA NamekatvamApannaM satkAryasamavaiti / yathA maNivizeSe viSavAraNAdikam / na pate guNAH karmANi ca dravyANi saMjJAyate kriyAvatvAbhAvAt / dravyANi guNA kANi ca yathA dravyAntaraM sajAtIyaM guNAJca guNAntaraM kambANi ca sajAtIya vijAtIyakamyAntaramArabhya kArya dravyANyArabhante tahistareNAtreyabhadrakAppIye zArIrasthAne pa vyaakhyaasyte| aMthendriyANi zArIrANi mana:zrotbAdIni kAryadravyANi / ma pratibhUtAni khAdIni dravyANi / For Private And Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| uktaM hotat kaNAdena / pRthivyAdikAryadravyaM punaH zarIrendriya viSaya saMjJakamiti / ___ manu dravyArabdhatvAt kArya dravyaM, sendriyaM cetanaM dravyaM nirindriyamacetanamitya tam / manaH zrotrAdIni kiM khAdibhiranindriya vyarvijAtIyAnyArabhyanta iti cenna / mamaHotrAdIni hyAmakAryANi vacyante / tatrAmA pratyagAtmocate yaH sUkSmazarIrAdisamudAyAtmako viijdhyaa| sa khalu mAyApatyoH saMyoge:duSTapracyutazakAta vasaMyogamaduSTagarbhAzayagatamavakramyAsupravizya pUrvataramAkAzaM khasthAkAzena sajati tataH krameNa vAyyAdinA vAcAdIn sRjati sattvAdinA pa sattvAdIn kAlenANu naa| tataH svakatAnyekai kAdhikAni khAdIni pazcaivabhUtAni tadAtmasthAhakArikANi zrotrAdInyAzritya zarIrejAyamAnetve kIbhUya zArIraM thotrAdikaM paJcendriyarUpeNa niSpadyante / tathA karmendriyANi cAhatArikANi tdaatmktmtairaarbhynte| manacAhadvArikaM pAtmakatai taiH sattvAdiguNairekaikAdhika stribhirArabhyate trividhaM sAttvika rAjasaM tAmasaJceti tahisareNAta vacyate / ityevaM bhautikatvAhazendriyANi prakRtibhata dravyanirdeza ni. rdiSTAni ma kRtAni / manastu kArya dravyamapi na For Private And Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / bhautikaM na kAlikaM na cAtmamayaM na diGmayamityataH pRthaguktam / etadavihAMso mano bhauti kamAhuH / . annamazitaM vedhA vidhIyate tasya yaH sthaviTho bhAga stanmalaM yo madhyamastanmAMsaM yo'NiSTha stanmanaH / annamayaM hi saumyamana ti vedadarzanAt / tanna sA hi zrutirjAtottarakAlamAhArAMzena mana: po. SaNavacanA natvArambhakavacanA iti / atha kriyAvaddA guNavahA samavAyikAraNaM vA dravya mityuko ghaTAdisamudAyasya kriyAguNAzrayatvAt svasmin dravyatvavAraNAya samavAyikAraNamiti vaktavyaM na kriyAvanmAnaM dravyaM khAtma kAladizAca kriyAva ttvAbhAvAt / samavAyi kAraNamiti na dravyaM guNAnAM vAraNAya krmti| saGkhyAparimANathaktvaparatvApara tvaguNAH dravyeSu guNoSu kammasu ca vartante tena guNa va vyabhiti na bhavati / kamAzraya sabhavAyikAraNaM dravyamitya tau karma zabde na jAyamAnakarmaNoprAptiH khAtma kAla dikSu kriyAvattvAbhAvAnna teSAM dravyatvaM syAt / guNavat samavAyikAraNaM Travya mityuktau saGkhyA diguNavattvAhuNa kammaNo vyatvaprasaGgaH / ityaJca dravyatvaM karmaguNAzrayatvasamavAyi kAraNa tvobhayarUpamevetyAhureke / 'pare tu karmaNA sahitA For Private And Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 174 crksNhitaa| rANAH karma rANA na tu karma vA guNA vA tena parasvAdiguNAnAM karmaNA sahitatvAsahitavakhabhAvena samavAyikAraNatve'pi tadAzrayatvena na dravyatvaM karmarahitatvaM karmasahitattvamAvakhabhAvaguNarahitatvaM karmavatAmeva karmasahitatvakhabhAvaguNavattvaM natvanyasyeti khyApitaM bhavati / ___ tathA ca zabdAdInAM gubAdInAM buddheH prayatnAntAnAJca guNAnAM karmaNyattitvAt karmarahitatvamAtrakhabhAvAnAM karmarahitAnAmAtrayatvaM khAtma kA. ladizAzcaupacArika karmavatvena zabdAdyAzrayatvam / karmasahitatvAsahitatvasabhAvAnAM paratvAdaunAntu dravya guNA daSu sarvavaiva vRttirna ca sA niyamyata iti kAraNaM kArayati kriyAhetuH kAraNaM yena vinA yantra bhavati tasya tasaGgavati tacca trividhaM janakamAtra samavAyiceti tadUvividha nimittam / samavAyikA. raNantu tat yat khAdikaM zabdAdayaH karma ca / zabdA. digataparatvAdikaM karmagataJca parasvAdikaM tadetat sab yathAyathaM militvakatvena pariNa matyata: kAryarUpaM viziSTApUrvamekaM bhavati tattatsaba tasya kAryasya samavAyikAraNaM yathAtathaM bhavati / sutarAM vividhaM samatrAyikAraNaM bhavatyeka samavAyAnuyogirUpaM dvitIyaM For Private And Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 175 samavAyapratiyogirUpaM tayormadhya tvekasAdapara vishebhvti| ytretyaadi| karma gaNA yatrAzritAstadUyadyasya kArya sthArambhe karma guNAzrayIbhUtaM sat mamavA. thikAraNaM takriyayA vikriyamANaM kAryarUpeNa pariNAmi bhavati tatasya dravyaM nAma kAraNaM bhavati / tdythaa| sattvAtmazarIreti vayAtma ke puruSe khalvArabamANe vAyutejojalabhamamanasA kriyAbhiH sabaiSAM navAnAM saMyoge tattakriyAbhirupacaritakriyAvanta AkAzAtmadikakAlA bhavanto vAvAdibhiH maha militvA tattatpuruSarUpeNa pariNamanta eva mavaiva tasya puruSasya samavAyikAraNAni bhavantIti khAdInyAtmA mana: kAlo dikceti navaiva puruSasya TravyANi drutikriyayA yadUpAntareNa yatpariNAmi tat bhamavAyikAraNaM tasya kAryasya tadravyaM nAmakAraNamiti yogarUr3hamidaM bodhyam / / kAryArambhakANAM kArya tvena pariNamane khakha karmava heturiti khyApitaM na hi svaskhakriyAM vinA parasparaM saMyogaH syAt tatsaMyogAdhInazca tadvyaguNAnAM parasparaM samavAyaH karmaNAJca parasparaM samavAyaca syAt tattadrapeNa pariNAmazca lbhyte| guNAnuktau tattatkAArambhe khAdInAM prAdhAnyaM na khyApyate guNA For Private And Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 crksNhitaa| rambhakatvaM ca khAdInAM smbhaavyte| kAlA dazoniguNa yozca kAryArambhe sakriyavAvAdikriyayA zevaiH saha saMthoge tadAyyAdikriyayopacaritakriyAvattvabat khAdiguNopacaritaguNavattvaJca na prApyate / tasmAt tadupacaritamuNavattvena kAryatvena pariNAmArthaM guNA iti padam / pAzritA iti padena kAryArambha guNakarmaNAmaprAdhAnya * khyApitaM dravyasya dravyAtmaka muttarimbhe samavAyikAraNatvaM khyApitaM na tu guNa karimbhakatvamiti / samavAyItyuktyA kAryAnArambhakANAM karmaguNavatAM tatkAyeMdra vyatvaM vyvcchinnm| yathA ghaTAdikAryaskha nAtmA manazca dravyaM karmaguNAzrayo'pi na ghaTAramme ghaTasya samavAyikAraNamAtmAmanazcAsti / ityevaM tulya kArya karatvaM kArya guNakammAzrayasamavAyi kAraNatvaM khAdInAM navAnAM sAmAnyaM tathAvidhasamavAyo vaa| puruSANAtAni tulpa nimittktvsaamaanyaani| kI ca rANAzca yatrAzritAstat samavAyikAraNaM yadbhavati tadadravyaM tasya kAryasthetyarthaH / paratvAdyAzrayA api zabdA. Tyo guNA na kazriyAstena zabdAdInAM dravya tvabAraNAya karmeti padam / evaM karmApi paratvAdyAzraya samavAyi kAraNaM bhavadapi na karmAzraya iti / kAla For Private And Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / khAtmadizAM karmAzrayatvAbhAve'pi guNAzrayatvAdravyatvamiti / prAyaH samavAthikAraNaM dravyamitya kautvA ayAtritatvaniyamAprAptau samavAyinAM khAdInAmAtrayatvaM zabdAdInAM karmaNacAthitatvamityapadezA) kamyaguNA iti rUTamukta mitye ke yahavAcakSate tadami prAyeNAnapavAdaM parantu zabdAdisamavAyayogitvamAkAzAdInAM pramidamasi / kAryantu yatpuruSa ghaTAdikaM tatrAkAzAdInAM zabdAdInAca karmaNazca samavAyA dRzyante na hyAkAzAdiSu zabdAdInAM yaH samabAyaH sa puruSaghaTAdikArthe pUrvameva hi zabdAdimantayAkAzAdInAM prsiddhirsti| tasmAt samavAr'iaa r'idhi sdhaalsaalmbu niighinaaghmaah| yavetyAdi / srvmnyttulymitypre| avApyAhuranye upadezArthalakSaNe tvAdhArAdheyatvakhyApa nAyAvikapadopAdAnegauravaM bhavati tathA kAnAzrayatve pa guNAtrayatvenAtmakAlavyomadizAM dravyatvavat karmAnAzrayatve'pi paratvAdiguNAzrayatvAt zabdAdInAM karmaNazca dravyatvApattiH syAditi tayAdevaM vyAcakSate karmalakSaNe vakSyamANasya kartavyatyayAtrAnvayAt kAraNa mityuktyArthAdeva labdhasya kAryasyeti bodhyam / For Private And Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| samavAyIti samavaituM zolamayoti tatsamavAyi vilakSaNAneka yathAyathaM khAdikaM tacchadAdikaM tatkI ca tacchandAdestatkarmaNazca paratvAdikaM yadetatsaba militvA pariNasya kArya tvene kIbhavituM zIlaM yasya khAdi zabdAdi spandana tattadIyaM paratvAdi yAvat ttsmvaayi| taccadvividhaM kahabhUtatvena mukhyamakarTabhUtatvena gauNaM tatra mukhyastha gauNAbAratavarthamAha / ___ yavetyAdi / yasya kAryyasya yadyat samavAyi. kAraNaM khAdyAdikaM teSu madhye tasya kAryasya samavAbindhaar'ymun jnm taar'ihmaa ymunaa / yatra samavAvikAraNe AzritA eva nava nAzritAH samavAyena vartituM yogyAstat samavAyikAraNaM takha kAryasya daivya mityarthaH / yathA ghaTAdau puruSAdau ca khAdinavakam / kaya ca guNAca paratvAdiguNAzrayA api na kadApyanAzritA niyamato yathAya, khAdivRttikatvAt tataH karmaguNAca na dravyANi bhavanti / khAmakAla dizA guNAtrayatvAt manovAcAdisa kriyadravyAntarasaMyogenopacaritakriyAvatvAdapi vAvagnijanabhUmanasAM guNakarmAzrayatvAt dravyatvaM samanvitaM nacAdhikaraNaghAdyAzrita tvAdanupapanna ghaTAdInAM madA dhadhikaraNAnAM ghaTAdiSa samavAyi For Private And Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / kAraNatvAbhAvAt / iti samavAyikAraNe iMti depade. tena ca ghaTAdisthakarmagaNAnAM ghaTAdyAzritatvaniyame'pi tahaTAdau teSAM khasya samavAyikAraNatvAmAna khasya khadravya tvam / sAmAmakapAlamAlA saMyogAjjAte zyAmAmadhaTe vasinApAkAdanyatamakamAle ratovarNI'nya trApAle kazovarNa aAhitaH sannAtrita eva samavAyikAraNaJca pUrva sarva kapAlaM ghaTarUpatve tu kArya meva pRthaktvena kapAlatvena jJAtatve samavAyikAraNatvena jJAnadazAyAM tatvastha evAhi. taratAkaSNAdi na tahaTAdeH samavAyikAraNamiti teSu madhye tasya kAryasya samavAyikAraNabhataM karma gaNAceti padam / karmaguNAdhikaraNa tvena khAdInAM prAdhAnyaM khAdyAzritatva niyamena karmagaNAnAM gauNatvaM khyApitaM bhavati yatrAzritA eva guNA ityuktau tu guNAnAmaprAdhAnyaM khAdInAM prAdhAnyaM vyApyate na tu karmaNo'prAdhAnyaM prAdhAnyaM veti manasi kRtvA karmaguNA ityaktaM tathA yatAzritameva karma tyaktau ca bodhyam / karmAzrayatvabacanena ca dravyANAM khAdInAM karTa vena ca prAdhAnyaM khyApitaM na tu kevalAdhAratvena karmagaNAnAzAkarTa tvenacAprAdhAnyaM khyApitaM na tu ke valAzrita tveneti kattI hi kArake svatantraH prayoga For Private And Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 crksNhitaa| akohe tuzceti tatra svatantra prayogakayoradhInaH karmarUpahetuH katI tayorAzritatvAditi tatva svatantraH kattApi tridhA kriyAjanaka prayatnavAn mukhyaH phalaanakakArakAntara vyApArAjanya tajma nakavyApAravAn paraH khetarasaMyogAditaravyApAreNa janitavyApAra. vasayopacArAdapara iti dvau bhAtau tenAtmA caitanyAt kriyAbhAve'pi mukhya katI cetamapuruSazca taddayavattvAt manovAyagnijalabhamayastu caitanyAbhAvAt prayatnAmAvAt kriyAvattvAcca madhyamA mAktakatAraH khakAla dizAmacaitanye na prayatnAbhAvAt kriyAbhAvAcca mano vAkhAdisakriya saMyogAdupacaritakriyAvattvAdadhamabhAtakarTa va miti / karmagaNAnAntu caitanyAbhAve prayatnAbhAvAt svAbhAvikopacaritobhayakriyAbhAbAcana vidhAnya tamakarTa tvmiti| athAnye vyAca te yatra samudAyalakSaNe kArye ghaTapuruSAdau yat samavAyikAraNa mAzritAH karmagaNA satkarma gaNAayasamavAyikAraNaM tasya kAryyasya ttrvym| yathA puruSe kArya zukrazoNitikAni paJcabhUtAnyAtmA sUkSma zarIrI manaH kAlodigAtmajAmi paJcabhUtAni rasana paJcabhatAnIti RmikajAtakaracaraNAdika sabai samavAyikAraNaM tadAzritA eva tattadIyAH For Private And Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 189 karma guNAH samavAyikAraNAnIti tatsambaM tatkamaguNAzrayastatpuruSasya dravyam / evaM ghaTAdau bodhyam / tatra hyAtmA kevalo niSkriyaH pUrva tato manasA saMyogAt takriyayopacArAt sakriyaH syAnma nacAcetanaM tasya caitanye nopacArAccetanaM syAditi / kAlaH kSaNAdi garbhazarIrAvayavopaca ye samavAyI man kAraNaM bhavati na hi kAla prakarSa mantareNa tatkSaNaM garbhazarorAdya pacayApacayau sambhavataH / dizazca khopAdhivizeSaprAccapAcIpratIcyu dIcyAdirbhivizaSita dezAdhikaraNe garbhazarorAdyavayavabalavarNaprakatisattvasAtmavAgvIATi vizeSa hetutayA samavAyinya: matyaH kAraNAni bhvnti| evamAkAzana vAkhAdima kriyasaMyogena yathArataM sUkSma rahanmadhyamazapiralAghavavaiza dyahetukriyAvat samavAyikAraNaM bhavatIti yadi hi khAtmakAladizAmupacAreNa kamyavattvaM na manyase taIi teSAM kA-padarza namanAgamaM syAditi / kAryasya ghaTAde stadguNAnAJca tatkarmaNAJca kAryabhUtAparadravyasaMyogena jAte tve kImate Travye samavAyikAraNatvAt teSu tadAzritAzca karma guNA stadrvyaM tasya kAryasyeti ghaTAdikamiti bodhyaM yathA zuNThIkaNAmaricAnAM saMyogAnAtaM yadekaM vizi For Private And Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 crksNhitaa| STApUrbadravyaM tatra samavAyikAraNAMni zuNThavAdIni tatratatraca kama guNAH santi tattacha gaThayAdIni tadekadravye dravyANi tadIya karma guNAzca karmaguNA iti bodhym| . ___yattu karma guNA yatra kArthe AzritAstatra yat karma guNebhyo'nyat samavAyikAraNaM tat tasya kAryyasya dravyamityarthaH / yathA puruSaMgamanAdikarma rUpAdayazca guNA zrApitA stat puruSaM tadgamanAdikarmaNo rUpAdiguNebhyazcAnyad yadyatkhAdikaM zukrazoNitapANi pAdAdikaM samavAyikAraNaM tat tasya puruSa ttrvym| sAmAnya vizeSau tu samavAthibhAvapidravyaguNakarmarUpAveca jAti janma rUpau tu samavAyau sAmAnAsamAnaprasavAtma ko na tadutpattau kAraNa api tu itihAsayoreka tvaSTa thaktvayozca kAraNe. mavataH / samavAyasva paronAstoti vyAkhyAtaM tanna khAdInAM zabdAdigaNA vAvvAdonAJca spandanAdikamme puruSIyaguNa kamya pratibhatatvena kAryabhatadravyaguNa karmasamudAyAtma kapuruSa samavAyikAraNatvena Tra. vyANisyuriti / anyacca kamya guNA yatrAzritAH samavAyena vartante mA tat samavAyikAraNaM yat tadravyaM ghaTAdiSa For Private And Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnama / 183 puruSAdiSa ca yAni mRjjalAdIni zyAmapItagurulAghavAdayazca spanda nagamanAdIni ca vartante teSAM madhye yatra jalAdau samavAyana kama guNA prAzritAstanAjjalAdikarUpaM yat samavAyikAraNaM tadeva ghaTAdikAryasya dravyam / tathA majna lAdi dravyaM khAdikameveti praaddH| pare tu samavAyikAraNa ntu tat / yat samavetaM kAyaM bhavati guNakarma samavetantu na kArya bhavati nahi guNakarmaNI kAyaM kuruta iti na guNakamaNI samavAyi kAraNe bhavataH bhavatazcAsamavAyi kAraNe iti tayo na dravyatvaM yat samavAyikAraNaM tadravyamityeva lakSaNa mekaM kAryarUpe ghaTAdau dravyatvAnupapattivAraNAya lakSaNAntaramAha yatretyAdi yatra samavA yena karmaguNA AzritA sattAstadapi dravya yathA ghaTAdikamityAhastanna dRzyante hi muddAlukAdisamavAyikAraNIyaguNa kammaghaTitAnye va ghaTAdiSa guNakarmANi ghaTAdiSu guNa karmaNoH samavAyikAraNAnyeva tatsamavAyikAraNIbhUta dravyANAM guNakarmANi anyathA'nya thAtvena guNa kamasambhavApattermadAdiguNakarmAtiriktaguNA hi na tattra dRzyante / kAraNaguNapUrva ko hi kArya guNo dRSTa iti kaNAda kapilAdisarvamita miti / For Private And Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 carakasaMhitA / kazcittu kazriyatvopadezo dravyasya guNAdipacavyavacche dArthamAtrajJApako na tu sajAtIyavyAvarttanajJApaka stena khAtma kAladizAM karmAbhAve'pi dravyatvaM guNAzrayatvopadezaca vijAtIyaguNAdipaJcavyAttijJApanArthamiti samavAyikAraNa tvaca sajAtIyavijAtIyaguNakammaNoH sAdhamrmavajJApanArthamiti / dravyannatpannamAvaM kSaNamaguNaM dvitIyakSaNAvazyambhAviguNavaditi yAcyate tadapyuttarakSaNe yaguNayogAvazyambhAvitvaM sa guNastadravyotpattikAle kutra tiSThati kimupAdanakaJca kathaM vA jAtaM kiMgrAgadravyotpatteH pUrva jAtaH kiM tulyakAlaM dvitIyakSaNajAtovA'tha prasiddha evAjAtaiti / atha kinnukhakhAkAzetiSThati / prAsiievAjAtaH khapuSpavadazvANDa vaddA yatra ca tiSThati tataevollamphanena tttdutpnndrvymaavishtiiti| atha punaretallakSaNaM vyAcaSTe / yatrAzritAH kammaguNAH kAraNaM samAvAyi yat / tadravyamiti kAraNavacanena kArya itikhyaapitm| yatra kArya karmaguNA AzritA bhavanti tasya yat kAraNaM samavAyi bhavati na tu nimittaM tasya kAryyasya tavyam / yegugAH sahajabhAvotpattau nAbhivyaktatayA jAtAH saha kArikAraNAntarayoge tu kAryamArabhamANAt saha For Private And Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 185 jabhAvAt tat kAryArambha ka karmaNA kArya'bhivyajyante te kamyaguNAH kriyAguNA cynte| taba tAmasAdeva khalabhatAderahaGkArAjjAyamAne khe zabda lakSaNa sUkSmalaghu mRduguNA anabhivyaktA tayA jaataaev| vAyau ca sUkSmavizadakhararUkSazItalagha guNA anabhivyaktA jAtA eva sparzastu sAdhAraNo vyktyaa| tejasi ca vizadarU dalAdha basU ma tokSaNoSNaguNA anabhivyaktatvena jAtA eva / rUpantusAdhAraNaM vyaktaM jaatm| apsu ca jAyamAnAsu picchilamadusAnTrasaramanda zItasnigdha vaguNA anabhivyaktA jAtA eva / rasastu vyaktaH sAdhAraNo jAtaH / pRthivyAmapi sthalasAndravizasthiramandakaThinakharagurutvaguNA anabhivyaktA jAtA ev| gandhastusAdhAraNa: pravyaMkta eva jaatH|evmaatmny vyaktAkhye caturdiza tattve kAlAnupraviSTAt kSetrajJAdhiSThitAdanabhivyakta guNa rUpAt pradhAnAt kAlena kSetra jJakSobha naparvakasakocavikAzAbhyAM pravyaktasattvarajastamoguNa rUpeNa niSya dyamAnAjjAyamAne samasa tvara.. jastamola kSaNe kAla kSetra japa vyakta triguNa pradhAnasamudAyAtma ke saMha te vuviracya ktA sAdhAraNarUpA jAtaiva / tasmAjanAtmetya cyate caitanyantu vyaktame va jAtamiti cetana zco vyate / manasi ca sAttvikAdeva vaikArikA For Private And Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| khyAdahaGkArAjjAyamAne yugapajjJAnotpattyanutpatti heturguNo'vyaktatayA jAba eva / zabdadvAkAzasya na hi nirguNaM mano jAtamiti / kAlecAvyatAt svAntarniviSTa kAlAMzena sattvAdi. guNayuktena jAyamAne sambatsare cakra vanamaNa svabhAve bhAvAnAM pratyagrabhAvasamabhAvApacayabhAvakat pariNAmavirodhakahuNasva vyakta eva jAtaH zabdahavAkAzasya na hi nirguNaH kAlojAtaH / dizazca prAcyAdaya AhaGkArikAdAkAzAdhidevatAyA dizo jAyamAnAsu tAsu prAcyAdiSa dezaniSThAsu tattaddezAdhikaraNe garbhazarIrAdyavayava balavarNa prakRtisattvasAtma vAgvI-- divizeSa hetavo guNA anabhivyaktA jAtAeva zabdaivAkAzasya na hi nirguNAdizojAtAiti / / ete kha la svakhasa hajAtAnAM khAdInAM navAnAmana bhivyaktAH ye zabdAdayo guNA devanarAdicetanAcetana kAryamArabhamANabhyaH khAdibhyaH paramparaM punaH punaH saMyogavibhAgAbhyAmekIbhAve sthalAH santaH khAdibhya eva yathAkhaM zabdAdayaste tatkArimbhakakammaNAbhivyajyante / tete 'bhivyaktAH zabdala kSaNAdayo guNA devanarAdiSu khAdibhyojAyamANeSu khAdiSvA. zritA bhavanti / teSAM jAyamAnAnAM khAdonAM sama For Private And Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / vAyikAraNaM pratibhUtAni khAdIni nava digantAni jAtAnAM khAdInAM dravyANi / naite karmaguNAH sparzAdibhyo jAteSu zItAdisparzAdiSu AzritA bhavanti / tasmAcchItAdInAM samavAyi kAraNAni prakRtibhUtasparzAdayo guNA na drvyaanni| na kA kamyasAmAnyavizeSasamavAyAH / ataevaM vakSyate guNA guNAzrayA noklAiti / devanarAderutpAdakAH pitrAdayastu yatra kAryeSu khAdiSvAzritAH karma guNAsteSAM nimittakAraNAni 'na rumavAyikAraNAnIti na te puvAde vyANi / evaM kammaNA niSpannA guNAH karna guNAiti vA bhavati athavA kAraNa vacanena kArya iti khyApanAt yatra kArya jAyamAne jAyamAnAH kammaguNAH karmANi guNAzcAzritA bhavanti teSAM jAyamAnakama guNAzrayANAM yadyat samavAyikAraNaM tattattasya tasya dravyamiti / pUrvavadanabhivyaktA guNA evAbhivyajyamAnA jAyamAnA ucyante / sparzarU parasa gandhAiva prA.geva vyaktA eva sakhA parimANaM pRthakatvaM paratvAparatve saMyogavibhAgau sukhaduHkhe icchAhe Sau prayatnazcetyete guNA jAtAH sahajA eveti skarzarUMparasagandhAH sAdhAraNa For Private And Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 188 . caraka sNhitaa| rUpAH pUrva parvatAnupraveze yAtma kAdiSu vAthvAdiSu zItoSNakharasparzarUpeNa jAyamAnaH sparzaH lohitazukla kRSNavarNatayA jAyamAnaM rUpaM khAikhAdurUpeNa jAyamAno rasaH saurabharUpeNa jAyamAno gandhazca na cAyamAnA ucynte| prAk sAdhAraNa tvena vyata tayaiva jAtatvAdanabhivyaktatayA jAtAstu ye 'bhivya jyante te jAyamAnAH kAye jAyamAne 'bhidhiiynte| tadA sparzAH zItAdayo rUpANi lohitAdInye vamanyAnyapi pRthaktvaguNavamti jAyante na ca tAni jAyamAnaTayaktvavanti pRthaktvAdayo hi prAgevAbhivyaktA na tvanabhivyaktAti te zotAdayo na drvyaanni| karmANyapi zabda lakSaNAdaya ivAkAzasyAtmanaH kAlasya dizAM vAyu tejo'mbabhabha nasAJca jAyamAnAnAmana bhivyaktAni jAtAnyeva kAryArambhe tu sahakArikAraNAntarayoge 'bhivya jynte| na hi niSkriyANi tAni jAtAni / tatra vAgvAdiSa parva pUrvamatAnupravezAt yAtma kAdiSu vAthAdiSa sarvatogamanoI va la nAdhogamanamandAdhogamanAnya bhivyajyante manamo'navasthita gatiH / punarAsAM khAdyAtmamanaHkAladizAM devanarAdicetanAcetanakAryArambhe parasparaM bhUyobhUyaH saMyogavibhAgAbhyAM pariNAmena kAryarUpa AkAze mAIvazauziyaM lAgha For Private And Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 189 vakarANi kanyi bhivyajyante tadArambhakAdAkA. shaadev| evaM kAlasya pariNAmena pratya grabhAvAdinA pariNAmakarANi kamANyabhivya jyante / dizAca taduyAhitadezAdhikaraNe garbhazarIrAdyavayavavalavarNapratisattvamAtmavAgvIryAdivizeSakarANi kamA. Nyabhivyajyanta / aAtmanazca manaHpreraNAdikAni kammANi abhivyajyante tAni kAryarUpAnAkAza. kAla digAtmana prAzrayantIti tavAzritAni kamANa tasmAdayatra kArya kammANi guNAzca jAyamAnA prA. zritA stat samavAyi yatkAraNaM tadravyaM khAdinavakameva natvadhikam / prAtmanastu kArya: pratyagAtmA sakriyaH / vakSya te ca zArIre / nikriyasya kriyA tasya bhagavana vidyate kathamiti prazne / acetanaM kriyAvacca cetazcayitA paraH / yuktasya manasA tasya nizyinta vibhoH kriyA iti / prAtmakAlayorArabhbhakANAM kArye cAtmani kAle jAyamAne kammANi guNAzca nAbhivya jyante manodigAkAzavAyutejo'mbamamInA mArambhakasyAhaGkArasya kA. yeSu teSu manodigAkAzAdiSu jAyamAneSa ca kamANi nAbhivyajyanta sparzAdayazca guNA vAvAdiSvabhivyajyanta iti jAyamAnaguNAzrayANAM vAkhAdInAM For Private And Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 crksNhitaa| kAryANAM guNAzrayatve'pi kammAtrayatvAbhAvAdeSI navAnAM samavAyikAraNAni na dravyANi bhavanya hngkaaraadiini| yatra kAraNe karmaguNA prAzritA statkAraNaM yat samaveti tadadravyaM praagevvyaakhyaatm| ye tu khAdIni navaiva dravyANi prAgutpattAvanabhivyaktakriyANi jAtAnItyevaM na vidanti pUrvapUrvabhUtAnupravezAddayAtma kAdIni vAvAdIni ca tvAri sakriyANi kAryyadR vyANi viSayasaMjJakAni prakRtibhUtadravyANi vidanto naitadravyalacarNana lakSayituM prabhavanti vyAkhyAnti ca bahuprakAreNa ti| atha tadabhiprAyeNaiva kaNAdenApyuktaM vaizeSike / prakRtibhUtAni pRthivyAdIni navavyANi pratibhUtAH saptadazaiva guNAH paJcakammANi / tayathA / pRthivyatejovAthvAkAzaM kAlo digAtmA mana iti dravyANi / rUparasagandha sparzAH saGkhyAparimANaM pRthaktvaM paratvAparatve saMyogavibhAgau baDvaya icchAddeSau sukhaduHkhe prayatnazca guNAH / utkSepaNamavakSepaNaM prasAraNamAkubanaM gamanAnIti kammANi / eSAM lakSaNAni / kriyAguNavatmamavAyikAraNamiti dravyalakSaNam / dravyAzrayyaguNavAn saMyogavibhAgeSva kAraNamanyApekSo guNaiti gunnlkssnnm|syogvibhaagessvnpeksskaa For Private And Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / 181 raNamiti kI lnnmitiH| sparzazca vaayoH| dRSTaM liGgamityanurattam / pRthivyAgandhaH / apAM rasaH / tejasorUpam / rUparasagandha sparzavatI pRthivii| rUparasasparza vatya pApo dravAH snigdhAH / tejo rUpasparzavat / sparza vAn vAyuH / ta AkAMza vidyanta / parvAdhArate va dikAlayoH / niSkramaNaM pravezanami. tyAkAzasya linggm| aparasmin paraM yugapaciraM kSipramiti kAla linggaani| nityeSva bhAvAdanityeSa bhAvAt kAraNe kAlAkhyeti / bUta idamiti yata stahizyaM linggm| AdityasaMyogAd bhatapAGgaviSyato bhatAca praacii| tathA dakSiNApratIcya dIcIca / etena digantarAlAni vyaakhyaataani| prANApAnanimeSonmeSajIvanama nogatIndriyAntarasaJcArA vaviH sukhaduH khekAdeSa prayatnAcAtmano liGgAni / pratinivRttI pratyagAtmani dRSTaM paratra liGgam / aAtmendriyArthasannikarSa jJAnasya bhAvo 'bhAva manasoliGgamiti / vyAkhyAyate ca / zabdaguNamAkAzasya novA niSa kamaNaM pravezanaM liGgamAkazasyetyuktyA AkAzasyAnabhivyakta zabda sahitotpannatvamabhipretya prakatiguNamadhye 'nabhivyakatvAt zabdaguNo noktaH kArya guNatvena parIcitazca tadarzayiSyAmaH zabda parIkSAyAm HTHHATH For Private And Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| . spa zazca vAyodRSTaM liGga tejaso rUpamapAM rsH| pRthivyAgandha ityuktvA punArU pa rasasparza gandhavatI pRthivI rUparasasparza vatya Apo TravAH snigdhA iti vacanena saMsargajAH kArya guNA dravasnigdhatvAdayaH khyApitAH / tejorUpasparzavat / sparzavAn vAyurityaktyA ca dravasnigdhAdiguNotpattau bhatAntarasaMsarga hetuH pUrva pUrvamatAnu pravezaH khyaapitH| tasmAt / kriyAguNavatsamavAyikAragAmityasya vyAkhyAnaM pUrvavaddodhyam / kAryadravye hyArabhyamANe prANini navabhirdravyairapANini santabhirAmamanovaja teSAM parasparaM saMyogavibhAgAbhyAM pariNAme jAyamAnetvAkAzAdAkAzaH zabda lakSaNAdi. guNazauziUdikalkamyavAna jaayte| iti jAyamAnakriyAguNavataH samavAyi kAraNamanabhivyakta zabda gunnmaakaashm| evaM kAlAjjAtaH kAlo jAyamAnakriyAguNavAn jAyate tasya samavAyikAraNaM kAlaH / evamAtmanA jAyamAne pratyagAtmani pratinivRttI kriye icchAddeSAdayo jAyante tasya pratyagAtmanaH samavAya. kAraNamAtmA nisskriyH| evaM dizo jAyamAnAsu dikSa tadupAhita dezeSu garbhazarIrAvayavabalavarNAdivAgvIryavizeSahe tabo guNA jAyanta tAsAM samabAyakAraNamekAdika loke dravyaM prAcyAdayaH zArI. For Private And Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / . 183 rdrvym| evaM pUrva pUrvabhUtAnupraveze yAtma kAdiSa bAvAdiSu sparza vizeSAdayo guNA jAyante kriyAH sarva togamanAdaya iti tasya tasya kriyAguNavataH samavAyikAraNaM vivAdimataM dravyam / kriyA guNavaditi prathamAntaM canmanyate tadAyi samavAyikAraNaM kAryatva na pariNamat kriyAguNavat jAyamAnakriyA guNavagavatIti lakSaNasamanvayaH / janaka hetuvyArattva thaM samavAyoti / dravyANAM khAdInAM manodizoca samavAyi kAraNa mahaGkArasya khAdirUpeNa jAvamAnatva jAyamAnagugAvattvena jAyamAnatve'pi jAyamAnakriyAva ttvena pariNAmAbhAvAnna dravya tvam / tathA kAlAtmanozca samavAyi kAraNaM vyAkhye yam / guNavat mamavAyi kAraNamiti vacane / rUpAdibhyaH prakRti guNebhyo jAyamAneSa lohitazvetakRSNAdiSu pRthaktvaM guNo jAyate punaH pAJcabhautike tallohitale ta kRSNamelane samavAyAdekatvaM potalAdikaM kAyaM jAyate / tagaNavataH samavAyi kAraNaM prakatirUpAdikamiti teSa TravyatvaprasaGgaH / karma tu na karma guNAzraya iti na dravyaM tathA sAmAnya vizeSa samavAyA iti sarma caraka kaNAdayoriti / kramika tvAdguNalakSa ga mAha / sabavAyI tu nizceSTa: For Private And Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 carakasaMhitA kAraNaM guNa: / kAraNapadena kArya sopasthitau yasya kArya syArambhe yo mAvo nizeSTaH kriyAhIna eva sanna nya kriyayApariNaman kArya tvamApadyate sa tasya kAyastha guNo nAma kAraNa mucyate kriyAhInatvAt karTatvAbhAvAdapradhAnyAt / nizceSTa ityanena khAdInAM navAnAM vyAttiH / samavAyItyaktyA karmaNAM dravyAdhitAnAM dravyAzrita guNapariNAmahetutvena nizcaSTa tvena ca na guNa tvaM tasmin kArya guNe samavAyitvAbhAvAt / vijAtIyaguNAnAJca vijAtIya kAryaguNe samavAyitvAbhAvAcca na vijAtIye kArya guNa tvamiti / pramAdinastu vaizeSike kaNAdoktaM guNalakSaNaM / dravyAzravyaguNavAn saMyoga vibhAgeSvakAraNamanyApekSo guNa iti dRSTvA guNa kamaNI amamavAyikAraNa bhavata ityADa steSAmayaM hi pramAdaH / sUtrakRt kaNAdena kriyA guNavat samavAyikAraNamiti pUrvasmAdanu vattya samavAyi kAraNa padaM devyAtrayItyAdi sUtraM kRtam / tena dravyAzrayya guNa vAn saM yogavimAgeSvakAraNamanyApekSaH samavAyikAraNaM guNa itiguNalakSaNa paryavasitam / yadi hi guNo guNAntarasya samavAyikAraNaM na bhavati / kathaM tarhigu. NAzca guNAntaramArabhante itivacanaM tavaiva kaNA For Private And Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam 165 denoktaM saGgacchate / guNA hi dravyAzritA rUparasAdayaH khalva nyApekSAH khaskhAzraya dravyaniSTha kriyApekSAH khAtrayavyaniSTha kriyayA pariNamantaH kacit sAdhAraNabhUtAH pRthaktvaguNaM samavAyenApadyamAnAH Tatha garbhaya tejokhamighu lohita zukla kaNarUpeNa madhurAmnAdirUpeNa guNAntarahInAH santo dravyA. ayiNaH santazca samavayanti kArye / iti samavAyina eva kAraNAni guNA naca te khAzrayadravyANAM saMyogavibhAgeSa kAraNAnIti lakSaNa samanvayaH / prakRti guNAnAM kArya guNeSu samavAyitvamantareNa nirupAdAna ka kAryApattiH syAt / kammANi tu tathaiva kArya samavayanti santi dravyAzrayINi ca santi jAyamAnaguNAnAzrayA eva khAzrayadravyANAM saMyogavibhAgeSu kamAntarAnapekSakAraNAni bhUtvApi kAryyabhUtaviziSTa kammarUpeNa pariNAme dravyAntarani Thamanyat kammApekSamANAni na ta saMyogavibhAgeSva kAraNAni tasmAnna guNAH / prakRti bhUtadravyANi kArya dravyA trayINi saMmogavimAge gha svakriyApekSa kAraNAnIti saMyogavibhAgeSu na sAkSAt kAraNAni / skhakriyayA pariNamya samavAyInItyanyA pekSasamavAyoni santyapi nAguNavantIti For Private And Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caraka sNhitaa| saMyoge ca vibhAge ca kAraNaM drvymaashritm| kartavyasya kriyA karma karma nAnyadapekSate // na guNAH / rUparasAdi pratibhUtagaNArambhakANyahaGkArAdIni na dragAzrayo nIti na guNA iti / vyAkhyAtaM guNalakSaNam / kramikatvAt kamma lakSaNamAi / saMyoge ca vibhAgece tyAdi / cakAra yen| nAya'mArabhamANAnAM dravyANAM saMyoge punarSi bhAge cAtha punaH saMyogecAthapunarvi bhAgecetyevaM punaH punaH saMyoge ca vibhAge ca yatkAraNa manyat karma svabhinnaM kamAntaraM nApekSate tadravya mAzritaM kamma karttavyasya tasya kAryyasya karmaNaH samavAyikAraNaM kammocyate / cetanAdhiSThitAni pRthivyAdIni nikri yANyapi cetanAni bhUtvA saMyujyante cetanena cetanenAtmanA parasparaM pRthivyAdInAM saMyogAt pravartake na rajoguNena jAyamAnaM spanda namutkSapaNAdipaJcavidhameva bhatvA pRthivyAdIni navaiva punaH punazcAlayat saMyojayati vibhAjayatice tyevaM svAzrayadravyANAM saMyogavibhAgeSa nAnya kanyApekSate tattaddravya mevAzritya saMyogavibhAgau punaH punaH kRtvA tAni dravyANi tatsthAMzca guNAn pariNama yat svayaM For Private And Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 167 . skhayaJca pariNama dekIbhaya cintyAcintyakriyA hetuviziSTa kammarUpeNa jAyamAnaM samatoti kAryyasya tat kamya / manyAdInAM viSaharaNAdi madanaphalAdInAM vamanalat karya vitAdInAM virecanakat / ityevamAdikam pratidravyamAneya bhadrakApyoyAnna pAnAdikAdyadhyA yegha vkssyte| tatrAcintyakriyA hetuH pramAva ucyate yA dravyANAM zakiramidhIyate / naivaM dravyaguNasAmAnya vizeSasamavAyAiti te kamAkhyA na bhvnti| dravyANi saMyogavibhAgeSvanyat svaniSTha krbhaapeksste| na tvanyA napekSakAraNaM saMbogavibhAgeSu / guNA da yazca na sNyogvibhaagessvnpeksskaarnnaanoti| vaizeSike kaNAdena ca yaduktaM kalakSaNaM / saMyogavibhAgeSva napekSa kAraNaM kammati tavApi pUrvampAdanuvartate savvaM saMyogavibhAgeSva kAraNamiti tu pratiyoginirdeza mimaM saMyogavibhAgeSva napekSa kAraNamiti dRSTvA nivartate / tena dravyAzravya guNavat saMyogavibhAgeSvanapekSa kAraNa manyApekSaM samavAyikAraNaM kammati lakSaNaM paya' vasitaM sabrvamidaM vyAkhyAtam / chathai teSAM khAdInAM navadravyANAM devanarAdi kArya mArabhamANAnAM khaM khamA. ramate vAyuyu tejasteja dhApo'po bhabhabamAlA 8 For Private And Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 crksNhitaa| tmAnaM manomanaH kAlaH kAlaM dizodiza eSAzarUpaM lohitAdirUpaM rasomadhurAdirasAna ra.ndha: saurabhAdInagandhAna sparzaH zItAdIna sparzAnabhivyaktaH zabda. stva bhivyaktAnudAttAdIna zabdAnanabhivyaktaM gurutvaM vyakta gurutvaM laghuvaM lagha tvaM madutvaM mRdutvaM kATinyaM kAThinyaM mAnyaM mAnyataikSya tekSA snigdhaH snigdha' raukSetra raukSetra sthaiyyaM syaivyaM saratvaM saratvaM paicchilyaM paicchilyaM vaizA vaizA kharaH kharaM maraNo maraNaM sthaulyaM sthaulyaM saukSmaya saukSmana sAndraH mAndraM dravatvaM dravatvamityaivameSAM karmANi sajAtIyAni vijAtIyAni cArabhante / tatra kutra kasyAnurattiH sarUpeNAnyarUpeNa vA bhavatIti / ucyate / na dravyaM kAyaM kAraNaJcavardhAta / gandhamAtrAdiSTayivyAdidravyaM kAryArambhe svakhasajAtoyaM dravyamArabhamANaM yadanyenArabhya mANaM kArya svakha vijAtIyaM mAdikaM na varSAta na hnti| na ca khArambhakaM kAraNaM triguNavikArAtmakamahaGkAra nirguNaJca kAlakSetrajJapradhAnAni vadhati / svakhArambhakAnuttya va khakhasajAtIyaM kArthamArabhateiti / ubhayathA gunnH| tat kAryArambhe pRthivyAdidravyasthA guNA gandhAdayaH khalu khakhasajAtIyaM For Private And Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 18 gandhavizeSAdikamArabhamANA yadArabhyamANaM svasvavijAtIyaM kAyaM vArambhakaM kAraNa nAhakArAdisthaM guNAMzamubha yathA / kutraciva tvA kutracinna itvA sajAtoyaM guNavizeSamArabhante / yayA pAradagandhakayoH saMyoge kajjvalobhatedravye pAradasthaH zuklaH zuklavizeSamArabhamANo gandhakasthaH pItaH pItamAramamANaH pAradasthatIkSAna taikSAvamArabhamANena vi. rodhinA vadhya te sarva vaiva zaulaMga sattvaguNayonikaM tamoguNayoni kena tecaNyena virodhinA vadhyate gandhakasthapItasthau ca lohitazaktau rajaH sattva yoniko vadhye te tayoH zuklalohitavadhe taikSAyasa mAnayoniH kRSNo'bhivyajyate / iti pAradagandha kobhayAtma ke kArya pUrvatapIta melanena sambhAvyaM kArya yahaNaM tattocaNaguNena vadhyate / tatkAraNaM zaklalohitaM hatveti evaM hiGgule pAradagandha kAbhyAmArabhyamANe yantra vizeSa vaninA pacyamAne rajovahulayonikena ta.kSaNena sattvatamoyoniko zuklA kRSNau vadhye te pAradasthazalagandha kastha pItamelanena sambhAvyaM kArya varNaJca vadhyate / rajoyonikalauhityaJcAbhivyajyate iti| evaM haridrAcarNasaMyoge'pi lohityamabhivyajyate cUrNastha taicaNyena haridrAstha zukla kRSNabadhe / For Private And Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| athAvadhe ythaa| hiGgalavaGgabhasmasaMyoge zvetalohitavarNa mevobhayAtmakaM bhavati pATalavarNa na cAva hiGgalastha lauhityaM vaGgamasmabhyaM zauklapaJca kenApi vadhyate / evaM zuklasUvanirmitapaTasya zaula meaiti / ___ kArya virodhi kmm| karttavya syakriyAkametu kAryavirodhi / tat kAryAramme pRthivyAdyArace kArya pArade yat karma gandha ke ca yat kamma tat pArada gandhaka mela ne na kajjva lIbhUte hiGgalIbhate ca dravye pArada kamyaNA karttavyaM zarIrabheda kuThAdikaM kAyaM gandha kastha karmaNA ca kAyaM yattadubhayaM virodha ya da pUrvamekaM kamma nirvartate iti prakatidravyastha karmaNA kartavya kAryasya virodhi ka ribhyate / iti kamAsAdhyaM karma natri dyate / etena prabhAvAdinikhilakama vyAkhyAtaM bhavatIti / katha mevaM samavAyo bhavatIti // dravya guNa kammaraNAM TravyaM kAraNaM sAmAnya m // pRthivyAdhArabdhAnAM dravya guNa kammeNAmArabhmakaM dravyaM kAraNa sAmAnya sekratva. karan / TravyArambha kadravyamapi hi tadvyAzritaguNakamyaNAJca kAraNamAdhArabhAvAnna vArambhakaM kAraNa miti kAraNasAmAnyaM dravyam / For Private And Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / ubhayathAguNa: / dravyArabdhAnAM dravya guNakamINAmumaya thA kAraNa sAmAnya kArya sAmAnyaJca guNa ekatva krH| dravyAramme tadArambhakadravya stho guNasteSAM kArya dravyaguNa karmaNAM kAraNaM guNAnAM kAryANAM kheta pItAdInAmupAdAnakAraNa miva tatkArya dravya kammaNorapi kAraNama vinAbhAvAt / na hi nirguNaM dravyamasti na cAvyaM kAsti tata: sahakArikAraNaM dravya karmaNorapi gunnH| kAryazca guNaH sAmAnyaM khetapItAdiko guNaH zaGkhAnAM khetaH sAmAnyaM palAzakusumaharidrANAM pItaHsAmAnyamiti / saMyogavibhAgavegAnAM km| saMyogavibhAgavegAnAmubhayathA kAraNarUpeNa kArya rUpeNa ca dravyaguNakarmaNAM zarIrAdInAM sAmAnyaM kAraNasAmAnya kArya sAmAnyaJca kamya ekatvakaram / saMyogAdIna hi janayati km| karma ca saMyogAdibhyo jAyate // karma tu dravyANAM sAmAnyaM bhavati kathaM saMyogAdInAM kAraNa sAmAnya kArya sAmAnya miti / na dravyANAM karma vyatirekAt / kArya dravyANAM kamma na kAraNa sAmAnyaM nakArya saamaanym| kasmAt / vyatirekAt / devanAdInAM cetanAnAM gamanAdikavidhaM kama nAcetanAnAM ghaTAdInAM vaa| chAgamAM For Private And Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 202 carakasaMhitA ! saJca yatkarma karoti na tat kukkuTasAMsamiti / ___ kasyacidvya sya punara vyatirekAt / mAMsyamya mAMsavarddhanaM sAmAnya karmA zoNitasya zoNitavaInamityevamAdi / dravyANAM dravyaM kArya m / pRthivyAdInAM kArya pRthivyAdivyaM kArya' sAmAnyam / hitvaprabhRtayaH saGkhyAH pRthakatva saMyogavibhAgAzca / dravyANAM tviAdisaGkhyAH pRthaktvarsa yogavibhAgAzca guNAH kAyaM sAmAnyam / sarvANi dravyANi vitvAdisaGkhyAvanti na tvekAni / pRthak ca saMyuktAni ca vibhaktAni ceti / saMyogAdInAM drvym| saMyogAdInAM dravyaM kAvya sAmAnyam / anekadravya saMyogAvi savANi TravyANi jAyante iti| rUpANAM ruupm| rUpANAM kAryasAmAnyaM lohitAdirUpam / etena rasAdayo vyAkhyAtAH // samavAyitvaM yathAkAraNamapi // yathAkAraNaM kriyAguNavat samavAyi kAraNamiti samavAyitvaM dravyasya sAmAnyam / dravyAzravyaguNavAn saMyogavibhAgeSvakAraNamanyApekSaH samavAyi kAraNaM guNa iti guNAnAM samavAyikAraNatvaM sAmAnyam / dravyAzrayyA guNavat saMyogavibhAgeSva napekSa kAraNamanyApekSaM samavAyikAraNaM kati samavAyi kAraNa tvamutakSepaNAdInAM ka For Private And Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / maNAM sAmAnya m|| gurutva prayatna saMyogAnAmut kSepaNam // gurutvAdInAmutcepaNaM kAryya sAmAnyam / gurUNi hi dravyANi zakyante utkSepnu hatAdiprayatnena saMyogAnna tu lagha ni // saMyogavimAgavegAzca karmaNAm // karmaNAmutkSepaNAdINAM kArya sAmAnya saMyogovi mAgaca vegazceti / kampaNAvinA saMyogo vibhAgovego vA na jAyate // sannityamadravyavat kAyaM kAraNa sAmAnya vizeSavaditi dravyaguNa krmnnaamvishessH|| sahastu nityamutpadya puna najAyate iti| adravyavat dravyAnArabdhaM kArya mupAdAnaniSyannaM kAraNa mupAdAna samavAyi kAraNaM sAmAnya samAnArthatA vizeza sva samAnArthatA tat sAmAnya vat ta vizeSavacca sav navadravyasaptadazaguNa paJcakarma / avyaktaM nAmAtmA kAlakSetrajJapradhAnAnIti trayopAdAna kaH kArya e bAdravyavAMzca na hi kAraNabhUtakAlAdIni dravyANi / kAlazca sannitya zcAdravyavAn khalvavyakta sthakAlAMzoTra ke triguNa viziSTaH sambatsara itaeva kAryaH / dizo'picAdravyavatyaH sAttvikAhaGkArAjjAtAhyAkAzAdhidevatAsattvAdiguNayogAt prAcyAdirabhUditi tatazca kaaryaa| khAdIni manazcAiGgArikANi / rUpAdayazca saptadaza guNA aAvya For Private And Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 204 crksNhitaa| ktikAhaGkArikasattvAdiguNopAdAnA ityadravya vantaH kAryAzca / rajoguNopAdAnAni kayANi paJcAdravya vanti kAryANi / vINyeva sattAdi dravya tvAdisAmAnya vanti / dRthivItvAdivizeSavanti paiti trANAmavizeSa iti / adravya vattvAnnityatvamuktam // saMyogAvi khalvanekadravya mekIbhya kArya dravyaM syAt tasmAdadravya va dyAvat kAyyaM nityam / adravyANAM hya pAdAnAnAM samavAyo nityA bhamyAdInAM guNaH samavAyava // kAraNAbhA. vAt kArya bhAvaH // kAryANAmane kadravyAravAnAmaneka guNArabdhAnAmane ka karivyAnAJca dravyaguNakammaNAM samavAyikAraNasamavAyAbhAvAdabhAvaH / naiSAmupA. dAnAnAM kArya samavAyoni tyaH // saMyogAdvyANAM dravyaguNakamyasamavAyaH syAditi / na kA bhAvAt kAraNAbhAvaH // kAryANAM dravyaguNakarmaNAmabhAvAnna tadupAdAna kAraNAbhAva syaat| kAyaM hi naSTamupAdAnarUpamApadyate / kAraNa layo hi naashH| savvaM yathAsthAnaM vista reNa vyAkhyAsyate iti / atheta dupasaMharati / ityaktaM kAraNaM kAryamiti / sarvadA sarvabhAvAnA mityAdinA karma nAnyada For Private And Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 205 ityuktaM kAraNaM kAyaM dhAtusAmyamihocyate dhAtu sAmya kriyAcoktAtantrasyAsya pryojnm|| pekSa te ityantena sAmAnyaM nAma kAraNaM tasya kArya sarvabhAvAnAM virektvnyc| vizeSo nAma kAraNaM tasya kArya sarvabhAvAnAM hrAsaH pRthaktvaJca dayam samavAyaH kAraNaM tasya kArya sarva bhAvAnAM melanam / dravyaM kAraNaM tasya kArya guNa kammAzrayasajAtIyavyaM mAdi / guNaH kAraNaM tasya kArya nizceSTasanA. tIya guNavizeSAH / karma ca kAraNaM tasya kArya sajAtIya vijAtIyaka saMyogavibhAgau ceti sarvamuktam / athaitadAyurvedasyAdhikaraNaM puruSazca kAraNamuvA tatva kAya maah| dhAtusAmya mihocyate / dhAtusAmyakriyA coktA tantrasyAsya prayojanamiti / , iha sattvAdilayAtma ke puruSe dhAtusAmyaM samadhAturakSA tantra syAsyAyurvadasya prayojana mucyate / na kevalaM samadhAturakSA prayojanaM dhAtusAmyakriyA cAsya tantrasya pryojnmuktaa| viSamadhAtau puruSe dhAtusAmya karaNaM dhAtusAsyakriyA / dhAtusAmyantu prakRtirArogya mityeko'rthaH / vikAro dhAtuvai. SamyaM sAbhyaM pratatirucyate / sukhasaMjJakamArogyaM For Private And Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| vikAro duHkhameva tu| iti vkssyte| bAyamabhisandhiH / sarvatraiva mukhya prayojanaM sukhaM duHkhnitti| tadubhayaM na dhAtusAmya kArya dhAtusAmya kArya hi sukhaM duHkhanivRttistu mokSe bhavati na tadA nityasukhAbhivyaktirbhavati pAramArthikatattvajAnAttu niHzeSeNa duHkhanittirbhavati / yadi vA yAvanna pAramArthikatattvajJAnamudeti na tAvanmanaH samadhAtu bhavati tasmAt dhAtumAgyakArye va duHkhanittiriti // yastu vyAcaSTe / ityuktaM sAmAnyAdikaM ghaDavidha kAraNa makta iha zAstre dhAtusAmya kArya mucyte| ca yamAhAtusAmyakriyA'sya tantrasya prayojanamiti / tanasAdhu / viSamadhAtorevahi dhAtusAmyakaraNamupapadyate / svasthasya dhAtusAmyarakSaNaM proyajanamasya tantra sya noktaM bhavati tatprayojanAya ca svasthaparAyaNa hetuliGgauSadhajJAnamiha zAstre protamiti / suzrute cotam / athAyurvedaprayojanaM vyAdhya pahaSTAnAM vyAdhiparimokSaH saamyrkssnnnyceti| __ dhAtusAmye sati dhAtusAmyakaraNamanupapannaM dhAtusAmyarakSaNa mevopapadyate dhAtuvaiSamye dhaatumaamykrnnmuppdyte| tacca dhAtuvaiSamyaM kuto mavati kuto For Private And Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 207 kAlabuddhIndriyArthAnAM yogomithyaancaatic| iyAzrayANAM vyAdhInAM vividhohetusnggrhH|| vA sAmyamityataH saMgraheNa tayoH kAraNa mAha / ___ kAla baDdondriyArthAnAmityAdi / atra budipadena dhIdhatispatayastatprayuktavAmanaH shriirprvRtticocynte| tathaiva prapaJcayiSyati tiSaNIye ka. tidhAtupuruSIye ca / indriyapadenehArthopAdAnAt vAhyAnAM vobAdInAM paJcAnAM grahaNam / tena manomano'rthacintanIyAdInAM vyArattiH ktaa| indriyopakrame'dhyAye hi paJcendriyAgIti vakSyate / yadyapi paJcAI iti ca tatraiva vakSyate prIH zabdasparzarUpa rasamandhAiti ca vakSyate tenArthapadamAvagrahaNena paJcAnAM prAptau yat punarindriyagrahaNaM kRtaM tena mano'rthaH punazcintyamiti ca yadakSayate taddayAzattiH katA khazAstra manasa indriyAbhidhAnAbhAvAt bnbithilaalndi nn asthaay' paJcendriyANotyuktam / kAlaca buDyazcendriyArthI veti teSAM yogaH sambandhaH puruSe mithyAca na cAti ceti vividhavikalpo hayAtrayANAM vyAdhInAM bividho hetusNgrhH| athvaa| kAlaca buDvayazcandriyANi ca For Private And Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 208 carakasaMhitA / taiH sahArthAnAM yogo mithyA na cAti ca / kAlairarthasya puruSazarIrasya yogH| budbhibhirarthasya bosavyacintyA degaH / indriyaiH zrotrAdibhiH svakhAthInAM zabdAdInAM yoga iti| mithyA yaathaarthvipryyH| natrartho'tra kacidalpa tvaM kvacit sarvazaH pratiSedha iti / atIti ayizayaH / iyaM zarIraM sattvasaMjaJcAyo 'dhikaraNaM yeSAM teSAM tathA |vyaadhiinaamvyvhitpuurvottrkaalprvRttishiildhaatu vaiSamya duH khAnA heturavyabhicArI hetusteSAM saMgrahaH saMkSepaH / sUtramidaM svayaM bhASyeNa tiSaNIye vyAkhyAsyate / tadyathA zItoSNavarSa lakSaNAH punarhemanta grISmavarSAH sambatmaraH sa kAlasta trAtimAtra skhalakSaNaH kAlAtiyogaH / hInakhalakSaNaH kAlAyogaH yathAkhalakSaNaviparItalaca. gastu kAla mithyAyogaH kAlaH punaH pariNAma iti atra pariNAmatvavacanena kAlasya kAraNAntarajanyamAnabhAvAnAM pariNatihetutvasvabhAva: khyApita stena hInAtimithyAbhataH kAlo vAtapittakapharajastamamA vaikatI prAmAdistattahoSasamaguNaH prakatAnAM vaiSamaralakSaNAM duSTiM janayati tathAca yathAkhala kSaNa stu bhAvAnAM tattaTra peNa kAraNAntarajanyamAnAnAM pari. For Private And Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 204 NatiM janayati na tu vaikatavaiSamya mityabhiprAyeNAtra prAsAdikAlasya samprApti na pRthaguktA / yahA'tra kAlasya hInAtimithyAbhatayogAnAmavyabhicArihetutvenoktiH / katidhApuruSIye tu kAlasamprApte ryavetutvaM vakSAti tasa tatraiva tadudAharaNadarzanAt tattaNa kAraNAntarotpAdyamAnamAvAnAM tApye na pariNatijanakatva bodhyam / yaduktamudAharaNam / nirdiSTA kAnasammApti yA'dhInAM hetusNgrhe| cayaprakopa prazamA: pittAdInAM yathA puraa| mithyA'. tihInalikAzca varSAntA rogahetavaH / jIrmabhakta. prajINanna kAlAkAla sthitishcyaa| pUrvamadhyAparAGgAzca rAnavA yAmA stra yazca ye| yeSu kAleSu niyatA ye rogAma ca kaaljaaH| anyeASkohagrahagrAhI TatIyaka caturtha kau / khekhekAle pravarttante kAlehyeSAM blaagmH| ete cAnye ca ye kecit kAlajA vividhA gadAH / anAgate cikitsyAste bala kAlau vijaantaa| kAlasya pariNAmena jarAmatyanimittajAH / rogAH svAbhAvikA dRSTAH svabhAvo niSa pratikriyaH / nirdiSTa daivazabdena karma yat paurvadehi km| hetustadapi kAlena rogaannaamuplbhyte| nahi kama mahat kizcit phalaM yasya na bhujyate / kriyAnAH karmajA For Private And Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 210 caraka sNhitaa| rogAH prazamaM yAnti tatkSayAditi / ityacApi mithyAhInAtiliGgAni kAlasya prajJAparAdhAdeva jAyante pApAni c| janapadoiMsanIye hi vAyurudakaM dezaH kAla iti catvArobhAvA janapadoIsane sAmAnya heta va uktA steSAM yathAvidhatvena hetatva taduktaM kAlaM tu khalu yavartuliGgaviparItaliGgamatiliGgaM hInaliGga cAhitaM vya vasyaditi vakSatate / taduttaramagniveza praznaH atha khalu bhagavan kutomala meSAM vAvAdInAM vaiguNyamutpadyate yenopapannA janapadamusayantIti tamuvAca bhagavAnA trayaH sarveSAmapyagniveza vAlvAdonAM yadvaiguNyamutpadyate tasya mU. lamadhamma stanmUlaJcAsat kamme parvatataM tayoryAniH pra. jJAparAdha eveti vakSarate tathA katidhApurupI ye dhIdhatimA tivibhraMzaH samprAptiH kAla karmaNAm / asAtmArthAgamazceti vijJeyA duHkhahetava iti rogahe. tusaMgrahe dhIdhatismRtividhazaeva bu mithyAdiyogaH kAla mithyAdiyogasvamAtmaprAthAgame'ntarbhUta eva tu karmaNAmiti kAlazabdena bhAvAnAM pariNatipratiniyataH kAlo mithyAdiyogavAn vA samo vA tasya samprApterdhAtuvaiSamyajanakatve vyabhicArAcIna mithyAti. liGgasya tu vyabhicArAdasAtmabAga me'ntarbhUya kA For Private And Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthA mam / 211 raNAntareNa janyamAnabhAvAnAM pariNatau hetutvena prAqatavaiSamya hetave na ca pRthagupadiSTaH / tathA cArthasya vyaJja kotyAda kasarva hetUpasaM hArAbhiprAyAt / evaM kAlasya taddezaparihAramantareNa hInAtimithyAlanaNa syAparihAyyatvena buDDayAdeH pUrvamabhidhAnamiti / prajJAparAdhajanyatvAt viSamavAGmanaH zarIrapravRttilakSaNa kamaNa va viSamavAGmanaHzarIraprattijanya pApasyApi prajJAparAdhe'ntarbhAva ityA ha taddIjAGkaranyAyena mnggtm| yazca pApasya kammajavyAdhau sAkSAtunvaM nAnyatratatotra hetu saMgrahona yujyate |yk kAla pariNAsena pApasya rogahetutvAt kAle'nta rbhAva iti vadati tadapi na yuktaM sarvasyaiva hetoH kAle nArthakara tvAt kAle'ntarbhAvA patteH rogajanakatvAcca / buddhiriti / yadyapi buddhiH paJcadhA katidhA puruSI ye dRzya te / cetanAti buTviH smatiraiGkAro liGgAni paramAtmana iti vacanena / tathApyatra buDviceta nAhakAravajja vividhA ti buTvi smRtibhedena sambhAvyate / cetanA hi sA yayA vastani pazyannapi jAtamAtra bAla dUba na jAnIte zabdaM zRNvannapi na buddhyate kimidamiti spazya spazannapi na vetti ki midamiti / For Private And Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 212 crksNhitaa| dugdhA dIn pivannapi na jAnI tekimidamiti / gandha aighrannapi nAvagacchati kimidamiti tacca caitanyamAtraM yena buddhikarmendriyANi svArtheSu kevalaM prayu te na tu tatvArthavijJAnAyeti / tathAvidhAyAzetanAyA baMzAsambhavAt / ahaGkAro hi vividho vaikArika staijasastAmasazceti tatra vaikAriko jAgaritAvasthAyAM pratyakSAdidhItimA tihetH| te. jasaH khanAvasthAyAM praviviktopabhogahetubaDvirantaHprajJAnamucyate tAmasaH suSaptayavasthAyAmAnandamAnopabhogahetuba TviH prajJA'bhidhIyate tathAvidhasyAhajhArasya vibhrazAsambhavAcca tadidaMze'jAgarito'supto. 'suSuptazca syAttathAtvaM tu nAsti ca loke| patihi niyamAtmikA tasyA daMzasambhavAcca buTvihi mamadarzinI tasyA api bhraMzasambhavAcca ma tiIi sarta vyAdhiSThitA tasyAzca baMzasabhmavAJceti medhA tu dhAraNA. vatI bahireveti nAdhikatvAt nAsyA prasaMgrahaH / katidhApuruSIye'pidhItismativimbaMzati darzanAcca vidhaiva buddhirTa hyate'tra / tAsu madhye baviH samadarzanalakSaNA sA cAptopadezena samayogAt samAM vAhanaH zarIrapratiM janayati / tadyathA nityAvazyambhAve vAcyaM bAcaM vAcayati kAle / kAlecAnitye vAcyaM vAcaMvAca For Private And Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtvasthAnam / yatyavazyambhAve hite cAvazyambhAve hitaM vAcayati vAcaM kAle kAle cAhitamahite vAcyaM vAcayatya vazyambhAve / nitye cAvazyambhAve mano nivezayati kAle / kAle ca mano nivezayatyanitye'vazyambhAve |hite pa hitaM mano vizyambhAve nivezayati kAle kAleca hitaM manonivezayatyahite'vazyambhAve |kaale ca dApayatyAdApayati deyamAdeyaM hitaM pANI nAkAle na caahitm| gamayati kAle cAgamayati kAle hitaM gamyamAgamyaM pAdau nAkAle na caahitm| pumAMsaMzAyaryAta sthApayatyA. sayati kAle na caahitm|kaale sRjati matraM shrut| ramayati kAle hitaM vihitaM nAkAle na cAhita. miti baTvisamayogaH sukhhetH| sAcahInakhalakSaNA ghettaIikAle cAkAle ca hite cAhite sa sarvazI vAcya na vAcayatIti bavihInayogAdAgayogaH / khalakSaNAtilakSaNA tu vadhiH kAle cAtivAcaM vAyatyakAle ca hite cahitecAthai iti badhatiyogAddAgatiyogaH / khalakSaNaviparItalakSaNA tu bahirAvazyake'nAvazyake ca hite pAhite ca vAcaM sUcakayatyantayatyakAla kalahe priyAM karoti pralApayatyananukUlayati paruSayatItyevamAdirvAmighyAyogo buddhimithyAyogAdbhavati / tica rikta For Private And Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| niyamAtmikA / sAhi panarAptopadezena cikka niyamyAhitAdArthAvitA eva vAGmanaHzarIrapraha tiirjnyti| tadya yA niyamayati vAcamartha hite mano niyamya na cAhite pravarttaya tyarthe / hite mano niyamayatyarthe na cAhite |khkhaarthe niyamayatyarthe hite zarorAGgAni mano niyamya na caahite| iti tisamayogaH sukhahetuH / sA ca hInakhalakSaNA cehAcaM kAlecAkAle ca hitecAhite ca vAcayati mano 'lpa niyamyeti tihIna yogAdAgayogaH / khalakSaNAtilakSaNA tu tihite cAhite pAtiza yena mano niyamya na vAcya vAca yatIti tytiyogaagniytvaagtiyomH| khalakSaNa viparItalakSaNA tu dhati - rahitAdarthAnmano na niyantu mahati vissyprvlm| tena vAcamanyathA vAcayati devaM gAM guru rahAna siddhAnuSon ninda yati yahAcAna yujyate yastaM tathA vAcayati iti timithyAyogAhAnnidhyAyogaH / patistu smartavyAdhiSThitA sA hyAptopadiSTAn sAtavyAnayAnvaidhAn mAnase niyamato nidhAyAmAnyA tattvato'nubhAvayanyanuvartayanto vihitA hitA vAGmanaHzarIraprahattIrjanayati nAto'vihitAnan hitAnAcaritaM zakroti kazcit ma timAniti tadya For Private And Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtva sthAnam / ghAAdevAdRSIngurUn gA namasyAn sAdhUna vAcaM nAvayati hitaJca madhurazca priyaM ca madu ca nAtyuccai tinIcaHsatyaM kAle'nukUla vAcayati manazca tAn pUnayati bhaktiSaDvAtizayena mAnayati kAle hite cAvazyake cArthe pANI pAdAdIni ca khakhakampaNi yathAhANi prayojayati karta miti matisamayogaH sukhhetuH| sA punArajastamobhyAM paribhatA khalakSaNahonalakSaNA devAdIna kacidacayati nA yati vA kacinmadhurAM kacit paruSAM kacipriyA kacidapriyAM vA satyAM vA vRtAM vA'nukUla vAnanukUlAM vA vAvaM vApayati vinaSTA ca na devAdIn vAcaM stAvayati nA. cayati namadhurAM na priyAM na satyA yA vAcaM vAcayati nAmukUlAmityevamAdiH smRtyayogAddAgayoga iti badhAdityAyogAddAgayogatvayaM tasmAt siDna Dva guru. deva brAhmaNarSi prabhatInAmavamAnena kopAdabhizApAbhicArAditA bhasmatAprAptirAgantu jvarAdayo vA bhavanisa / kala hAbhiniItti vA janAnAM kopaaditi| atha homaskhalakSaNA ca buddhirnAvazyambhAve nivezayati cittaM hite vA nAvazyake nivezayatyahiteveti ba vihiinyogaammnohiinyogH|saa punaH khalakSaNAtilacaNA cettaI nityAvazya ke kAlecAkAle ca hitecA. For Private And Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| hitecAtimA nivezayati cittamiti manotiyogo budhatiyogAt / sA punaH khalakSaNaviparItalakSaNA cettadA bhayazoka kopalobhamohamAne mithyAdarzanAdiSa manonivezayati nitye cAnitye cArtha hite cAhate ceti buddvimithyaayogaanmnomithyaayogH|evN tizca skhalakSaNahInalakSaNA cehi cikamahite'rtha capala yati na ca hite niymytiititihiinyogaanmnohiinyogH|saa cAtikhalakSaNA tu cittamarthapyahite kAle cAtimA nivartayati na ca hite'pi pravartayanIti tyatiyogAnmano'tiyogaH / khalakSaNaviparItalakSaNA tu tizcittaM na bhISaryAta bhISaNAdabhISaNAdA vibhISayati na zocayati zocakAdazocakATA zoca yati na kopayati kopanAda ko. panAhA kopayati lobha yatyalomanIye lobhanIye ca na bA lobhyti| na mohayati mohanAdamohanAdA mo. hyti| nAbhimAnayatyabhimAnike'nabhimAnikevA'bhimAnayati cittaM na ceW yatIrghANIyAyAnINNIyAyaveyayati drohaya tyadrohaNIyAya nadrohayati ca drohaNIyAyavamAdi timiSyAyogAnmanomithyAyogaH / tathA mAtirapi honakhalakSaNA cettarhi karicitamAptopadiSTArtha hitamahitaca smArayati For Private And Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / ma vA kacit kAle iti smatihInayogAnmanohInayogaH / ati lakSaNA tu smatiratismArayati cittaM hitamarthamahitaJca zocanIyAdikamiti sA tyatiyogAnmanotiyogaH / khalakSaNaviparItalakSaNA punahitamahitaM smAra yati smArayati cAhitaM hitmiti| tadyathA / zokamazokamazokaM zokamityevamAdisma timithyAyogAnmanomithyAyoga iti badyAdiva yatriyogAnmanastriyogataH kAmazokAdihetukA varAtisArAdaya Agantavo bhavanti / atha hInalakSaNA buddhirnAvazyambhAve ceSTayati zrotrAdInIndriyANi hastAdIni ca khArtheSu zeSamaGgasyeti buDvi hInayogAccharIrahInayogaH / atilakSaNA tu yojayatyatimAtreNa ceSTayati ceti budhatiyogAcharIrAtiyogaH / viparItalakSaNA punarvegavidhAraNaviSamasva lanapatanagamana praharaNaprANarodhAGgavinyAsavaiSamyAdikaM janayatIti buddhimithyAyogAcchArIromithyAyogaH / evaM tizca hInaskhalakSaNA hite zarIrakarmaNi zarIraM ceSTayati muhariti tihInayo gAhahahInayogaH / atikhalakSaNAtu hite'pi zarIrakarmaNi na ceSTayatya kAle'pItidhatyatiyogAdde haatiyogH| viparItalakSaNA va tirhi te 18 For Private And Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| zArIrakampaNi na ceSTayati kAle ceSTayatyakAle cA. hite ceti vegavidhAraNAdi syAditi timithyaayomaachaariirmithyaayogH| atha smatiryadi hInakhalaca. pA tadAtopadiSTAthInaspaM vA navA smArayantI zA. rIrakarmasu zarIraM hastAdikamalyaM vA navA ceSTayati iti bhatihInayogAcchArIrahInayogaH / atikhalakSaNAtvatimArayanto praticeSTayatIti tyati. yogAcchArIrAtiyogaH / viparItakhalakSaNA tu ma tiranyathA mArayantI cAnyathA ceSTa yatIti smtimithyaayogaacchaariirmithyaayogH| iti buyAditrayayogatrayAcchArIrakarmayogatrayAdabhighAtAdyA. gantujAjvarAdayaH syurityeva yuktyA prajJAparAdhAde ve. ndriyArthAyogamithyAyogAtiyogA bhavantya veti ce. tathApi zAroreSvaleSa vAhyeSu madhye buddhIndriyANAM buddhihetutvena prAdhAnyAtteSAM vyApatkaradhAtuvaiSamyahetumasAtmendriyArthasaMyogaM pRtharApadideza / tatra satatAvadhAnavidhAnArthamiti / evaM prajJAparAdhAde. vAdhayaH syAt prajJAparAdhakatatvAvadhI havasa kAmaNa iti na tasya pRthagupAdAnamiti / tathA ca khayaM tiSaNIye'dhyAye vkssyti| zotoSNa varSalakSaNAH punahemanta grISpavarSAH smbtsrH| sa kAlastatrA For Private And Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 218 thAra timAtrakhalakSaNaH kAlAtiyogaH / hInaskhalakSaNaH kAlAyogaH / yathAvalakSaNaviparItalakSaNastu kA. bamithyAyogaH / kAla: puna: pariNAma ucyate iti tenAna kAlazabdena yathAvalakSaNahInAtimi. / tathAtve'pi bhAvANAM pariNatihetutvAnapAyAt / na tu samalakSaNa: kAlo gTahyate vaiSamyAjanakatvena vyabhicArAt bhavatu dhAtuvaiSamye vyabhicArihetusaMgraho'bhipretaH katidhApuruSoye sarbatasaMgraho'bhipreta iti bodhyam / evaM tatrai votam / kamya vAGmana zarIraprattiH / tatra vAGmanaHzarIrANAmatiprattiratiyogaH / sarvazo'pratirayogaH / sUcakAtAkAla kalahApriyAvahAnupacAraparuSavacanAdi mithyAyogaH / bhayazokakroSalobhamohamAneAbhidhyAdarzanAdirmAnaso mithyAyogaH / vegavidhAraNodIraNaviSamaskhalanagamanapatanAdipraNidhAnAGgapradUSaNaprahArAvamardanaprANoparodhasaMklezanAdiH zAroro mithyAyoga iti / evamayogAt yogavarja karma vAGmanaH zarIralamahitamanupadiSTaM yattadapi mithyAyogaM vidyAditi yat kamya trividha vAGmanaH zarIrANAmuktaM tad bujherati yogAyogamithyAyogebhyaH samyagyogaviparItebhya eva For Private And Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 caraka sNhitaa| bhavati sati hi buddeH samyagyoge tathAvidhaM tovodhaM karma nopapadyate iti vividha vikalpaM tatrividhameva karma prajJAparAdha iti vyavasyet / katidhApuruSoye'pi viSamAbhinivezo yo nityaanityehitaahite| jJeyaHsa baDivibhraMza :samaM buddhihi pazyati / viSayapravalaM cittaM tinNshaannshkyte| niyantumahitAdAi tirhi niymaatmikaa| tattvajJAne samatiryasya rajomohAtAtmanaH / bhrazayate sa smRtibhraMzaHsmarttavyaM hi smRtau sthitam / dhIdhatismRtivibhraSTaH karma yat kurute'zubham / prajJAparAdhaM taM vidyAt sarvadopaprakopaNam / udIraNaM gatimatA mudIrNAnAJca nigrhH| sevanaM sAhasAnAJca naariinnaanycaatisevnm| kammakAlAtipAtazca mithyArambhazca karmaNAm / vi. nayAcAralopazca puujyaanaacaabhidhrssnnm| jJAtAnAM svayamAnAmahitAnAM niSevaNam / paramonmAdikA. nAjApratyayAnAM nissevnnm| akAlAdezasaJcArau maitrIsaMkliSTa kammabhiH / indriyopakramoktasya sahatasya ca varjanam / IrSyAmAnabhaya krodha lobhmohmdmmmaaH| tajjauM vA kamma yakliSTaM kliSTaM yaha ha. kamme c| yaccAnyadIdRzaM karma rajomohasamu. tthitam / prajJAparAdhaM taM ziSTA brvtevyaadhikaarnnm| For Private And Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 221 badyAviSamavijJAnaM viSamaJca pravartanam / prajJAparAvaM jAnIyAnmanasogocaraM hi taditi / sAmAnyato nirdiSTaM vizeSayitvA bodhyam / tathArthAnAmatimAtrapaTa hotkraSTAdizabdAnAmatimAtraM shrvnnmtiyogH| sarvazo'zravaNamayogaH / paruSeSTavinAzopaghAtapradharSaNabhISaNAdizabdazravaNaM mithyAyogaH / tathAtizItoSNAnAM spasyAnAM snAnAbhyaGgotsAdanAdInAzcAtyapamevanamatiyogaH / srbsho'nupsevnmyogH| viSamasthAnAbhighAtAzucibhUtasaMsparzAdayati mi. thyAyogaH sarvazo'nAdAnamayogaH / tathAtiprabhA. vatAM dRzyAnAcAtimA darzanamatiyogaH / sarvazo'darzanamayogaH / atisUkSmAtivipralaSTaraudrabhairavAdbhutaddiSTa yIbhatsa vikRtAdirUpadarzanaM mithyAyogaH / tathA rmaanaamtyaadaanmtiyogH| sarvazo 'nAdAnamayogaH / shraahaardrvyaannaamtiprmaannaanaamaadaanmtiyogH| sarvazo'lpa pramANAnAM vA'nAdAnamayoge'ntarbhavati / mithyAyogastu rasanArthAnAM prakRtikaraNasaMyogadezakAlopayogasaMsthopayotaNAmAhAravidhivizeSAyatanAnAM saptAnAM viparya yeNopayogaH / tatra prakRtirucyate khabhAvo yaH sa punarAhArauSadhadravyANAM khAbhAviko gurbaadigunnyogH| tadyathA For Private And Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 222 crksNhitaa| mASamugaya yoH / karaNaM punaH skhAmAvikAnAM dravyANAmabhisaMskAraH / saMskAro hi gunnaadhaanmucyte| te guNAzca toyAgnisannikarSazauca. manyanadezakAlavazena bhAvanAdibhiH kAla prakarSabhAnanAdibhizcAdhIyante / saMyogastu yorvahanAMvA dravyANAM saMhatIbhAvaH sa vizeSamArabhate yaM nekaika zo dravyANyArabhante / tadyathA madhusarpiSo madhumatsya payasAM saMyogaH / deza punaHsthAnaM dravyANAmutpatti pracArau dezasAtmavacAcaSTe / kAlo hi nitya gazcAvasthi kazca / tatrAvasthikA vikAramapekSate nityagastu RtusAtmaghApekSaH / upayogasaM. sthAtUpayoganiyamaH / sa jIrNa lakSaNApekSaH / upayotA punaryastamahAramupayuGkte yadAyattamokasAtmamityAhAravidhivizeSAyatanAni sapta aSTamastu rAziretAnyaSTa rasa vimAne khayaM vakSyamANAni vistareNa vyAkhyAsyAmaH / tathA tIkSaNogrAbhiSyandigandhAnAmatimAtra ghrANamatiyogaH sarvazo'ghrANamayogaH / pUtiddiSTAmadhyaklinnaviSapavana kuNapagandhAdighrANaM prANamithyAyogaH tatraika sparzanendriyamindriyANAmindriyavyApakaM cetaHsamavAyi sparza vyAne yApakamapi cetastasmAt sarve For Private And Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 223 ndriyavyApaka sparzakato bhAvavizeSaH so'yamanupazayAt paJcavidha svividhavikalpo bhavatyasAtmendriyArthasaMyo gaH sAtmaprArthohya pshyaarthH| katidhApuruSoye ca / atyugrazabdazravaNAt zravaNAt sarvazo naca / zabdAnAcAtihInAnA bhavanti zravaNAjjar3AH / paraghor3ISaNAza stApriyavyasanasUcakaiH / zabdaiH zravaNasaMyogo mithyAyogaH sa ucyate / asaMspaoN'ti saMsparzI honasaMsparza eva ca / spazyAnA saMgrahe. NoktaH sparza nendriya vAdhakaH / yo bhUtaviSavAtAnA. makAlenAgatazca yaH / duSTa zItoSNasaMsparzI mithyAyogaH sucyte| rUpANAM bhAkhatA dRSTi vinazyati hi darzanAt / darzanAccAtisUkSmANAM sarvazazcApyadarzanAt / viSTabhairavavIbhatsa dUrAtikliSTadarzanAt / tAmasAnAJca rUpANAM mithyAsaMyoga uccte| pratyAdAnamanAdAnamokasAtmayAdibhizca yat / rasAnAM viSamAdAnamalyAdAnaJca duussnnm| atimaddatitIkSNAnAM gandhAnAmupasevanam / asevanaM sarvazazca nANendriyavinAzanam / pUtibhUtaviSaddiSTA gandhA ye cApyanArttavAH / tairgandhairghANasaMyogo midhyAyogaH sa ucyate / ityasAtmavArthasaMyoga strividho doSakopaNaH / asAtmamititavidyAd yanna For Private And Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 224 crksNhitaa| yAti mahAtmayatAm / ityeva mithyAyogAyogAtiyogAtmakatrivivi kalpitaH pariNAmaH prajJAparA. dho'sAtmendriyArthasaMyogati trividho dayAzrayANAM vakSyamANaM zarIraM sattvasaMcaJceti iyamAzrayo yeSI teSAM vyAdhInAM pUrvottaranivRttikhabhAvAnAM dhAtuvaighamyaduH khAnAM parasparaM vyatihArya dhAtusAmyamukhAnA hetusaMgrahaH kAla prakarSApakarSAbhyAmutpatti hetUnAmasaya yatve'pi vividhakalpa nayA saMkSepaH / kAlasthAsamalakSaNasya taddezaparihAramantareNAparihAryatvAdAdAvupAdAnam / buddhe stu kAlAyogAdiSu tathe. ndriyArthAyogAdiSu hetutvena iyormadhye upAdAnam vakSayate hi prajJAparAyahitAnarthAn paJca nighevate iti janapadoiMsanIye ca tayo yoniH prajJAparAdha eveti| atra kazcit pratyAsanna hetutvAdasA. tme vandriyArtha saMyogasya pRthagupAdAnamityAha tanna manoramaM zastrAbhighAtAderapi tathAvidhapratyAsanna hetutvena pRthagupadezApatteH / eSAM khalu vyAdhyutpattihetUnAM cayAdikaratve sannikRSTa hetutvaM viziSTa vyAdhijanane kAlaprakarSasahAyata eva hetutvaM bodhyam tenAva kAla kamryasaMprAptirUpo'paro yo'dhiko hetuH katidhApuruSoye vakSyate tadanuktito'tra na nyanatvaM kha For Private And Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 225 lakSaNasamaviSamayogenApi kAlaprakarSasyeva sarveSAmabhivyaktI hetutvAt evaM karmaNAmapi kAlaprakarSataH samAgame hetutvAditi / / ___ itthaJca vIjAGkuranyAyena pUrva janmani kammavazAt dhotismativinaSTaH sannazubhaM yat karma kRtavAMstadazamakarmajasaMskAravizeSarUpaH kammAkhyo'dharmastatsamprAptau kAla prakarSAttadadharmAgame punarihajanmanyapi dhItimAtibhraMzo bhavati tatazcAsAtmendriyasaMyogazca bhavati janapadaprajJAparAdhAttu kAlazca viSamalakSaNaH sthAdityevaM sarva prajJAparAdhe'ntarbhUtaM tena pratAparAdhaH kAla kampasamprAptizceti vividho hetu saMgraho yukto'pyAcAryANAM ziSyavyavasAyA) nAnAdhammakhyApanAya nAnAprakAreNopadezo yujyte| atra kAlasya duSparihAryatvAdasAtmayandriyArthasaMyogasya zArIrAGgeSu buDvIndriyANAM tadindriyajavyAdhya - paghAte'GgAntarasthavyAdhyapekSayA'tivaikalya puMsAM syAditikhyApanArtha pRthagupAdAnam / katidhApuru. ghIye tu kAlasya viSamazItoSNavarSaNAnyatamasya sparzanendriyagrAhyatvAdasAtmavArthAgamentarbhAvaH kRtaH kAla kamasamprApnaH sarvatraiva hetutvAdabhivyaJaka tve'pi hetutvenopAdAnaM kRtam / ataeva hetuIvidha utpA For Private And Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 caraka saMhitA da ko'bhivya ckc| caturvidhazca sanilaSTa vipraSTa prAdhAnika vyabhicAribhedAt / samniSTo yathA naktaM dinartabhuktAMzA vAtAdivaiSamya hetuvaH te punarna cayA. dikamapekSante / iti sama lakSaNakAlasyApi sampA vyutpattau hetutve'pi svAbhAvikatvena taddoSavaiSamyasya nAtivAdhakatvenAtavyAdhizabdena khabhAvavyA. dhyatirikta vyAdhirvAcya iti / pUrbAlAdivikhabhAvakaphAdimayazarIraparigrahe prajJAparAdhasyaiva hetutvaM vaa| viprakaSTo yathA pauSamAdharUpe hemante saJcitaH kaphaH phAlguNa caitrarUpe vasante tajjAna vyAdhIna karoti / prAdhAniko yathA viSAdi sadyaH praannhaari| vyabhicArI tu yo durbalatvAvyAdhikaraNAsamo'hi. tastasya vyAdhyutpattau vyabhicArihetutva yathA vyAyAmananitabalavadagnau balavati puruSe saMyogaviruDvAzanaM na vyAdhikAraNamiti / yastu doSarogobhayahetubhedena vividho hetuH / madhurarasAdaya strayastrayo doSahetavaH pANDurogAdiheturma jhakSaNAdiH / 1. styavAdiyAnArohaNAdirubhayaheturiti vadati tanu na manoramaM vikAro dhAtuvaiSamyamiti hi vakSyate tato doSavaiSasyasyApi vyAdhitvAt / athAna mithyA na cAtIti bayANAM kAlabahIndriyArthayoge For Private And Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir duuvsthaanm| 217 zarIraM sattvasaMjaca thAdhonAmAthayomataH tathAsukhAnA yogastu sukhAnAM kAraNaM smH| cAnvayAt viparItahInAtizayazItoSNavarSa lakSaNasya kAlasya yogAt samyakzItAdilakSaNasyApi kAlasya nirantaraprAvaraNAgnitApAdinA'nyathA yoge'pi kA. lamithyAyogaH / tathA tatkAlasyAlyo yogaH kAlAyogaH tathA prAvaraNAdya mAvena tatkAlasya satatayoga: kAlAtiyogaH / evaM bujherapi samyak cintya nyathAsamaprattirmanomithyAyogaH / sarvazo'prahattirmanaso'yogaH / satataprattirmano'tiyoga evaM samyagyaktavye'nyathA vAkpravRttirvAmithyAyogaH sarvazo'prazattirvAgayogaH satata prazattirvAgatiyogaH / evaM samyakazakyazarIrasyAnyathAprattiH shriirmithyaayogH| sarvazo'prattiH zarIrAyogaH satata prattiH zarIrAtiyogaH / evamindriyANAM khakhasamyagartha svazaktyanurUpe'nyathAyIgo mithyAyogaH sarva zo'yogo. yogaH satatayogo'tiyogadatyevaM prAguktAzca khayameva ye teSAM samyagasamya gbhAvAnAM bayA yogA vidhAvAdhyA iti / nanu iyAzrayAnAmityuktau dayaM yayAdhyAzrayo nA For Private And Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 228 crksNhihaam| moktaM tatakimi tyata Aha zarIramityAdi / asya vedasthAdhikaraNaM pumAnuktaH sa ca saMyuktamattvAtmazarIreti vayAtmaka stasya samadhAtoH sukhinazca puruSasya dhAtusAmya sukharUpakhAsthavarakSaNaM viSamadhAto dukhinazca tasyAturarUpasya dhAtusAmyasukhajananaM tadeva dhAtuvaiSamyaduHkhanittikaraNaM vedasyAsya ca prayojanamuktamityatastasyaiva puruSasthAtmAdhiSThita zarIraM mendriyaM nirindriyaM vA pnycmhaabhtvikaarsmudaayaatmkm| sattvasaMjaJca manazceti dayaM vyAdhInAM dhAtuvaiSanyatridhAduHkhayoH pUrvottara kAlabhUtayorAzrayo dhAtuvaiSamyAzraya stajjAtaduH khAyoti yAvat / mato vedavidbhiH sammataH / natvAyurlakSaNoktaM zarIramiha zarIraM prakaraNAbhAvAt / zarIrasya prathamamupAdAnaM sattvAtmAdhiSThAnatvaM na kAyacikitsApradhAnatayA 'sthatantrasya prAyeNa zArIravyAdhiSu pravartakatvAditi / sattvasaMjJamiti sattvamityuktyai vamanAlAbhe yat sattvasaMcamityaktaM tat sattvaguNasyAza kAnirAsArtham / sattvaguNavaDa latriguNAtmakatyena tasya hi sattvasaMjJA / zarIrAtmasambandha naiva vyAdhyAzrayatvaM na tu kevala sya vedAdhikaraNatvAbhAvAt / kazcittu zrAtmAdhiSThitaM zarIraM sattvasaMcaM pathak pRthaka vyAdhAzrayazcakAreNa yuga For Private And Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 228 lamapi vyAdhyAzrayaH syAdyathA varakuSThAdayaH zArorA eva vyAdhayo bhavanti kAmazokAdayastu mAnasA eva apasmAronmAdAdayo hayAzrayA eveti vyAcaSTe nara tato vAdhInAM dayAzrayatvaM vyAhanyate / kinvataUI zArIramAnasadoSopazamayorupadezena yugalasyAzya. tvAlAbhAt / unmAdAdayo hi zArIradeoSajA api mAnasatve na yavya padizyante tanmanAzaprAdhAnyena / udriktarajasva moguNAbhyAM nikaSTIka tasattvaguNavato manA hi vAtAdimiSyate tena vAtAdijatvena vyapadizyanta iti zArIramAnaseAmayadoSajatvAdubhayAdhitA bhavantyunmAdAdayaticetanapuruSasyaivaitaddedAdhikaraNavAdacetanAcetanaprANya prANinAmapi zArIravyAdhayo ye dRzyante te'pyapalakSyAH / yathA vRkSasya koTaro jalasyanIlikA bhamerUSara evamAdayaH / nanvastu iyametadavyAdhonAmAzrayo bhavatvetadRdayAtrayANAMvyAdhInAM nirukta eva trividho hetusaMgrahaH kinveSAM vyAdhInAM pratikriyayA cArogyaM kiM sattvAtmazarIroti trayAtma kapuruSAzrayamatha kimAtmAzrayamathavA sattvAzrayamayavA zarIrAzrayamityAzaGkayAha / tathA sukhAnAmiti / sukhAnAM dhAtusAmyaparvakodbhavAnAM pre. 20 For Private And Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 230 crksNhitaa| mAspadarUpANAmArogyANAmAzrayo'pi tathA zarIraM sattvasaMvaJca cetanAdhiSThitaM zarIraM manazcetidayam / etenaitaduktaM yatvaiva yo rogastatraiva tatprazAntau tadArogyaM natvanyatreti zarIramAnasAzrayatve'pi rogArogyayorupa cAraH puruSe bodhyshetnaanuprtteH| katidhAparuSIyehya ktam / na zreyo na sukhaM nArti nagati - matirna vaak| na vijJAnaM na zAstrANi na janma maraNaM na c| na vandho na ca mokSaHsyAt puruSo na bhvedydi| kAraNaM puruSa stasmAt kAraNa rudAhRta iti / nanvasvArogyANAmapyAzrayo vyAdhyAzraya eva deho manazzeti dayam / prArogyANAM kAraNamapi kiM tadvyAdhikAraNamevetya ta pAha yogastvi tyAdi / tuzabdo bhinna krame pavaiSAM kAle tyAdInAmanuttau c| sukhAnAmArogyANAM dhAtusAmyapUrva kajAtAnAM sukhAnAM ca . kAraNantu na vyAdhyAzrayavattalyamapi tu minnaM tatkimityAha / yogaH sama iti / kAlabaDvIndriyArthAnAM samayogaH sukhAnAM kA. raNamityarthaH / tatra kAlAnAM zItoSNavarSa lakSaNAnAM ghamAmatUnAM yathAskhalakSaNayogaH kAlasamayogaH kAlasamayogAdapi prAhlAdInAM hematAdInAca vAtAdInAM vaiSamyacayAdihetutvaM ratta For Private And Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / tyAkataM svAbhAvikaM it pipAsAjarAjanmamaraNAdivat / samadarzanazIlAdhI manoniyamahetutvazIlA ti yathArthasmarttavyAzrayarUpAsma tistAzca buTvisaMjJAstat samayogaH kartavyAkartavya hitAhitamityetadrapeSa jJAnaM dhIsamayogaH / viSayaprabalacittasya viSaye niyato yogo tisamayogaH / smartavyasya tattvato jJAnAya smarttavye yogaH smatisamayoga iti buddhisamayogaH / tasmAddAGmanaHzarIrANAM samyak pratti bhvti| yadvaktavyatvenAcitaM tahadatIti vaaksmyogH| yaJcintyatvenocitaM taccintate mana iti mnHsmyogH| yacceSTitavya tayocitaM taccharIraM ceSTate iti zarIrasamayogaiti / evaM zrotraM zaktyanurUpamartha zabdaM yacchayoti sa shbdsmyogH| sparzanaM tathAbhUtaM sparza yatspezati sa sparzasamayogaH / cakSuzca yattathArUpaM pa. zyati tdruupsmyogH|rsnN yattAdRzaM rasamAkhadate sa rasasamayogaH gandhaM ca tAdRzaM ghrANaM jighrati sa prANasamayoga rati manovAkkAyasambhUtaM sukhaM tebhyo yogebhyo jaayte| iti katidhApuruSIye'pi vakSyate / vedanAnAmamAtmavAnAmityete hetavaH smRtAH / sukhaheturma tasvakaH samayogaH sudulamaH / nendriyANi na sevArthAH sukhaduHkhasya hetavaH / tastu sukha For Private And Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 232 parakasaMhitA duHkhAnAM yogA dRSTazcaturvidhaH / santIndriyANi sa. ntyarthA yogo na ca na cArita ruk| na sukha kAraNaM tasmAdyoga eva caturvidha iti| avArya bhAvaH pratimandhayaH / yasmAniyA:yogAyogAtiyogayuktakAlabuDvIndriyArtha kayAmithyAyogAdiyuktabuTvihetukatvAnmithyAyogAdiyaktabu. vihe tukaM duHkhaM tasAccharIraM sattvasaMtraJca duHkhAzrayaH / duHkhahetumithyAdiyomavayayuktadhAzraya. vAt / tathA samayogayuktabuddhihetu kaM yasmAt sukhaM tasmAccharIraM sattvasaMvaJca sukhAzrayaH samayogayuktadhAzrayatvAt / tathA ghaTaH kapAlamAlAdIyaguNavAn tttgunnhetukpaalmaalaadyaashrytvaat| yathA vA ghaTo muddAlukAdIyaguNahetagurutvAdiguNavAn surutvAdiguNahetugurutvAdiguNAzrayamahAlukAdyAzrayatvA diti / namvevaM tadevopapadyate yadi zarIramanasargaNo buddhirbhavati naca buddhiH zarIraguNo nApi manoguNaH / katidhApuruSoye hyAtmaliGgatvena vakSyamANatvAt / tadyathA prANApAnAvityArabhya icchAdeSaH sukhaM duHkhaM prayatnazcetanAtiH / budiH matirahaGkAro liGgAni paramAtmana iti / tathA gautamenApi / racchAyeSapra yatnasukhaduHkha For Private And Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtva sthAnama / 233 jJAnAnyAtmano liGgamityu lm| kaNAdenApicokam / prANApAnanimeSonmeSajIvanamanogatIndriyAntarasaJcArA batiH sukhaduHkhecchAdeSaprayatnAzcAtmano lijaani| prahattinirattI pratyagAtmani dRSTe para liGga miti cetsatyaM manasA'pi liGgatvena jJAnasya bhAvAbhAvayo vacya mANa tvena katidhApuruSIye guNa eva bhAvAnAM liGgaM bhavati natvanyaditi na yauktikaM prANApAnAdInAmapi tavaivAtmaliGgatve nokatvAt / athAmano liGgaM buddhirichAddeSasukhaduHkhaprayatnAca na ca zArIrarANA na vA manaso guNA ste bhavanti / ukta hi gautmen| nendriyArthayo stabinAza'pi jAnAyasthAnAditi !na buTvirindriyANAM navArthAnAM guNastayo vinAze'pitacchavaNAdijJAnasya saarnnruupsvenaavsthaanaat| nAnubhAvakasyAsatve srnnmpyuppdyte| yugapaJayAnupalabdhezca na manasa iti manamo nikhilabuTvimattve yugapadekadaivAnekajJa yAmAmanupalabdhe na buTvimanasAguNaH / namvevaM cettadAtma guNe'pi tulyamAbanA yugapatsarvendriyAsaMyogAt yugapadanekaja yAnupalabdhiH kathamiticenna snnikrssaabhaavaattdnutyttiH| zrAtmanoyu gpdnekendriyaarthsnnikrssaabhaavaayugpjjnyaanaanutptteH| jJAnotpattau kAraNopadezAda For Private And Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| buTvirAtmaguNaiti cenna prAtma nava yugapanmanaso'pi sarvendriyasannikarSAbhAvAdyugapajjJAnAnutpatteriti kica vinAzakAraNAnupalabdhezcAtmAvasthAne tannityatvaprasaGgaH prAtmA hi nitya stava bujheravasthAne tadAzrayasthAtmano vinAzAbhAvena buTvevinAzakAraNAntarAnupalabdhezca nityatvaprasaGga iti kSetrAtmano bavita e. vAtmamanoyogenendriyArthasannikarSAdutpannasyaindriyakasya budhantarasya nAzAt / yathA zabdaH pUrvasya zabdasthAnantarotpannasya zabdAntarasya nAza iti / uttarakAlabuddhya tyattiH pUrvabuTvinAze heturuplbhyte| athaivamatva nityatvaM manoguNatve'pi tathAtvamasti varya gapadutpattisvAtmanaguNatve'pi na parihRtA bhavatye vaJcatta nAhaikadezI / jJAnasamavetAtma pradezasannikarSAnmanasaH sAttya tyattena yugapadutpattiriti jJAnaM saMskAra karaNaM yat tattu samavetaM yadAtma pradeze tatra pradeze manasaH sannikarSAt matirutpadyate kathaM buTvismatyoryugapadutpattiH sambhavatIti na yugapadutpattiretAvatApibujherAtmaguNatve yogapadyamekatvAdAtmano'nekeSu sugapatpattyabhAvAnna yathA sambhavati tathA manoguNatve' pIti tasmAdAtmaguNatvasthApanArtha bujheraparayuktimuvAca gautmH|jnysyecchaaddessnimitttvaadaarmaanityoriti| For Private And Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 235 isya jJAnavata evAtmana ichAheSahaM tukatvAdArambhanihattyoH pratinityo nai manasi buTviH / icchAdeSau cAtma guNAvanyadIyajJAnajanitau kimAtmani vartituM yujyate iti prAtmanaeva buddhirAtmana eva svabuSTvijanyAvicchAheSau tAbhyAca janitau pratiniTattilakSaNaprayatnau cAtmana eveti bodhym|prvaah cArvAkaH bhArambhanittiliGgako hIcchAheSau pArthivAdidehe. Svapi ceSTA ceSTArUpapratinitimattvAdicchAdveSAvapi vartate tau jasyaiva bhavata ityato bhautikadehAdirapi jo bhavatIti tanna paradinAdiSvArambhanietidarza nAgautikadehAdipratinihattyoH prayatnajanyatvAdaprayatnatvAt / nanvicchAddeSajanye pratinihattI prayatnaH zArIrapratinihattItu kriyA na prayatna ityatra ko niyama ityata uvAca niyamAniyamau ta tavizeSakau iti tayoricchAddeSajapratinivatyoH prayatnatvaM tajjanyazArIrapravRttinivRttyoH kriyAtvamityetayo vizeSako bhedakau cetanAcetanau niyamau / acetanacetanAvaniyamau cetane hi pravRttinivRttI prayatnAkhye acetane hi kriyAkhya iti tatprayatnajanako punaricchAheSau cetanasyaiva natvacetanasyeti zarIrasya mecchAI Sau tayorjanakabuDvirapi cetanasyaiveti natva For Private And Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 236 carakasaMhitA / cetanayoH zarIramanaso vetanapAratantraprAt khalatakamaNAM phalabhogAya punaH punarabhyAgamAJca na manaso budviriti / parizeSAdAtmana eva buddhIcchAdayazceti / zraca bruvate / buddhericchAdijanakatvavat sukhaduHkhajanakatve - nAtmaguNatve buddijanyecchAdveSayo stajjaprayatnasya tajjeyoH sukhaduHkhayozvAtmani nivRttirnopapadyate zarIre vyAdhisadbhAvadarzanAt vyAdhihi duHkhaM tajjanikayoricchAdveSajapravRttinivRttyoH prayatnatvaM tajjanyayorbAGmanaH zarIrANAM pravRttinivRttyozca kriyAtvamityetayo vizeSakau tu cetanAdhiSThitAnadhiSThitazarIrarUpau niyamA niyamau / cetanAdhiSThitazarIre hi pravRttinivRttI prayatna ucyete cetanAnadhiSThitazarIre tu kriyocyate tajjamakAvicchAdveSau ca zarIre tajjanikA buddhirapi zarIre varttate / dravye svaguNaparaguNopalabveriti cenna / rUpAdInAM yAvaddravyabhAvitvena zarIrasya bhUtavikAratvAt / nanu ghaTAdau pyAse pAkajaguNAntarotpatterbhautike'pi zarIre'bhUtaguNA budhAdayo bhavanti iti cenna pAkajAnAM guNAnAM virodhi guNa siddheriSTApatteH / kiJca zarIravizeSaguNA nAM zarIravyApitvena kezanakhAdiSu sukhaduHkhAbhAvena uNAbhAvAJca na buddhiH zarIraguNa ityatrAha / tvak For Private And Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svtsthaanm| paryantavaM zarIrasya natu kezanakhAdiparyantatva na hi ke ze'sti tvagityAI caitanyasya tatrAnupalabdhaH / zarIraguNavaidhAca na buTviH zarIra guNaH / vahirindriyavedyo hi zarIraguNo buTvisvabhyantarendriyavedyetisphuTaM tayo vaidhaya'm / __ atha rUpAdInAM zarIraguNAnAmitaravaidhayaM rUpaM hi tejaso gurutvAdayo jalAderiti cenna vahirindriyagrAhyatvasAdharmyAttu shrorgunnaanaamvaidhaaditi| etena burbuiTvijanyAvicchAddeSau tajjanye pravRttinivRttI tajjanye ca sukhaduHkhe caite guNA na ghiir l b ghaar'iimim shiilkintu lr'aa andhi vartante kitvAtmanyeva talliGgatvAvartante iti paryavasitam / pratnAnubhavasita yuktisiva ca dRzyate ya. thin zarIrapradeze bhavati na vA bhavati vraNAdi vyA. vista charIrapradeza eva duHkhaM sukhaM veti loke'pi pra. bhASate sa sa eva gAbapradezo vyathate na vyathate iti| jamvevaM tadaiva smAdyadi sukhasaMjJakamArogyaM vikAro duHkhamevatviti svIkriyate na sukhamArovaM duHkha vyAdhiriti manyAmahe manyAma hetu vikAro pAtu bai. samyaM sAmyaM prakRtirucyate iti tayorArogyarogayoH palaM sukhaduHkhamiti dhAtuvaiSamyarUpavyAdhInAM dhAtu. For Private And Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| nirvikAraH parasvAtmA stvbhtgunnendriyaiH| caitanya kAraNaM nityodRSTA pazyati hi kriyaa| sAmyarUpArogyANAJcAyo bhavatu zarIraM sattvasaMjaveti tayoH phale sukhaduHkhe tvAtmani vartate cAnubhayetecAtma naiveti tathA sukhAnAmityatra sukhAnAM sukhahe taMdhAtusAmyAnAmiti vyAkhyeyamiti yducytetvaah| manu ca sukhaduHkhataTvetudhAtusAmyavaiSamyAtmakArogya rogAzrayatve sattvazarIrayoH sattvamAtmA zarIrazcetyatra rAzipuruSe prAtmahaNaM niSphalamityAzaGkAnirAsArthacAha / nirvikAra ityaadi| parastu sattva zarIrAbhyAM zeSaprAtmAvikArAnnirgataH iti :nirvikAraH / kathaM duHkhamAtmaguNaH syAditi manaH zarIraguNa eveti ya. dIha vikAro dhAtuvaiSamyaM tasmAnnirgata prAtmatyucyate tAI astu vikAro dhAtuvaiSamyaM tacca svarUpato vA gu. Nato vA kammato kA svarUpaguNa kammato vA bRdirhAmazceti iyaM tattvAtmanoM nAsti tuzabdasya bhinna krmtvaat| hi yathAt paraH zarIrasattvAmyAM bhinnaH zarIraM hi paJcamahAbhUtavikArAtmakaM sattvantu sattvaguNavahulaviguNAtmakamAtmA tu na tathAbhUtaH parantu samavipalakSaNazcitsamprasAdaH kSetra stammAnirvikAra For Private And Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / ityAha kazvintanna zarIrabhinnatvA manaso manobhinnatvAccharIrasya nirvvikAratvApattau tadubhayasmAt para ityuktito'pi suSuptau tathAvidhatvAdAtmana AnandamAbhogitvAt / anyetu manaHzarIrAbhyAM hi yasmAt tu bhinnakrame / paraH zreSTha AtmA tasmAnnivrvvikAraH / nirvikArastu yasmAt tasmAnmanaH zarIrAbhyAM zreSThatmeti vyAcacate tanna sAdhyasamatvAdahetutvAt / vastutastu niruktaM dhAtuvaiSamyaM duHkhazceti dvayaM vikAraH Atmetyasya paraiti vizeSaNAntra khalvAtmA kevala zvetanAdhAtu yaM punarasmin puruSe nAntaH prajJaM na vahi: prajJa' nobhayataHprajJa na prajJa nAprajJa na prajJAnavanamavyapadezyamavya hAryyamacintyamalakSaNamekAtmapratyayasAraM prapaJcopazamaM zAntaM zivamadvaitaM caturthaM ma nyante eSa AtmA sa vijJeyaH so'vyaktaH so'dhyakSaH so'caraH so'nAdiH sa vizvaM so'vyayaH sa paramatmA draSTAramupadraSTA moktA ramanubhoktA na dRSTA na bhoktA tarhi kiM saH / avyakamAtmAcetrajJa ityAdi paryAyeNa zArIre vacyamANaH samasattvarajastamo'nupraviSTa svatviguNalakSaNaH puruSa etasmin sattvAtmazarIrAmakarAzi puruSe bhavatyAtmA / sa yatrAdhiSThAne yasyA mavasthAyAM ca sampratiSThito dRSTA kriyANAM bhoktA For Private And Personal Use Only 238 Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24. carakasaMhitana bhoge: sukhaduHkhAnAM tadadhiSThAna stadavastha evAtmAtmavinirucyate / sa eko'dhiSThAnAyaugapadyAt / bauNi khatvasyAdhiSThAnAni hRdayaM kaNTho netraJceti tatra ha. dayaM nityAdhiSThAnaM tatra tiSThan vibhutvAcchaSamadhiThAnamadhitiSThatIti tisaJcAvasthAH suSuptiH svapno jAgaritazceti / suSuptaravasthAne pravarttamAne sarvANIndriyANi bhUtAni ca sarvANi sarve cArthA manasi loya. te manacAhaNAre'haGkAro mahattattve prajJAne tadA pra. jAmaM dhanImavati prajJopAhitacAyaM prajJAnaghanaHsaSvapiti paramAtmani zive sampratitiSThate paramohAtmA raso'mato'mataramAzrayatvAt / rasaM hye vAyamAnandaya stamenaM labdhA zuDvasattvamayena prajJAnena maha. ttattvena cetasA mukhenAnanda rasaM bhujAna AnandI bhavatIti cetomukha Ananda gAnandamayaH prAjJa eSa saSaptisthAnaH / eSa sarvazvara eSo'ntaryAmyantaryAmiparamAtmAdhiSThAnAt / eSa sarvaja eSa yoni: sarvasya prabhavazveSa eSo'pyavyayaH // 1 // pUrvakatakarmaphalayogAdeSa pratibadyamAnaH punamahato'bhivya jyamAnAnyahArAdIni gTahItvA sa eva puruSaH san pratibudhyate / pratibuddhazcAyaM yadA manasi lAnte viSayebhyo nivartamAnAnondriyANi For Private And Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 241 lIyanta tadA svapiti bapaMcAyamammitra charIre sUkSma zarIreNopAhitaH khanAn pazyan praviviktabhogAn maJjAnaH sukhaduHkhabhugabhavati khaprasthAno'yaM paJca. mahAbhUta dazendriyamanobuddhya haGkAraprajJAnamaya zarIrastareva mukhaiH sukhaduHkhahe tubhogopabhogena sukhaM duHkhaM tami charIre dhAtusAmyavaiSamyajamanubhavatIti sa sUkSma zarorI pratyagAtmA taijaso nAmAntaHprajJaH sakhaduHkha guNavAna vyakta syAtma moliGgaM sakhaduHkhamiti sUkSmazarIre manaH zarIraJca sukhaduHkhAzraya iti gautamakaNAdAdibhiH sahAvirodhaH // 2 // evaM ma yadA nAgarti tadA vahi prajJastai reva sthalai mukhai rimAn sthUlAn bhogAn bhuJjAnaH sukhaduHkhagu gavAn vaizvAnara ucyte| tatrAvya tasyAtmano liGga makhaduHkhaM pratyagAtmanyasmin dehe manasi vartate iti pratyagAtma no guNaH sakhaduHkhamiti gautama kaNAdAdAbhiH mahAvirodhAsthala sUkSma zarIrasattvAtmasamudAyo hi pratyagAtmA dvividho meM tmA vaizva: narasva jasati / prajJovAhitasvavyaktAkhyaH kSetrajJa AtmA prajJa yA sattvodrikayA sakhavAM sta to nirvikAro yadA rajastamaudre ke satyamiti manyate tadA tadahakAreNa vidyayA AkAzAdIn sRSTvA taijaso bhUtAtmA For Private And Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 carakasaMhitA / bhavati sthUlabhUtayogAttu vaizvAnaraH / dukhAbhAvAnta sutarAmavyaktaM prAjJetvAtmani na vyAdhi nityasukhatvAttu tu nityArogya N khalu varttate iti / nanu gotamoktaM buddhIcchA heSa sukha duHkha prayatnAnAmAtmaliGgatvamitra kati puruSIye'pi svayamapi icchAdveSaH sukhaM duHkhaM prayatnazcetanASTattiH / buddhiH smmatirahaGkAro liGgAni paramAtmana iti vacyate te cet kSetrajJa Atmani na varttante nirUpAdAnAH kathaM pratyagAtmanIcchAddaSAdayo guNA nirvvarttante nityaDyAdimattvAnnirguNatvaM vA kathamAtmanaiti nAzaGkaya t / kSetrajJasya cetanAdayo'nabhivya kAstrivitatejovannAtmakA na sattvAdiguNAtmakA stasmAnna laukika guNAH samasattvAdiyoge tvavyaktAvasthAyAM caitanyAdayo 'vyaktA mahatA yoge vidyAbuddhirahaGkArayoge cAvidyA buddhirvyajyate / rAzi puruSabhAve mahadaGkArAbhyAM vidyA vidyAbuddhyAdayo jAyanta iti na nirupAdAnA buddhyaadyH| rAzipuruSabhAvena jAyamAne'smin jAyante ye kriyAguNAste ke bale'sminnavarttanta iti niSkrayo nirguNaAtmocyate / evaJcanmahadahaGkArAbhyAM jAyante tarhi cAtmA nAstItyevaM manyAmaha ityataH ucyate / sakhetyAdi / ru ttvaM manaH / bhatAni khAdIni paJca Ba For Private And Personal Use Only - Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / guNA zabdAdayaH paJca indriyANi paJca buddhyAH zrotiH saha viziSTa caitanye kAraNaM rAzipuruSe caitanyaM janayati caitanyantu cetanasya bhAvazceta - nastu cetanAvAn cetanA tu svayaM prakAzarUpA paramakAzinI sattvAdiyogena punarAtmanA tallakSaNena jani taguNatrizeSarUpA laukikI cetanA buddhivizeSa - maliGgatvenoktA sA cAtra yayA buddhyA cakSuSA pazya nnapibhAvAn jAtamAtravAlaka iva na vijAnAti ki midamiti / zabdaM zRkhannapi na buddhyate kimidamiti spRsyaM spRzannapi na vetti kimidamiti dugdhAdIn pi vannapi na veda kimidamiti / jIvannapi padmAdIni nAvagacchati kimidamiti / yayAca buddhimmendriyANi svArtheSu kevalaM prayuGkte na tu tattadarthavijJAnaM niSpAdayitumalaM bhavati spandate krIr3ate ca yathA vAlakaityevaM sati puruSe bhavati / cetanAdhAtuH khalu pa prakAzaka : prakAzaka lakSaNa: prakAzavAneva / yatra hi yatkaraNaM yannavarttate tatra tatkAryyamutpAdayituM sa kathamalaM bhavati / yadi hi cetanAdhAturna cetati kayamitarANi tarhi caMtayet yathA yadi prakAzo na svayaM prakAzate kathamitarANi prakAzayettaditi cetanA svarU patazcetanarUpaiva sattvAdiyogajA cetanetyata uktaM cetanA 243 For Private And Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 244 caraka sNhitaa| bAnatazcAtmeti tathA jJaH sAkSItyacyate iti natu laukika guNarUpacaitanyAkhya cetanAvAn na vA laukikaguNAkhyajJAnavAn ityabhiprAyaH / tathAhi cetanAdhAtuH paraprakAzakaH khayaM prakAzarUpaH sattvena yadA yujyate tadA sattvakriyayopacaryamANa: sakriyaH san manasi caitanyaM janayati iti matvastha caitanya guNanopacaya'mANa cetanAguNavAnayaM jAgaritasthAna ityu cate ityevaM yAvat sattvamAtmAzarIrati vacane prapaJcana vyAkhyAtaM ttsrvmtraanustvym| tasmAt prANApAnAdi kAryavadicchAddeSAdayo guNA apthAtma liGgatvenokA ntvaatmaashritgunntven| evamAtmA sattvena yukto yadA yaguNaM zabdAdikaM jiSTakSan yacchravaNAdivahirindriyeNa yujyate tadA tadarthama tadindriyasya caitanyaM janayati iti tadindriyasthacetanA guNenopacaryamANa stadindriyaretanAvAnapyAtmocyate tadAhi sa vahizcetano bhavatInyevaM saguNa bhrA. mocyate ityevaM yAvat pUrvokaprakAreNa tyAdaya icchAdayazca guNA indriyasthA bodhyA manaHsthAH pra. tyagAtma sthAzca / icchAdayaH prayatnAntAcetanAdayo'haGkArAntAzca guNA pAtmanA janitA manasi ta. thendriyeSu ca pratyagAtmani copacArAdrthAdiSu kriyA For Private And Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 245 vat sAkSAhartante / maannddkyepyuktm| tatra jAgaritasthAno vahiHprajJaH khaprasthAno 'ntaHprajJaHsuSupti sthAnaH prajJAnaghana: prAjJaH sa ca tripAdAtmA rAzipuruSAvasthAyAmabhUt mahattattvarUpaprajJAzrayatvAt prAjJaH paJcatanmAtrAdisUkSmabhUtendriyAzrayatvAttaijasaH stha labhUtendriyAzrayatvA zvAnara iti vipAdasamu dAyasthatvena badyAdInAmavya tAtmanaH zarIrAzritatva vyAkhyA taM bhvti| namvevaJca tarhi kiM jAgaritA dyavasthAtraya' manasa eva natvAtmana iti cena sarvadaiva hyAtmA jAgarti rAzipuruSAvasthAyAM yadA sarvANi jAgrati sadA jAgaraNAvasthA yadA vahiri ndriyANi manasi lIyanta tadA svapnAvasthA manaH praNAca jaagrti| yadA tAni sarvANi prajJAne mahati lIyanta tAmasa rAjasaprajJAnacAtmani tadA suSaptaravastheti prAtmana evaavsthaatrymiti| ataeva suSaptaravasthAyAmapi cetomukha eveti niddiSTaH kacidapya vasyAyAmAtmanaH sattvasaMyogAbhAvo na bhavati bhavati ca nirvANamitasya turyyAvasthAyAM tasmAnnityAnuvandhamanobandhamokSa eva mokSaH / suSuptau ca prajJo'bhihito na jJAnasAmAnyAbhAvena cityAdirAjasama idanta sarvatattvAnAM For Private And Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| sAttvike mahati vilInatve hya vyaktAkhya pAtmA sAmikama hattattvarUpacittavAn paramAtmani zive rase sampratitiSThate rasovAya' labdhAnandI bhavatItyAmayaHsyAt / nanu yasya ye samavAyikAragIbhUtadravyAzritaguNArabdhaguNA ste tasya guNA uccanta te ca zarIrecendriyeSu ca paJcabhatAnAM samavAyikAraNatvaM tadguNa kameNAJca zarIrendriyaguNakarmasu sama. vAdhikAraNatvamiti bhautika guNAH zarIrendriyeSa vartanta na manasi nacAtmani manasastu sattvapradhAnatriguNAH zArIramanoguNasya samavAthikAraNAni zArI rasthalamanasi vartante natu dehe cAtmani ca tat kathamAtmajA buDDIcchAdayo guNA indriyeSu zarIre ra manasi ca vartante iti cedana bramahe / uktaM tAvadanaparAdaM parantu guNA dvividhAH sapa jAH saMsargajAzca tatva sahanAH samavAyikAraNIbhata. dravyaguNArayA indriyeSu bhUtaguNAH zabdAdayaH za. rIreca te gubAdayazca paratvAdayazca sAdhAraNA ma. nasi sattvarajastamAMsi pratibhUtAni tadArabdhAni sattvAdIni brAhmarSAdirUpANi tathANatvamekatvaJca dau sAdhAraNau gunnau| saMsargajAstu khalvAtmani ye budyAdayo'nabhivya kA te sUkSmadehasthamanaHsthAbhyAM maha. For Private And Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 247 dahaGkArAbhyAM vidyAvidyAbhyAM sahaikIbhaya sUkSmadehastha manasi vidyA'vidyAbuddhyAdirUpeNa pariNamya - mAnA varttanta e / teca punaH sthUla zarIrasthamanaH sthAbhyAM mahadahaGkArAbhyAM vidyAvidyArUpAbhyAM sthUlAbhyAM sahaikIbhUya vidyAvidyAbuddhAdirUpeNa pariNamyamAnAH sthUladedrasthamanasi varttante / te cendriyArthasannikarSAjjAtAH zrAvaNyAdirUpeNa vyavadiSTA asminmanasi varttante / ityata indriyeca zaroreca varttante iti proktaM brAhmArSAdikAyasaMsargAddhi mano brAhmarSAdi bhavati / tathA cAtmanazcetanAta eSA cetanA manasi / buddhito vidyAvidyAdhISTatispratyahaGkArarUpA buddhiH icchAta icchA prayatnataH prayatnaH sattvAt sukha rajastamobhyA doSaduHkhe bhavataH / na ca zabdAdaya zrAkAzAdiguNA dravAtmano buddhIcchAdayo guNAH sahajAH / zrAkA zAdIni hi bhUtAni saguNAnyeva jAtAni cAtmA tu nityaeva nirguNo niSkriyaH pUrvvam / manaH sambandhena sakriyaH sa cetanAdikAn guNAn manasi janayitvA tazcetanAdibhirupacarita eva saguNa ucyate na tu vAstavam / sa ca samanA AtmA paJcabhUtapaJcabuddhIndriyANi ca sUkSmade hamArabhamANAni sUkSmadehima: puruSasya paralokagamidravyANi bhavanti teSu ca / For Private And Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 crksNhitaa| madhye prAtmAdhiSThitasatvAzritA buddhIcchAdayazca nizvaSTAH samavAyina eva hetavo guNAkhyA bhavanti paJcabhatAzritAca zabdAdaya stathAvidhA guNA eva manomAvAzritAvaNutvaikatve guNau tathendriyAzrito evaM punastathAvidhasUkSma zarIripuruSaH zukrazoNitamAsAhArajarasagatAni paJcabhUtAni ca catuviMzatike'smi narAzipuruSe samavAyikAraNIbhUtadravyANi tattadAzritAzca badyAdayaH zabdAdayo gu/dayaH paratvAdayazca nizceSTAH samavAyino hetava iti te guNAH / _athAtra sUkSma dehasthAni sattvendriyANi samavAyikAraNAnyapi puruSe'smin nakiJcit kAryamArabhante paranvaSAmasya puruSasyotpatta vupapAdakatvamAtra natu dhAtutvam / vakSyate hi shaariire| astyupapAdaka satvasaMjJaka nAmeti tathaitadabhiprAyeNa ca vakSyate / khAdaya zcetanASaSThadhAtavaH puruSaH smRta iti / atra sUkSmendriyANA manaso bhautikavAbhAvena khAdiSvantarbhAvAbhAvAccetanA dhAtuzcAtmA tatrApyanta rbhAvAbhAvAcca / khAdiSaD dhAtu katvaM puruSasyeti kazcitanna zArIre satvAdInAM sUkSma zarIrasthAnAM kArya tayA sthUlazarIre manaHprabhatervakSyamANatvAt rUpAdi For Private And Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sabasthAnam / rUpaprabhavaH prasiddhaH kamyAtmakAnAM manaso manasta iti| tatastu dhAtubhedena caturvizatikaH mata iti vacyamANena sattve ndrayAdInAM dhAtu tvaM samavAyikAraNa tvaca sthaladehArambhe vaya te tarhi khAdayazcetanASaSThadhAtavaH puruSaH sAta iti kathaM padhAtutvaM saGgacchate iti cetadocyate / tatva cetanAdhAtuH puruSaH sUkSmadehIti tadantargatAni sUkSmamanaindriyANi / etadabhiprAyeNa suzrute'pyukta pakSamahAbhUta zarIrisamavAyaH puruSa iti / nimittamAvata prAdhAnajAstu guNA: zAstrAdhyayanAdidhanavAndhavAdilAbhAlAbhAdinimittato buvIcchAdayo DhabAdighu rahacchabdAdayo lAjAdiSu laghu tvAdayaH / evaM paratvAdayo'pi bodhyaaiti| ___ nanvevaJcedAtmanA ye buddhyAdayo guNAH sUkSmamanaH pratiSu vartanta iti bhavanirucyate te khalvasyAbhirAtmanyeveSyanta tena punaH kA hAniriti cenna / buDvIcchAdInAM rakhihAsAmyAM guNato TvihAsAvAtmano bhavata senokasya vikAratvadoSatAdavasyAt / ma caiSa cetanAdhAturanitya stasya sUkSma zarIriNo nityatvena kharUpato guNataH kamto vA na vihAsauma mbhavatAsthalapuruSotpAdane tu tadArambhakAtmajasattvAdiguNa paJcamahAbhUta zukrAtabIyapaJcabhUtAnyanupravizya For Private And Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 250 caraka sNhitaa| N vikriyamANe starUpAhi tAni sthalamanai ndriyazarIrANi bhavanti sUtramade hasthAni manaindriyama hAbhatAni na ca vikriyanta / iti cettahya va sattvasya pRthagupAdAnamanaryakaM syAdata iha para svAtmA khala kSetrajJaH samatriguNa lakSaNAvyatAkhya iti jJApanArthamulam / nitya iti / tathAsati sUkSma syAtmano'vyavasya samasattvarajasta mobhirupAhita puruSasya cetanAdhAtuvyayatvAsambhavena nityatvAvyAdhAto vyayatvAbhAvAdavinAzitvAcceti tataH kimAtmano buddhIcchAdito DihAsau nasta iti cettatro vyate tvasmAbhiH / sanma syAvyaktAkhyAtmano nityabuDyAde na vRvihrAsau madahaGkAravikArasyopAdhe stu TvihrAsau tadupAhi tabuDve rTa DDihrAsA bucyete natu phalataH / tad hviAsa babuddhyAdita indriyAryasannikarSAt pannAdibahyAdiguNA jAyante tena zArIrasya nitya budyAde ra vihAsAbhAvAnnirvikAratvamutAmiti / artha vAstavadhikArAbhAvAdAtmano nibikAratva satvazarIrasaMyogAtta yA vizeSopalabdhiH prati prANi sa ce vikAra aAtmana iSyate iSyatAma vA stavavikAratvAnna mAgista hi kAra ipyte| nanvavya kAt For Private And Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 251 puruSa: para iti zruteravyaktasyAtmanaH prakRteH puruSasya zca vaivarNyamuktaM prakRtiH prasavadharmiNI vahi: syadhaminI cAcetanA caikAceti puruSastvaprasavadharmA madhyasthadharmA bahuzcetanazceti tatto'vyaktAt puruSaH para ityuktamiti pratvAdavya tasyAtmanaH savikAratvamastyeva ya dguNamyAtmakastu mahAnAsIditi cenna / suzrute hi kRtipuruSayorye sAdharma vaiSamye ukte tadyathA / ubhAvapyanAdI ubhAvapyanantAvubhAvapyaliGgAvubhAvapi nityAvubhAvapya parAvubhau sarvvagatAviti sAdham / ekAtu prakRtiracetanA higuNA vIjadhaNI pramabaMdharAya madhyastha dharmiNIceti 1 vaha vastu puruSA cetanAvanto nirguNA avIjaSamiNo madhyastha zceti vaivarNyaM tatra kAraNAnurUpaM kAryyamiti kRtvA sarvva evaite vizeSAH sattvarajastamomayA bhavanti taju guNatvAntanmayatvAcca tadguNA eva puruSA bhavantItyeke bhASante / iti sattvarajastamo guNA trayamAtvAtmikAyAH pra kRteH prasavadhatvavacanAdavyakaM nAmAtmA tu samasattva rajatamomayyA prakRtyaivopAhitaH cetrajJaH puruSa evaikaH citsamprasAdarUpapuruSasya na pramavadhatvaM tatsthA 'yAH samasattva rajaguNamAtramayyAH prakRteH prasavadha For Private And Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 252 crksNhitaa| mItvAdavya tastha taciguNavaiSamyAnmahato'bhivyakti ca nAdAdisRSTau sirakSo ravyatasya tasyAcintyamahimna: sidderiti| uktahiM suzrute sarvabhUtacintA shaariire| sarbabhatAnAM kAraNamakAraNaM sattvarajastamolakSaNa maSTarUpamakhilasya jagataH sambhava hetu ravya taM nAma tadekaM bahanoM kSetrajJAnAmadhiSThA samudra ibaudakAnAM bhaavaanaam| tasmAt kSetrajJAviDitAttai lakSaNa eva mahAnutpadyate iti / sthala zarIrAmbhetu na khala tathAvidhavaiSamyamavyakta syAtmano 'sti / mahadAdInAM sUkSma sU maMmAtrAsaMyogAdeva sUkSmadehi puruSasargasya manunoktatvAt / nirvikAratva mavya tasyAtmana: paramasya / avyaktaM cet pradhAna puruSobhayAtmakaM tahi cAvya tAt puruSaH para iti kaThopaniSadi manne kaH punaH puruSa iti ucyate sa paramaH puruSaH paramAtmA na kSetrajJaH puruSa iti jJApanArtha sA kAThA sA parAgatiritya km| nanu sattvazarIra saMyogAdvizeSopalabdhirAtmanaH sa vizeSo vikAro' vAstavo vAstavo vA'stu tena vo naJca kA hAniriti cenna zArIramAnasa vyAdhyupazamana nidAnAdyupadezamantareNAtmasthavyAdhyupazama nanidAnAdyapadezo na kutrApyAyurvedAdizAstre hi dRgya te / zArIramAnasa ghAta For Private And Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 253 vaiSamyaprazamanenaiva sattvazarIrasaMyogajasyAtmastha vize casya prazamanAt / vakSyate cAtra mAnaso jJAna vijJAna dhairyyAti samAdhibhiriti / 8 naMnvAtmA tadaitraivaM nirvikAraH syAdyadi sattvazarIra saGghAtparaHsyAt naca sattvazarIrasaMghAtAdyatiriktaAtmA'sti sattvazarIra saMghAta evAtmetyAjjarnAstikAH / netyAhAkSapAdagautamo yathA nyAyasUtram / darzanasparzanAbhyAse kArthagrahaNAt / asyArthaH / darzanendriya spa pUrNa nendriyAbhyA meM kArthasya rUpasparzajJAnena grahaNAjjJAnAdAtmA sattvazarIrAbhyAM paraHnatu darzanendriyasya rUpajJAnena ghaTAdyarthajJAnaM sparzanendriyasya zItalAdisparza jJAnena ghaTAdyarthajJAnaM yathA'hamimaM ghaTaM pazyAmyahameva spRzAmIti sattvazarIrasaMghAtAt parasyAtmano ghaTAdyekArthajJAnaM bhavatIti sattvazarorAbhyAM para zrAtmA'sti / tatrAjanastikAH / na viSayavyavasthAnAt / : asyArthaH / darzana sparzanAbhyAmekArthagrahaNaM na rUpa darzanendriyasya paraM viSayaH sparzanendriyasya sparzo himAdi rviSaya iti viSayabhedavyavasthAnAt / darzanasparza nendriyayoreva rUpasparzajJAnaM tasmAttayo - zcaitanye kAraNatvaM na hyantareNa caitanyaM buddhirutpadyate 22 For Private And Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 254 carakasaMhitA! iti / sattvazarIrasaGghAtAt paramAtmA nAsti yaH sa. vAdiyoge caitanye kaarnnmucyte|iti caitanye kAraNamindriyaM sattvazarIrasaMghAta ghAtmAveti smaadhtte| tavyavasthAnAdevAtmasanAvAdapratiSedhaH / syaarthH| sattvazarIrAbhyAM parasyAtmano'stitvasyApra. tiSedhaH / kasmAt / tadavya va sthAnAdevAtmasa jhAvAt / tasya darzanaviSayasya rUpasya sparzanaviSayasya sparzasya ca ghANaviSayo gandho rasanaviSayo rasaH zravaNaviSayaH zabda ityevaM viSayasya vyavasthAta evAtmanaH saGgAvo. 'stitvaM sidyati yadyeka mindriyaM sarva viSayaM syAttadAtmAnamantareNa jJAnotpattiH zakyeta vaktam / tasmAda styAtmA sattvabhUtaguNendriyai zaitanye hetuH satvazarIrAbhyAM paraH / sarvazarIrasaMghAtavyatiriktAtmAstitva kAraNAntaraJca / savyadRSTasyetareNa pratyabhijJAnAt / sattvazarIra saMghAtavyatirikta praatmaasti| kasmAt / savya dRSTasthetareNa pratyabhijJAnAt / pUrvAparayovijJAnayo reka viSaye pratisandhAnaM pratyabhijJAnam / tamevArthamidAnImahaM jAnAmi yamarthamajJAsiSaM sa evaartho'ymiti| tathAhi savyena cakSuSA dRSTasyArthasya taditareNa cakSuSA dakSiNena pratyabhidarzanam / yameva savyena ca For Private And Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 255 kSaSAdrAkSaM tamevedAnoM dakSiNena cakSuSA pazyAmIti sa evArtho'yamiti yo'drAkSIt sa idAnIM pazyatIti savya dakSiNa cakSarvyatirikta ekaH kazcidasti draSTeti sa evaatmaa| talAhurnAsti kaaH| ityevaM pratyabhijJAne'pi tadindriyavyatirikta prAtmA cetanaH karamA nai kasminnAsAsthivyavahite dvitvAbhimAnAt / ekamevedaM cakSu madhye nAsAsthivyavahitaM tasyAntau hau bhAgau dRzyamAnau hitvAbhimAnaM loke prayojayataH / dIrgha sya kasyacidastuno madhye vyavahitamiva / - tanAha / ekavinAze dvitIyAvinAzAnnaika tvam / ekasmiM vakSaSyapahate coDate vA dvitIyaM cakSuravatiSThate viSaya grahaNa liGgamitareNa darzanAt / tasmAde kasya vyavadhAnAnupapattiriti / tavAhurnAstikAH / avayavanAze'pyavayavya plberhetuH| cakSaSa ekatva pratiSedhe ekavinAze vitIyAvinAzAditi heturahetuH / kasmAt / avayavanAze'pya vayavyu palabdheH / vRkSasya hi zAkhAsu kAsucicchinnAsu sa eSa rakSa ityapalabhyate iti| ttraah| dRSTAntavirodhAdapratipedhaH / cakSaSa eka tvapratiSedhasya pratibaMdho na bhavati / kmaat| dRSTA For Private And Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 256 crksNhitaa| ntavirodhAt / vRkSasya zAkhAnAmavayavAnAM nAze 'vavirakSasyopalabadhiSTAntastasya virodho'yam / yadi cakSaIvaya syAttadai kAvayavanAze'vayavicakSuSa upalabdhi syAt / bhavadbhirucyate ekasminnAsAsthivyavahite dvitvAbhimAna miti tasmAde kasya cakSuSo vyvdhaanaanuppttiH| anumIyatecAyaM dehAdisaMghAtavyatirikta pAramA tana iti / kasmAt / indriyAntaravikArAt / ambarasa. dravyAloDane tadravyadarzanAdinA kasyazcidamlama. zitavata statmAraNena mukhodakasAva itye kendriyagrahaNe'parendriya vikArAdanumIyate cAstavAtmA dehAdisaMghAtavyatirikta iti na hyanyadRSTa manyaH smarati / tabAha stikAH / na smateH mArttavya vissytvaat| amnadarzane tvindriyAnta ra vikAro ya statrAmA na sprti| kasmAt / smateH smartavya viSayatvAt / smatirhi nimittAdutpadya te yasyAH smateviSayaH smarttavyomAvaH / tadanAdibhAvakata indriyAntara vikA. ro nAtmakata iti| tabAha / tadAtma guNasa jhAvAdapratiSedhaH / takhAH sAte rAtmaguNatvena sahAvAdAtmA nAstItipratidho na bhvti| tathA cAnyadRSTaM nAnyaH smaratIya papada te / For Private And Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / tara indriyacaitanye'pi mAnAkarTa kANAM rUpAdigrahaNAnAM yadindriyaM yamartha gTahNAti tadarthasmaraNaJca tasva bhavitumarhati na cAnyasya tasmAdamladarza naghrANAdito rasa nasAvo nopapadyata iti dehAdisaMghAtavyatirikta prAtmAstIti / ___ tabAha stikAH / ambarasa prabhAvAdRSTvAnaM mu. khasrAvo bhavati na ca tiktadravyaM dRssttvaa| tammAdAtmA spattA nAstIti / tabAha ! aparisaGkhyAnAca smativiSayasya / na smateH smarttavya viSayatvA diti yaduktaM saca pratiSedho na bhavati / kasmAt / sma tivissysthaaprisngkhyaanaat| ime hi khanu smRtiviSayAH / smRtizceyamagTahyamANe the'mumartha mahamajJAsiSamiti / etasya TajJAnaviziSTaH pUrvajJAto'rtho vissyH| natvarthamAbam / ahamamumathaM jJAtavAn asAvo mayA jaatH| jJAtaM / asminnarthe mama jJAnamaditi caturvidhaM vAkyaM smRti viSayajJApakam samAnArtha sarvatraiva jJAtA jJAnaM jJeyaJceti vaakybhedmaatrm| yA ca pratyakSe vastuni mAti stayA sma tyA trINijJAnAnye kasminnarthe pratisandhoyante |smaan karTa kANi na nAnAkarTa kANi nAkarTa kaagi| eka kaTa kANi yathA amumarthamahama For Private And Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 258 carakasaMhitA drAkSa yamevedAnIM pazyAmIti / adrAkSamiti darzanaM darzanapramAca / nahyasambidite'rthe'drAkSa miti darzana mAle syAt / te ete he jnyaane| yamevedAnIM pazyAmi tattu tRtIyaM jJAna miti tveko'rtha stri bhirjJAnayujyate na cAkarTa ko na nAnAkarTa kaH syAditi / tathAkakarTa kaH so'yaM smtivissyo'prisngghyaayte| nAstavAtmA smRtesmarttavyaviSayatvAditi smarttavyArthaH pratiSidhyate yattanna smRtimAtra smarttavyamAtraviSayaM vaa| ekohi jJAtA sarva viSayaH svAni jJAnAni prati sndhtte| ahamamumathaM vijJAsyAgyamumarthaM jAnAmyamumartha majJAsiSamamumathaM jijJAsamAnazciramarthaM jJAtvA vyavasthA mi / ajJAsiSamiti tathA smRtimapi trikAlAM susmA viziSTAM ca prtisndhtte| saMskArasantAnamAtre tu vastuni saMskArA utpadyotyadya tirobhvnti| tato nAstavakaH saMskArastrikAlaM jJAnaM sma tiJca nikAlAmanubhavet / nAnubhavaM vinA jJA. nasya sma tezca pratisandhAnamutpadyate dehAntaravat / tasmAdanumIyate asti khalba ka : sarva viSayaH kazcidyaH pratidehaM saMjJA prabandhaM smRtiprabandhaJcapratisandhatte iti / yasya dehAntareSu devadattAderAtmano yajJadattAdideheSu rattyabhAvAnna tatpratisandhAnaM bhavatIti For Private And Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / 258 satvazarIrasaMghAtavyatirikto'stanAtmA natu nAnAmeti / ityevaM saMghAtavAdinAstike niraste punarindriyacaitanyavAdino nAstikA cAGaH / indriyArtha sannikAtpannaM jJAnamuktaM bhavahni stata eva bhavadbhireboktaM bhavati indriyANi cArthAzca caitanye kAraNaM tasmAnnAstavAtmA cetana indriyArthavyatirikta iti / : tatrAha / nendriyAryayostadvinAze'pi jJAnAva sthAnAt / indriyANAmarthAnAM vA na caitanyAdi - buddhiH / kasmAt / taddinAze'pi jJAnAvasthAnAt / tayo rindriyArthayorvinAze'pi tatojJAte'rthe jJAnasya saGgAvAt / tathA cendriyArthayoH zrotra zrutayoH sparzanapRSTayorDa STidRSTayorasanara sitayorghANaghAtayora nantaravinAze tadindriyajAtAyAstadarza buddheravasthAnAt / tattadarthaMsmaraNAt / nahyanubhaviturabhAve smaraNampapadyate / indriyaM nityamanityazca tatra sUkSma dehasthaM nityaM sthUla dehasyamanityamityataH sthUla dehendriyanAze sUkSmadehasthendriyeNa vAryyate iti na vAcyaM sUkSma dehasthendriyAdeH khapnAvasthAyAM jJAnakaraNAt / khannAbasyo hi taijaso nAmAtmA sa cAntaH prajJastasyAhaGkArikamindriyaM khanagatabhAvagrahaNe karaNaM jAgaritAvasthAyAM tasya jnyaankrnntvaabhaavaat| astvavaM de For Private And Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| vadatto'hamidaM jAnAmIti pratIteH zarIrasyaiva catanyAccharIrasya paJcabhUtamayasya guNo buTvirutpadyata ityato nAstavAtmeti cAhuna stikA stanneti gautamAkSapAdaH / kamAditya ta prAha sa tvam / zarIradAhe pAtakAbhAvAt / zarIrastha zavarUpasya dAhe puruSabadha pApAbhAvadarzanena khalvAtmavihInajI vatpuruSasya dAhe'pi pAtakAbhAva prasaGgAnnAtmavyatiriktaH sattvazarIrasaMdhAta aAtmA nitya iti / ... tADarnAntikAH / tadabhAvaH sAtmaka pradA he'pi tannityatvAt / sAtma kasya jIvataH puruSasya pradAhe 'pi manaHzarIramA trapradAhAdAtmanaH pradAhAbhAvena tasya puruSavadha pApasyAbhAvaH / kasmAt tannityatvAt / bhavatA mate tasyAtmano nityatvAditi / . taddoSaM pariharati / na kAryazraya karTa badhAt / sAtmakapradAhe tadabhAvo na / ksmaat| kAya badhAt sAtmakapradAhe nitya syAtmanaH sadbhAve'pi kA. yasya vaidhAvaidha kArya syAzrayasyAdhikaraNasya rAzipuruSasya kartubaMdhAt / tatpratyavAyajanya pAtakasya prasiddheH / saMghAte'pi cettathA kAryAzrayakarTa badhAt pAtakaM syAdityucyate / tlbmH| AtmA nityaH karttA tasya bho. gAyata naM zarIraM manobudyAdisahitaM tadbhoga vinAze For Private And Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 9. svasthAnam / pAtakam / nAtmavhInasya saMghAtasya punareko bhA klAsti / ataevAtmanaH sattvabhUtaguNendriyai khetanye kAraNatvAdAtmana bhAvaH / atha buddhyAdeH zArIraguNatve saMzayamAha / dravyasvaguNaparaguNopalabdheH saMzayaH / dravye pAJcabhautike mRdAdau svaguNasya svArambhakapaJcabhUtaguNazabdAdergurutvAdeH paraguNasya khArambhakapaJcabhatAtiriktasyeopalabdhe riva zarIre zarIrArambhakapaJcabhUtaguNAnAM gubAdInAmupalabve buddhyAdayo'pi paraguNAH zarIre santi na veti saMzayaH / tatra siddhAntasUtram / yAvaccharIrabhAvitvAdrUpAdInAm / prakRtiguNAtiriktAnAM nIlapItAdigurutvAdInAM yAvaccharIrabhAvitvAt / pAJcabhautikaM hi zarIraM na paJcabhUtaguNavikArAzcetanAdaya iti cetanAdayo na zarIra evaM buddhi rata zrAtmAstIti etra guNAH / ata brIhipAkavAdItvAha / na pAkaguNAntarotpatteH / cetanAdayo na zArIraguNA iti na pAkajaguNAntarAzca dravye utpadyante / yathA haridrAcUrNasaMyogAllI. hiyaM zramadakaranAnAdravya yogena madye madakara tvaM guNautpadyate / evametra paJcabhUtArabya zarIre'pi bhUta For Private And Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| guNAtiriktA zcetanAdayaH zarIre utpadyante iti zarIre cetanAdayo guNAH / atrottrmaah| pratidvandisiTve: pAka jAnAma pratiSedhaH / pAkajAnAM guNAnAM niru kAnAma pratiSedhaH / pAkanA guNA asmAbhi na pratiSiyante / kasmAt / pratidvandisiddheH / pratidanhinAM parasparavirodhiguNAnAM dra. vye siddheH / brIguroH saMskArAllaghu tvaM lAjAnAM miti natu pratibandinAmapareSAM guNAnAM siDvirya thA boheguroH saMskArAlagha tvamiva lAjAnAM caitanyAdiH sidyati tathA zarIraguNA na caitnyaadyH| hari. dAcarNa saMyogAllauhityavanmadazaktivaJcasiyanti cet / tatra hetvantaramAha / / zarIravyApitvAt / zArIraguNAnAM zarIravyApitvAt zarIrAvyA pakA hi caitanyAdayo na zarI. raguNAH / sarvaza roravyApina cetanAdaya iti cenna ke shnkhaadissvnuplbdhH| cetanAdInAM zarIravyApitva miti cenna / kasmAt / keza nakhAdiSu caitanyAderanupalabdheH etaddoSa muDvaranti / tvakparyantatvAccharIrasya keza nakhAdiSva prasaGgaH / zaroravyApitve'pi kezanakhAdiSu caitanyAdInAM na prasaGga / ka mAt / For Private And Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cvsthaanm| 263 zarIrasya tvak payyentatvAt / tvakparyantaM hi zarIraM na kezanakhAdiSaya'ntam / jIvaliGgaM hi zarIraM yacchedAdau sukhaduHkhe nIva upalabhate / kezanakhAdike de sukhamupalabhate na duHkhaM tammAna ke zAdikaM zarIramiti / tatra caitanyAdInAM zarIraguNatvanirAzAya he tvantaramAha / zarIraguNavaidhAt / cetanAdirna zarIraguNaH / kasmAt / zarIraguNavaidhAt / zarIraguNA hi vidhA gurutvAdayo'pratyakSA rUpAdayaH zArIrendriyavedyA na cetanAdayaH kinvantarindriyamanovedyA iti vaidhAt / atra nAsti kAH pariharanti / na rUpAdInAmitaretara vaidhAt / zarIraguNavaidhAccaitanyAdayo na zarIraguNA iti yattanna / kasmAt / rUpAdInAmitaretaravaidhAt / rUpAdInAM cakSurAdivedyatvaM na sparzanendriyAdivedyatvaM sparzAdInAM sparza nendriyAdivedyatvaM na cakSarAdivedya tvamiti parasparavaidhA. ccharIra guNA na bhavantu rUpAdaya iti tasmAccharIra. guNavaidhAditi hetuH sa vyabhicAra: / atra samAdhAnamAha / aindriya ka tvAdrpAdInAmapratiSedhaH / rUpAdInAM parasparavaidhayapi zArIra guNatvA.. For Private And Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| pratiSedhaH kasmAt aindriyktvaat|ruuprsgndh sparzazabdAdInAM vahirindriya grAhya tvasAdhaya'Na parasparavai. vAbhAvAt / caitanyAdestu vahirindriyAgrAhyatva grAhyatvAbhyAM rUpAdInAM zarIraguNavaidhAditi bhAvaH / evaM caitanyAdeH zarIra guNatve niraste punaH / __athAtra nAstikA prADaH // nAtmapratipattihetanA manasi smbhvaat| manamo nityatvAnmana eva sattvasaMjJakaM caitanye kaarnnm| caitanye jAte manasi bunirutpadyate buddhyA khalvabhISTamiccha tyaniSTaM dRSTIti buddhyA manasIcchAdeSau bhvtH| abhISTe chayA cAbhISTaM mAdhayituM pravartate aniSTadebeNAniSTaM sAdhayituM nivartate iti pratti nittirUpa prayatno manasi jaayte| tato bhISTe sAdhite'niSTAnnittau prajJAparAdhAdaniSTemAdhite'bhISTAnirattau sukhamamISTe duHkhaM manasi bhavatItyA. tma pratyaya he tanAM caitanTa buddIcchAddeSa prayatnasukhaduHkhAnAM manasi sambhavAdevaM yo'haM ghaTamadrAkSaM so'hameva spa zAmItyevaM darzanasparzanAbhyAsekasyaiva manaso'rtha grahaNAdisambhavAnnAtmana ete caitanyAdayaH pratyaya hetava statazcAtmA nAstItyA DaustikAH / tatra smaadhtte| jJAturmAnasAdhanopapatteH saMjJAbhedamAtram / asyaarthH| yuSmAkaM mate manaso jJAtu ni For Private And Personal Use Only Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / 265 sAdhanasya jJAnakaraNasya cakSurAderupapatteH saMjJAbhedamA cam / mano jAnAtIti jJAturmanaso jJAnasAdhanaJca cacurAdi / cakSuSA pazyati prAyena jighratItyevaM jJAnasAdhanopapatteH saMjJAbhedamAtraM bhavanto mana cADa vayamAtmAnaM bramaiti nArthe vivAdaH / yadi ya eko manasA manute cakSuSA pazyati sa pratyAkhyAyate tadAtmaivAsti manonAstIti pratyAkhyAyeta / nanu rUpAdipratyacaM cakSurAdikaraNaM jJAturasti sarvvaviSayaM matisAdhanaM mano turnAstItyevaM niyame mana eva jAnAti cakSuSA payatItyevaM sukhamanubhavati duHkhaJceticet / tatrADa siddhAntam / V niyamazca niranumAnaH / jJAturjJAnasAdhanopapatteH karaNa zcakSurAdikamasti buddhyAdikaraNaM mano nAstIti niyamo niranumAnaH / karttAhi karaNaM vinA na kiJcit karttuM zaknoti vakSyate hi zarIre'si stanve / karaNAni manobuddhirbuddhikarme - ndriyANi ca / karttuH saMyogajaM kama vedanA buddhirevaca / naikaH pravarttate karttuM bhUtAtmA nAnute phlm| saMyogAdvarttate sarvaM tammRte nAsti kiJcana / : tathA tattraivaca vakSyate / naca kAraNamAtmA syAt khAdayaH na caiSu sammavejjJAnaM naca taiH syAt syurahetukAH / 23 For Private And Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 266 crksNhitaa| prayojanam / mRha NDa cakreca kRtaM kumbhakArAhate ghaTamiti / yugapajjJeyAnupalabdhezca na manasaH / yugapata yAnAmanupalaJce manaso na burguiNaH / aSakaca mana ekadA nAnekeSu pravartate tasmAnakakAlA sarvendriyapratiriti vkssyte| yadyapi mahAnanekaJca sUkSma ekadA sarveSu na pravarttane samarthastathApi dhAdiSa yathAzakti pravartanakSama iti bodhya manastu na vAdiSvapi pravartate'NutvAdekatvAcca / aba nAstikA pAhuH / tadAtmaguNatve'pi tulyam / tasyA buddherAtma guNatve'pi tulyaM yugapajjJeyAnupalabdhe na tasyAtmano guNo buddhiH| mano hi yathA sUkSmamekaM nAnekeSu yugapatpravartanakSamaM tathaivAtmA sUkSma ekazcAnekeSvindriyeSu naika kAlaM pravartita sambhavatIti tulym| __ tabAha / indriyai manamaH snnikrssaabhaavaattdnutpttiH| sUkSmasyai kasya manaso yugapadane kendriyeSa sannikarSAsAmarthyAt yugapannAnAviSayopalabdheranutpattiH / aAtmandriyasannika'pi Atmanastu caitanyAbuDvirutpadyate sUkSmatvA dekatvAcca na yugpt| rAgapaja yAnupalabdha riti bhAvaH / avADarnAstikAH / notpattikAraNAnapa For Private And Personal Use Only Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUttasthAnam / dezAt / prAtmana caitanyAdAtmendriya sannikarSAd buDvisatpadyate n| kasmAt / utpattikAraNasyA napadezAt / yena kAraNena yena prakAreNa buTvirutpadyate tadvacanAbhAvAt / indriyArthasannikarSItpannaM jJAnamityu kendriyArthasannikarSasya budhutpattihetutvakhyApanAt / yA yadindriyajA buTviH sA tathaiva vyavadizya te zrAvaNI buTviH zravaNajA sparza pAtu sparza nabuDvi cAkSuSI buTvizcakSurjA rAmanI buTvistu rasanajA ghANabuDvi NijA mAnasI buddhimanobhaveti vyapadezo dRzyate / vakSya te hi zArIre'smiM stantra / yA yadindriyamAzritya jantovuviH prvrtte| yAti sA tena nirdezaM manasA ca manobhaveti / aparaJcadoSamADaH / vinAzakAraNAnupalabdhazvAvasthAne tannityatvaprasaGgaH / prasyArthaH / bhavatAmAtmanityatvAdAtma guNa tve buvarAtmanyavasthAne buddhanityatva prasaGgaH syAt / kasmAt bavervinAzakAraNAnupalabdha nityasyAtmano guNasya nitytvaat| guNanAzakAraNaM baMdhA pAzrayanAzo vi. rodhIguNazca prAtmanasvAzrayasya nityasya nAzAsambhavaH / virodhI guNaca nopalabhyate iti / tatra siddhAntasUvam / anityatva grahAbudde For Private And Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 crksNhitaa| buddhya ntarAhinAzaH . zabdavat / eka syAM buDvau khalvAtmano buddhyupAdAnikAyAM jAtAyAM yadA parAkuvirutpadyate tadA pUrvabuDvarnAzaH syAditi budhantarotpattiH pUrvabuDvirnAze hetu / iti sarbaprAginAM pratijanavedyamidaM gTahyate . baDvisantAna: / bava buDyantaraM virodhI guNa ityanumIyate / tatra dRSTAntamAha zabdavaditi / pUrvazabdasya yathA zabdAntarotpattito nAzaH syAditi yathA zabdasantAne zabdaHzabdAnta ravirodhI guNa iti / avADarnAstikAH bhavatA yatkiJcidRSTaJca zrutaJca spaSTaJca rasitaJca dhAtaJcetyevamasaGkhayatheSa jJAna kAriteSa saMskAreSa smRtikAraNeSu madhye samAne khalvAtma manasoH sannikarSa smRtihatau vartamAne kAraNAyaugapadyaM nAstIti kAraNa yaugapadyAA gapat smRtayaH syuriti / tavAGaH kecit| jJAnasamatretAtmapradezasannirSAnA nasaH sma tyat patte na yugapadutpattiH / darzanasparza nAdibhiH otAnAM jJAnaM yasminnAtmanaH pradeza bhavati tatra ta jJAnajaH saMskAro vartate tatrAtma pradeza manasaH santrikarSAt krameNANu tvaika tvAbhyAM matyutpatte na yugapat smtyutpttirbhvti| aNuce kaM hi manaH sarvasaMkareSu na yugapatpattaye prabhavati / For Private And Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 268 tatrAddha stikAH / nAnta zarIrazattitvAnmanamaH / jJAnasamavetAtmapradeze sannikarSo manaso na / kasmAt antaHzarIrattitvAt / prAtmAhyantaH zarIratti binA yogaM manasa svatsAnnidhyaM na bhvti| yadi sAnnidhya syAttadA bhanasAtma pratyakSo'thAtmapradeza pratyakSaH saMskAra pratyakSa csyaat| syAJcettadAtma pratyakSeNa sambittirAtmanaH sarvadevopapadyata nAnuSapannA syaaditi| na ca mana aatmvdntHshriirtti| sparzanendriya samaveta tvAt / sparza nasya sandriyavyApaka tvAttatsamavetatvena mano'picAtmanA preritaM savandriyaM krameNa vyApnoti / tathAca / summarSa yA manaH prati. dadha naH pumAn cirAdapi kiJcidastu smarati / nacAkasmAt / bhavatAM manamo jJavAbhAvAt / tadyathA / vyAsaktamanasaH pAdavya thanena saMyogavizeSeNa samA. nam / jJAtaH pumAn kaNTa ka zarkarAdivedhena pAkSe vyathata iti sa punAsaktamanA gacchannAnveSya kaNTa kAdIn kaNTakAdinA viDapAdaH pAdavyadhanena saMyogavizeSeNa smaanm| yadRcchayA tu vizeSo nAkami kI kriyA nAkasmikaH saMyoga iti bhogArtha kriyA heturadRSTaM karme ticettulyaM smatihetorapi saMyogavi zeSa iti / For Private And Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 270 crksNhitaa| tabAhuH / praNidhAna liGgAdijJAnAnAma yugapa jhAvAdyugapadammaraNam / sati ca kAraNAnAM saMskArANAM yauga padye khalvAtmamanaH sannikarmasaMska rAdismati hetuvat praNidhAnaliGgAdijJAnAnAmapi smatihetUnAM yogapadyAsambhavAdyagapannasmaraNaM bhava tIti / ttraajrnaastikaaH| prAtimavatta praNidhAnAdyanapekSe smArta yogapadya prasaGgaH / paroktavAkya sya zruti mAtrArthAvagamazaktiH pratimA tajjAtajJAnavat smAta jJAnaM praNidhAnaM vine va yadi jAyate tadA smAteryugapadutpattiprasaGga iti| vaha viSaye cintAprabandhe kazcidarthaH kasyacit samatihetu stasyAnu cinta nAttasya sma tirbhavatIti / * tatra dossmaah| sAdhya tvaadhetuH| jJAnasamavetAtma pradezasannikarSA manaso n| antaHzarIrahattitvAditi yo heturutaH sa sAdhyatvAdahetuH / jJAna. samavetAtma pradezasannikarSa Atma pradeza saMyogaH sa evAntaH zarIra tiriti sAdhyatvAnna tatmatyAkhyAne heturiti / smarataH zarIradhAraNopapatterapratiSedhaH / talADarnAstikAH / smarataH zarIradhAraNabhu papadya te dhArakaprayatnena / zarIrAihini sate hi ma For Private And Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / nasi dhAraka prayatnasyAbhAvaHsthAt patanaJcazarIrasya guru tvAdbhavatIti antaHzarIrattitvaM manaso vartata eva bhArato anasya / aAtma manaHsaMyogajastu prayatna prerako dhArakaca hidhaa| preraka prayatna na manaHpreritaM susparSayA spartavye pusA praNidhIyate cirA dapi kaJcidartha smaratoti antaHzarIra vRttitvapratiSe. dho na bhvti| tvaah| na tadAzugati tvAnma nasaH / zarIradhAraNasyopapattito manasaH khalvantaH zarIrativApratiSedho n| kasmAt / tadAzugativAnmanasaH / mano hyAzugati / aAtmanA preritaM jJAnasamavetAtma pradezena jJAna hetusaMskAravatA dhAvat sannipyate smarttavyaM smatvA pratyAgataM vahi zarIraM dhAraya. tIti manasa stadAzugati tvAt / / tavA stikAH / na smaraNakAlAniyamAt / ma. nasa Azugati tvAdAtma pradezasannikarSoM vAhyazarIrAgamanaM na / smaraNakAlAniyamAt / kiJcit cireNa smaryya te kiJcidrutamiti zarIrasaMyogAnapekSa svAtmamana saMyogo na smRti hetuH zarIrasya bho. gAyatanatvAt / tatrAi / prAtmapreraNayadRcchAjJatAbhizca na For Private And Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 carakasaMhitA . rA saMyogavizeSaH / prAtmanA preraNena manaso vahiH zarIrAt saMyogavizeSo na syAt / Atmano yaha. cchayA yA icchA yhch| akasmAddA na vahiH zarIrAt saMyogavizeSaH syaat| na vA jJatayA jJatA buTvi. zakti stayApi na vahiH zarIrAt saMyogavazeSaH / zarIrasaMyogAtta prAtmana eva catayA kAya kAraNa karaNa prayojanAnyadhya vasya yaha ccha yA tathA syAdanyathA na syAdityevamabhimataM preraNaprayatna na manaH sAdhayituM preraya tIti na manasa caitanyAdayo buDvayo na vartante / tanAGa stikAH / talliGgatvAdicchAheSayoH pArthivAdiSvapratiSedhaH / pArthivAdiSu zarIreSu jJA. nAdayaH santi na teSAM pratiSedhaH / ___ kamAt / icchAddeSayosta liGgatvAt / zarIrasthArambhakANi pRthivyAdIni bhUtAni teSAM pravRttiH zarIrAmbha stathA pratteSviAdiSvabhAvo nittiriti pratinihattI icchAddeSAmyAM janye te iti pRthivyAdiSa zarIrAmbhaprattidarzanAlloSTrAdau tathA prattyabhAvadarzanAcca / pRthivyaadissvicchaahessyogaaccainyaatidjnyaanyogH| Rte caitanyAdijJAnAdicchA For Private And Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 273 haSau na bhavata iti tasmAt sattva zarIrasaMghAta eva pumAnnAsti vyatirikta aaatmeti| ttraah| kumbhAdiSva nupapabdha rhetuH| kumbhA dyArambhakeSu mudAdiSu pravRttinivRttyoradarzanAdicchAddeSAbhAvAccaitanyAdijJAnAbhAvAt pArthivAdivicchAdda payo stalliGgatvAdisiheturaturiti / yadizarIrarAmbhakaTathivyAdibhUtAnAM pratiniTattiliGgAvicchAddeSau yato'vayavavyUha steSAM pratinimitta ityata icchAheSau bhUtAnAmiva mRdAdonAmapi pra. ttiH kumbhAramme tatacaitanyAdijJAnamiti cettado cyte| niyamAniyamau tu tvishessko| tayo ricchAISayorvizeSa ko bhedako niyamAni yau| jJasyaivecchAdeSau nAjJasya / pratinivRttI cecchA deSani. mite na jJAzrayasyecchAiSau / tahi ca prayojako jJa stena prayujyamAneSu karaNAdiSvapi pratinihattI sta iti na saba tena cAtmanA jena praTuktaH pRthivyA. dibhibha taiH zukrazoNitAdi staiH zarIramArabhya te na jenAprayuktaH kevala meM tairiti / kasmAt / tasye cchaddeSanimittAdArammanivRttayoH / jAnIte khakhanena me sukhaM syAdanena duH khamiti For Private And Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 274 crksNhitaa| sukhaduHkhasAdhanaM jJAtvA sukhasAdhanamicchati duHkhasAdhanaM desstti| ijhaMzca sukhasAdhanaM sAdhayati duHkhasAdhanAnnivartata iti jJAnecchAheSa pratinitisukha duHkhAnAmekena sahAyatayA sambandhaH / tasmAt jJasyecchAhaSaprayatnasukhaduHkhAni dhammANi natvajJasya / pratinihattI dividhe guNAkhtha kamAkhkhe c| ye tasyecchAddaSanimitne te prayatnAkhyaguNa sNce| ye yatprayatna nimitta vAmanaHzarIrArambhapravattiniyantI te kasaM iti / jJaprayatnanimittatvAt paratvAdipa pratinittidarzanAt khata stadabhAvA jhatAnAM na caitanyAdijJAnam / yathoktahetutvAt pAratantravAdakatAbhyAgamAcca ne ndriyArthabhUtamanasAm / indriyArthabhUtamanasAM yathoktahetubhyojJAnAdayo na vrtnte| tatra ce ducyate prattinittyoH sukha duHkhasAdhanavAda:khAnAzrayatvAdAtmano na pratinihattI tadA bramaH / pAratanAvAt / prtntraanniindriyaarthmtmnaaNsi| jena prayujyamAnAni yathAkha kI pravartante 'bhoSTe nivartante 'nabhISTebhya iti / iti pratyagAtmanyArambhanivattyoH sukhaduHkhabhogasya ca dRSTa tvAt parabAnumAnaM liGgatvena prvRttinivttii| tavetaca prayatna pAtmani pravatti For Private And Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 275 nivattyAkhyo guNa iti| nanvAtmA nAsti mana eba svatantra prayaGka cendriyAnIti cet tadocyate / atAbhyAgamAJceti / prAtmanA kriyate yat karma tatkaphalamogAdindriyabhUtamanasAM khakhakata kamaphalAbhyAgamAbhAvAt / khaqatakampha lopabhokA hyAtmA svatantraH iti / tahi kasya caitanyAdijJAnamityata aaah| parizeSAdyathoktahetu papatte cAtmanaH / indriyArthabhUtamanomyaH pariziyo'sminbAzipuruSe khatvAtmA tasyaiva cai. tanyAdiguNaH sa evAsya sattvabhata guNendriyaiH sahitaH maMzaitanye kAraNaM bhavatIti sattvazarIrAbhyAM para prA. tmAstIti nAtmavyatiriktaH sattvazarIrasaMhataH puruSa AtmA nAstIti hovAcAkSapAdagautamaH / ____ mAhvayaM kapilenApyuktam / zarIrAdi vyatiriktaH pumAn / saMitaparArthatvAt / zarIra co. ktam / pAJcabhautiko dehaH / saptadazaikaM liGgam / adhyavasAyo buttviH| abhimAno'haGkAraH / paJcamahAbhatAni dazendriyAnya kAdazaM mana ityetebhyaH zarIrAdibhyo vyatiriktaH pumaanaatmaa| tavA stikaaH| prAtmavyatiriktaH zarIrAdisaM. For Private And Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir purksNhitaa| hataH camAn nAstyAtmA // tatra sAMsiTvikaM caitanya. miti / tabAha / na sAMsiDika catanyaM pratyekAdRSTe: / vinAtmAnaM zarIrAdisaMghAte caitanyaM na sAMsivikam / kasmAta / pratyekAdRSTaH / mahadAdInAM trayovizateH puruSArambhakANAM pratyeke caitnyaadrshnaat| kAraNaguNapU ko hi kArya guNo dRSTa iti / prapaJcamaraNAdyabhAvazca / zarIrAdivyatirikta sya prapaJcamaraNAdyabhAvazca zarIrAdisaMha tasya tu prapaJcamaraNAdimattvAda nitya tvamiti / tatrAsti kAH / . zarIrAdisaMhatIbhAve jAyamAne saMyogAdeva caitanyaM jAyate madazaktivaditi / tabAha / madazaklivacce t pratye ka paridRSTe sAMitye tadudbhavaH / madye yA madazakti na sA khavamadakarA rambhe nirupAdAnA jAyate / madyArambha kANAM piSTagur3a madhvAdInAM pratyeke 'nabhivyakta rUpeNa paridRSThe madakare bhAve sAMhatye tadubhava una tatvaM jAyata iti kAraNaguNa pUrvaka eva kAryaguNA: syAdgurutvAdivat / natvanupAdAna syAditi / tammA charIrAdivyatiriktaH pumAnityatasva styAtmA natu nAstyAtmeti / kaNAdenA. pya taM vaishessike| dravyaguNayoH sajAtoyArambhaka tvaM For Private And Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 277 mAdharmyam dravyANi dravyAnta ramAramante guNAzca guNAntaram / kamma kampAsAdhyaM na vidyate iti / tabAhunAstikAH / madye yA madazaktiH sA kiM piSTAdiguNakAryo tahi ca ke na guNena ktaa| kazca guNo ma dazaktiH / na zabdAdiSu na gurutvAdiSu na parAparatvAdiSu na buDvocchAdiSa ko'pi dRzya te mado nAma guNAkhyA zaktiriti / tbaah| madye madazakti na guNaH / madyArambhakANAM piSTagur3a madhvAdInAM yadyasya karma taiH kammabhirArabbaM svaskhakIvirodhikarma yaducyate prabhAva iti / tavAhu rita kAH / vinAtmAnaM zarIrAdisaMghAte'pi puruSe mahadAdibhirArabdhe mahadAdInAM kasaMvatAM karmabhi rArabdhaM sakhakampa virodhi karma caitanyAdikaM jJAnamiti / ttraai| caitanyAdikaM na kamme puruSasya guNamadhye sarvama harSi bhiH paThitatvAt / saMyogavibhAgeva kAraNatvAcca guNaH / zarIrazithilIkaraNAta mada zaktiH saMyogavibhAgeSa kAraNaM karmaveti / ___tanA stikAH / tarhi kAraNaguNapUrvaka: kArya guNo dRSTa ityyulaamuktmiti| naivamA ma 24 For Private And Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 278 crksNhitaa| hrssyH| guNazabdena kI guNavacanAt / dravyApeca yA guNIbhAvAt / TravyAzrita tvaacc| dravyaprA. dhaanyaaditi| prathAkSapAda gautamazcAi / varthopapatrAtmana caitanyAdijJAnaM na zarIrAdisaMha tarUpasya / jA. tima raNAdya dupapatteH / anityatvAt saMhatarUpasye ti| smaraNa nvAtmano javAbhAvyAt / smaraNazcAtma no guNa: / kasmAt / jJavAbhAvyAt / jJAnavatsvabhAva tvAt / johi bhAvAn jJAtvA kAraNa vazAt smarati nAjJo mana: prabhatisvajaH / nanu smaraNaM kebhyo hetubhya: syAdi tyata ukta praNidhAnaliGgAdikaM saba virnnoti| praNidhAnanivandhAbhyAsaliGgalakSaNa sAmya parigrahA. zrayAzrita sambandhAnantarya viyogaika kArya virodhAtizaya prAtivyavadhAna sukha du: khecchAddeSa mayArthitva kriyArA. gdhmmaadhrmnimittebhyH| praNidhAnAdibhyo nimittabhyaH smaraNa mAtmana utpadyate / tatra praNidhAnaM manasa ekAgratvaM tacca viSayAnta rasaJcaraNAbhAvaH sumUrSa yA manasi dhaarnnm| nibandha eka granthopavibandhanaM yathA pramAgona prameyAdismaraNam / abhyAsaH zolanaM satataki yetyana thAnta / liGgamanumAna karaNaM saM For Private And Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUva sthAnam / 278 yogisama vA pye kAryasamavAyivirodhi ca / lakSaNaM lakSya mAdhanam / yathA kapidhvajAdi ra nAdeH / sAhaya sAmyaM citrAdigata pratirUpaM dehAdeH / parigrahaH sarvatograhaH / dhAzrayAzritau rAjAditatparijanau parasparamAra kau| sambandho guruziSyabhA. vAdiH / aAnantayaM prekSaNAvadhAtAderuttarakAlaH / yathA dArAdeviyogaH / ekakAA antavAsi pramatayaH parasparamArakaraH / virodhAdahinakulAdeH smaraNa manya trennaanytrsy| atizayaH ye nAtizaya utpAditaH upanayanAdi saMskArAdiH prAcAryAdi. smArakaH / prApti dhanAderdAtAraM smArayati / vyavadhAnamAvaraNaM khar3a gAdeH kozAdiH / sukhaduHkhagoranyatareNAparasya tAmAM tatprayojakasya kAraNasya smaraNam / icchAdeSo taddiSayatayA grahIta vyasya smaarkau| bhayaM maraNAdamayaM hetorvA smArakam / arthitvaM dAtuH / zAkhAderbhaGgAdikriyA vAkhAdeH saarikaa| rAgAt prIteH putrAdeH smaraNam / dha. mAdhayAmyA janmAntarAnubhatasukhaduHkhasAdhanayoH prAganubhUta sukhAde zca smaraNam / ityeva makSapAdagautasena nyAyasUtrai buvI cchAddeSa prayatnasmaraNAnAM yadAmaguNa tvaM sthApitaM tadAtmanaH zarIratve sattvaza For Private And Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28. carakasaMhitA / rIra saMyogAnmagdhAvasthAyAmupAdhimata evAtmano gugAbhiprAyeNa na kaivlye| pratisUtre hi prattigibudhizarIrArambha ityatra budvizabdena budyAvayatvAnmana evaabhipretyoktiH| bur3eH karmavattvAbhAvAt / eSA tu va. gabuTvizarIrArambhalakSaNA pra ttiH kriyaa| vakSya te cAmiMstantra kama vAGmanaH zarIraprattiriti etena sahai kvaakytvaac| bayAdInAmeSAmutpanna vApasAritvava cnaacc| tadyathokaM nyaaysuutrm| kamAnavasthAyigrahaNAt / buddhirutpanApavargiNI kamAnavasthAyigrahaNAt / na kAlAvasthAyinI kumbhavat / yathA kamyaM nAvasthAyi nikSimazarAdevaiganihattau kammaNo 'sattvAt / tathA buDvirapi vyavasAyanirattau sattvAbhAvAnnacirAvasthAyinI prataevotpanna tvamapasAritvaJca buddheH / vakSyate 'tra nanve shaariire| indriyAbhigrahaH karma manasasva sya nigrahaH / Uho vicArazca tataHparaM buTviH pravarttate / indUi yeNendriyArthIhi samanaskana gtthyte| kalpara te manasAtUI guNa to doSato yathA / jAyate viSaye tatra yA buvinishcyaatmikaa| vyavasyate tayA vakt kakta vA buddhi pUrva kamiti / tavAhavAdI / avya grahaNamanavasthAyitvA For Private And Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zunya saanm| 281 vidyatarampAte rUpAvya grahaNavat / yathA cirA. navasthAyividyut sampAte tadvidyajjAtAlokAta bhA. vAnAM rUpasyAvyakta grahaNaM natu sarvatobhAvenAzeSavizeSadhamya viziSTa rUpa grahaNa / tathA bakera navasthAyitvAjhAvAnAmavya ka grahaNamastu natu bhAvAnAmazeSeSa grahaNaM bhavatu / aba vidyutsampAte rUpAvyakta grahaNavaditi haTAnta hetukhI kArAvaragrahaNapratiSedhamabhyanujAnAti / hetU pAdAnAt pratiSe TvavyAbhyanujJA / ukadRSTAntarUpa he tukhIkArAiDe ranavasthAyitvAddarakta grahaNaM ya pratiSevavyaM tasyAbhyanujJAkhokAro'stu / kintu dRSTAntAntareNa buTveragAva thAyitve'pi vyakta graiNa syaadidmaah| pradIpAciH santa tyamivya grahaNavattadgrahaNam / bavara navasthAyitve'pi vidyatsamyA te rUpAvyakta grahaNa var3AvAnAma vyakagrahaNaM na kintu pradIpArciHmantatyabhivyakta grahaNa vattaGgAvAbhivyakta grahaNavattadgrahaNameva syAt / yathA pradIpArciSAM santa tyA santAnena rUpANAmabhivyakta grahaNaM syAttathA buddha ranavasthAyitve'pi jJAnavizeSamantAnena bhAvAnAmabhivyakta grahaNaM bhavatIti sivaantH| nanvevaJcet kathamAtmani budyAdaya pa.dhI yante kutra vA prasiddhvAH santi jAtA iti / For Private And Personal Use Only Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 282 carakasaMhitA ! mohAvaraNAtmakasamatamasopahitatve ucyate / manaH sattvasaMjJakamekaM sUkSmacAcetanaM kriyAvat / AtmA punarekaH sUkSmazcetanaca nirguNo niSkriyazca laukika guNakarmAbhAvAt / samasattvarajastamoguNAvalaukikA alaukika guNavatvAnna saguNatvaM vyavahriyate / tasmAt prakAzaka sukhayogakRtsama sattvenopahitattve nitya caitanyavITatismRtinivRttyAkhyaprayatnasukhavAn rAgAtmakapravarttakasamarajaH svattvAt da eSaduHkhazpUnyo nityecchApravRttyAkhya yatnavAn / mohanakadajJAnacacchaktimAn / evaM lakSaNo'pi kharUpato nirlakSaNo nirguNo nizkriyo nirbikAra AtmA Adisarge tu yadviSamo bhUtvA mahAnabhUllokAvasthAyAM na cedAnIM zArIrAvasthA yAM punaridAnIJca naivaMvidho bhavatIti zArIrAvasthAjJApanAya nirguNo nirvvikAro niSkriya AtmA sattvazarIrasaMyogAddizeSopalabdhiraupacArika guNavikArakriyAvAnityupadizati / tadyathA sa AtmA zarIrasarge manasA yujyate guNagrahaNAya / vakSyate hi zArIre / tatra pUrvaM cetanAdhAtuH sattvakaraNo guNagrahaNAya pravarttate iti / manaH saMyogAdAtmA cetanatvaguNenAcetanaM manazvetayatyAtmato manasi cetnotpdyte| tathA cAlo For Private And Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 283 pacarya te manaH kriyayA ataH sA cetanAtmaliGgam manacaitanye jAte manasi sthito mahAn prajJAvidyAdisaMjJo jIva prAtmA cetano bhavati tenoTriktamahatA vidyA budyAtmopacaryate |ten mahatA vibaDvo'hamiti yadA manyate tadA manasi sthito'nAdiravidyAhammatirUpo'haMkAra udrito bhvti| takSyate ca shaariire| avyaktAjjAyate buTvi dyAhamiti mnyte| paraM khA. dInyahaGkAra upAdatte yathAkramamiti / tenAikAroTrekeNAtmopacarya te tato'smi nAzi puruSa khavA tmA 'vidyAvAnucyate saMyukamana:kiyopacarita prAtmA kriyAvAna va prayatnena / tayA tvavidyayA yadA vyavasAyArtha pravartate tadA sa udito'haGkAraH pariNamanmanasi buTvirUpeNa jAyate / sA buddhi stridhA dhI dhatimatibhedAt / trividhA ca vidhA sAttviko rAjasI tAmasIti tayA ba yaatmopcryte| tenAtmA buTvimAnucyate ityAtmaliGgaM budirahaGkAropA. dAnA / tayA gavaM karoti gobhimAno'hakAra itye ko'rthaH / yadA sAttvikyA tathA vyavasyati tadA sA vyavasAyAtmikA: buddhiH mamayogenocyate / tadA ca svargAdipAralaukika dhanabAndhavAdijaihika sukhajanakaM vaidhaM karmAcarati yacca yathAbhataM kartavyaM tacca For Private And Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 // caraka saMhitA tthaivaacrti| yadA rAjasyA vyavasyati tadA sA vya sAyAtmikA btirvissmyogenocyte| viSamayogastriyA mithyAyogAyogAtiyogAH / taistu vaidharmANyAcarati ayathAvat pAranikAya hakAni c| tAma yA ca tayA yadA vyasyati tadA sA vyavasAyAtmikA bavi vissmyogen| sa ca vidhA pUrvavat / taizca vaidhAni kamANyAcaratya yathAvat pAratrikANyaihikAni ca / eSA hi buDvistridhA dhIratismRtibhedAt caturvidhayogenAni tyasu khaduHkha he. tuH / yadA sAttvikyA'nayA buddhyA nAnAvidha puNya kamANi katAni pariNatAni bhavanti phalituM tadA yena karmaNA mokSopAyena phalanti tadA khala vidyArUpA pariNamantI krameNa tAmasI rAjasI sA. tviko zuDvasAttvikI ca bhavati / tayA mAnasadoSarajastamonAzAt zuddhasattvAtmakaM mano bhavati tato muktirya thotarUpena / evamanayA bayA bhavata icchAdeSau manasi tAbhyAM copacayaMta ghAtmA tata icchAvAn iSavAniti lakSya te / icchASAbhyAM manasi pravarttate nivartate vA kampANi kartumiti pravRtti nivRttirUpaHprayatno bhanasi jAta upacara tyAtmAna. mi.ni yapayanana tmeti lakSyo / ityevamopa For Private And Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 285 cArikabaDDIcchAddaSaprayatnavAnAtmA yadA dampatibhyAM jAyamAno garbhaH patyA bhAryAyAM janyate / patyaryAyAM ca janyata ityevaM loke vyavahArAtabhayoH putvo'pi pitari jIvati pradhAne ca pituH putratayA paricIyate kadAcinmAtuH putra tayA'pIti budyAdayastahadAtmaguNAH kaizciducyante kaizcinmanoguNAH kintu yathA garbho mAtari vartate tathA manasi buddhyAdayo artante / naite buddhyAdayo guNA manaso liGgAni caitanyAbhAvAt caitanyAttvAtmano liGgAni bhavanti / vakSyate cAmitantra / acetanaM kriyAvacca ceta zvetayitA prH| yuktasya manasA tasya nirdizyante vibhoHkriyAH / cetanAvAnatazcAtmA tata: katA ni. rucyte| acetanatvAca manaH kriyAvadapi neSyate / icchAha SaH sukhaMduHkhaM prayatna cetanA tiH| buddhiH smati rahayAroliGgAni paramAtmAna iti / nava vaJca dyAdayo manasi tvAtmato notpdyntaam| prAtmanastu khala svasminbeva jAyantAmiti cet kibhupAdAnA stadAtmani budyAdayo bhavanti nahi maha. dahakArau vAtmani tiSThataH / kintu manasi vatate / uktaM hi manunA / uddava manazca va manaH sadasadAmakam / manasacApya haGkAramabhimantAramIzvaram / nasa For Private And Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 286 crksNhitaa| mahAntamapicAtmAnaM sarvANi viguNAni ceti / atra nArAyaNo brhmetynuvrtte| taba cedA. tmano ye nitya caitanyabahyAdaya stadupAdAnA bhavantI tya cya te tata prAha nitya iti / AtmA samatriguNasamudAyAtmako nityaH kathaM tasya nityabu yAdayaH pariNatA anityabuddhyAdayaH santo muhurmuDa rjAyante nirvikAratvAt tasmAnnAtmA nitya iti cettatroktamakSapAda gautame nAtmAnitya iti / kasmAt / pretyapunaH / pUrvAmyastasmRtyanubandhAjjAtasya hrssbhyshoksmprtiptteH| aAtmAnityaH kasmAt parkhAvastasatyanubandhAjjAtasya harSabhayazokasampratipatteH / jAtasya zizoretajjanmani harghAdihetunAnAbhAve'pi pUrvajanmanyamyastAnAM harSAdihe tUnAM mRtyanubandhAt harSAdihetUnAmupasthitau harSAdInAM sampratipratte odhAt / anAyaM tarkaH / zrAtmA yadi pUrvajanma ni khalvayaM nAvartiSyata tarhi nedAnI harSAdihetu jJAne'pi harSAdihetAvupasthite harSAdimAna bhaviSyat / tasmAt parva janma ni yo matasyAtmA tena yattajanmani anubhavenAbhyastaM tasya satyanubandhAdetajjanmami ca For Private And Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 287 sa eva harSAdi hetva jJAne'pi harSAdihetAvupasthite harSAdimAn bhavatoti AtmA nitya etenAsti punarbhatra iti ca khyApitam / prabAhu stikAH / padmAdiSu prabodhasambhIlana vikaarvtthikaarH| jAtasya harSAdayo ye mukhavikAzAdibhirbhavadbhiranumIyante naca te mukhavikAzAdavo harSAdijAharpAdihetvajJAnAvarSAdyasambhavAt / kina jAtasya shishormukhaadivikaaraaH| yathA padmAdInA prabodhasammIla nAdivikAra iti / ttraahaastikH| no Na zItavarSAkAlanimitatvAt paJcAtma kavikArANAm / padmAdiSu prabodhAdivikAravattavikAro na / kammat / paJcAtma kavikArANAmuSNazItavarSAkAla nimittatvAt / paJcabhUtAtma kapadmavikArANAmu. SNAdikAla nimitta tvAt prANinAntu sukhAdivikAro harSAdinimitta eva na padmAdyaprANiprayodhAdivikAravat / tasmAt pUrvoktarUpeNAtmA nitya iti / athAtma nityatve hetvantaraJcAha / pratyAhArAmyAmakatAt stanyA bhilASAt / pretya maraNAnantaraM jAtasya zizorAhArAbhyAsaka tAt stnyaabhilaassaat| pUrva janma ni yadyadAhAraH kRtasta dAhArAbhilASaH For Private And Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 268 crksNhitaa| pratinittijanakaH / sa evaitajjanmani zizoH khAdutAjIvanayAtrAkSatpipAsAnivRttiha tutayA smaraNena stanyapAnAdAva bhilASa ityata pAtmAnityaH / ana nAstikAH / ayaso'yaskAntAbhigamanavattadupasarpaNam / yathAyakAntasannihitasyA yaso 'yaskAntAbhimukhagamanaM vinAmyAsena bhavati tathA vatsasyApi stanyapAnAdau vAJcha yA stanopasarpaNamiti matu tatveSTa plAdhanatAbuyAbhisarpaNamiti / / __ avAstika aah| nAnyatra prarattyabhAvAt / ayamo'yaskAnta bhigamana vattadupasarpaNaM na / kasmAt / anyatra pravRttyabhAvAt / jIvana yAtrA kSatpipAsAzAntyAdISTa sAdhanatAbuyA'nyatra mATaha. stAdau prarattyabhAvAt / yadi loSTAderaya kAntAbhisaraNaM syAttadA tahat stanyAbhigamanaM bAlAnAM dravyasvabhAvAt syAditi . ataevAtmA nityaH / ___tatrAddharnAstikAH / nanu pUrvajanma ni yo vigatarAga pAsIttasya punarjanmani kathaM sta nyAdau pravattiH syAdabhilASAbhAvAditi / ___ttraah| vItarAgajanmA darzanAt / vigatarAgasya puna janma nAstoti darzanAnnAyaso'yaskAntAbhigama navattadupasarpaNam / sarAgadaiva punarja For Private And Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUvAsthanam / 288 mma ni bhavatIti pretyAhArAbhyAsakatastanyAbhilASaH / alArmAstikAH / saguNadravyotpattivattadutpattiH / yathA saguNasya guNasahitasyaivAkAzAdeva TAdezca dravya syotpatti tathA nityacaitanyabuddhimata e bAtmano rAgavigame'pi saha rAgeNaiva bhavatyut pattiH / atrAstika paah| na saGkalpa nimittatvAdrAgAdInAm / saguNadravyotpattivantadutpatti na / kasmAt / saGkalpa nimitatvAdrAgAdInAm / aAtmano nityarAgAdInAM kAraNabhUtAnAM nAzamantareNa na vAJchAdirUparAgAdinAzaH syAda to vItarAgasya jnmaabhaavaat| vItarAgajanasya sanyAdau vAcchAdayo nasya stanyAdAvabhilASajanakAnAM rAgAdInAM mn:sngklpnimitttvaaditi| nAsikAnAmAtmano 'nityatvavAda nirAse satitvAtmano nitamatve miDve ceyamAzaGgA bhavati / nivikAraH parastvAtmeti yadukta taha :kharUpavikArAbhAve kathamAtmano liGgAni jJAnecchAddeSasukhaduHkhAni bhavanti / badhAdisamayogAt sukhaM badyAdiviSamayogAhaHkhamiti sattvazarIrAzraye sukhaduHkhe prArogyA nArogye puurvmbhihite| yadi duHkhamapi budhAdi. viSamayogai rAtmana eva jAyate ityAtmaguNa eva sukha 25 For Private And Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21. carakasaMhitA | cAtmaguNa eva buddhyAdiribocyate tadA nirvikAratvamAtmanA nopapadyata ityata Aha / draSTA pazyati hi kriyA iti / sukhaduHkhAzrayau bhUtAtmA jIvAtmA'sau tAbhyAM paraH zreSThasvavyaktamAtmA cetrajJaH sattvazarIrAbhyAJca paro bhinno nirvikAraH sa hi sattvabhUtaguNendriyaiH caitanye kAraNaM nityaH sa hi draSTA na kriyAphalabhoktA kriyAhi pazyati / yathoktamAtharvvaNika muNDakopaniSadi / hA suparNA sayujA sakhAyA samAnavRkSaM pariSakhajAte / tayoranya: pippalaM svAddatti anaznannanyo'bhicAkazIti / samAnavRkSe puruSo nimagno anIzayA zocati muAmAnaH / juSTaM yadA pazyatyanyamIzamasya mahimAnamiti vItazokaH / iti zlokadvayaM vyAkhyAyate yathA / ddA hau suparNA suparNo sayujA mayujau sakhAyA sakhAyau evambhUta santau samAnamavizeSitamekaM vRkSamivocchedamAmAnyAccharIraM vRkSaM pariSakhajAte pariSvaktavantau / ayaM hi zarIravRkSa UrddhamUlo'dhaH zAkha eSo 'zvatyaH sanAtanaH kSetrasaMjJaH sarvvaprANika phalAzrayaH / taM pa ribantau yau tayordvayo madhye'nya ekaH pratyagAtmA zarIraM vRcamAzritaH pippalaM kI niSpannaM sukhaduHkha For Private And Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUvasthA nm| 261 lakSaNaM phalaM svAdu aneka vicitravedanAkhAdanarUpaM khAdu atti anAti jAgarite vaizvAnaraH sthalaM mujhe khapne taijasaH pravivikta bhuta suSuptau prAjJo jovAtmAnandamAtra bhaGka teSAM mogamanya ekaH kSetrajJaH pshyte| yo bhUtAtmanoH prerathitA kriyAsu tAmyAM kriyamANakriyAM pazyan sAkSI sa tu pippalaM nAnanabhicAkazIti pazyatyeva / tava sati mamAne vRkSe yathokta zarIre puruSo bhokRtrayavasthaH kSetrajJaH avidyA kAma kamya phalabhArAkrAnto'lAvariva sAdo nale nimagno'yamevAhamamuSya putro 'sya nannA kRzaH sthalo guNavAna mirguNaH sukhodu khItyevaM pratyayaH / ka. cit samarthA'yaM puttro mama naSTo matAca bhAryA kiM me jIvitene tyeva dInabhAvena muhyamAno'nIzatayA zocati santapyate / muhyamAno'nekairanarthaprakAre raviveka tayA cintAmApannaH / sa evambhUta stiyamanuSpAdiyoniSa jarAjarjarIbhAvamApannaH kadAcidanekajanmasu zuvadham saJcayanimittaM kenacit paramakAruNikena darzitayogamArgo 'hiMsAsatyabra tabrahmacayye sarbatyAgazamadamAdimampannaH samAhitAtmA san aSTamanekai yogamArgaH karmabhizca sevitamanyaM skhetaraM ziva paramAtmAnamIzvaraM pazyati mahimAnaJcAsyedaM For Private And Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaMhitA 582 sarvaM yadA pazyati tadA sarvvamAcchokasAgarAddIto bhavati / rasohyeSa IzaH / rasaM hyevAyaM labdhvAnandI bhavatItyarthaH / eSa bhoktA bhatAtmA dvividhaH prAjJazca ukto mA NDukyopaniSadi vaizvAnarataijasabhedAt / ayamAtmA brahma so'yamAtmA catuSyAt / tatra jAgaritasthAno vahiH prajJaH saptAGga ekonaviMzatimukhaH sthalabhak vaizvAnaraH prathamaH pAdaH / svapnasthAno'ntaH prajJaH saptAGga ekonaviMzatimukhaH praviviktayuk taijaso dvitIyaH pAdaH / yatra na kaJcanakAmaM kAmayate naca kaJcana khapta N pazyati suSuptaH / suSuptasthAna ekIbhata zcetomukha evAnandamayo hyAnandabhuk prAjJa stRtIyaH pAdaH eSa sarvezvara eSa sarvvAntaryAmyaSa mauniH sarvvasya yohi prabhavApyayo bhUtAnAm / na vahiH prajJaM nAntaH prajJaM nobhayataH prajJaM nAprajJa na prajJAnaghanamavyavahArya vyapadezyamacintyamalakSaNa mekAtmapratyayasAraM zAntaM zivamadvaitaM caturthaM manyante / eSa AtmA sa vijJeyaH iti / nanvayaM vaizvAnaraH kimAtmakaH kiMsaptAGgazceti ucyate yathotAM kAndagyopaniSadi prAcInazAla aupamanyavaH satyayajJaH pauluSirindradyumno bhAlebeyojanaH zArkArAcI For Private And Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / 26.3 bur3ila AzvatarAzvirete vaizvAnaramAtmAnaM zrotuM kaike - yamabhyAjagmu svAnuvAca kaikeyaH / aupamanyavakaM tvAtmAnamupAsma iti / su divameva bhagavo rAjanniti hovAca / eSa vai bejA AtmA vaizvAnaro yaM tvamAtmAnamupAsta e tasmAt tava sutaM prasutamAsutaM kule dRkhate atsannaM pazyasi priyaM bhavatyasya brahmavarccasaMkule ya etamAtmAnaM vai pUvAnaramupAste mUrddhAtveSa Atmana dUti hovAca mUrddhA te vyapatiSyadyanmAM nAgamiSya iti / atha ha bAca satyayajJa N pauluSis / prAcInayomyakaM tvamAtmAna mupAsaiti / Adityameva bhagavo rAjanniti hovAca / eSa virUpa AtmA vaizvAnaro yaM tvamAtmAnamupAsa tasmAttavabaddha vizvarUpaM kule dRzyate pravRtto'khatarau ratho dAsI niSko'tsyannaM pazyasi priyaM bhavatyasya brahmavarccasaMkule | ya etamevAtmAnaM vaikhAnara mupAste / cakSustvaSa zrAtmana iti hovAca / andho bhaviSyadyanmAM nAgamiSya iti / atha hovAcendradyumnaM bhAllatreyam / vaiyAghrapadmakaM tvamAtmAnamupAsma iti / bAyumeva bhagavo rAjanniti hovAcaiSa vai pRtha For Private And Personal Use Only " Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 264 crksNhitaa| gvatmiA vaizvAnaro yaM tva mAtmAna mupAma tasmA tvAM pRthagbalaya prAyayanti pRthak pRthak zreNayo 'nuyantyatmyannaM pazyasi priyaM bhavatyasya brahmavarcasaM kule ya etamevamAtmAnaM vaizvAnara mupAte prANasveSa pAtmana iti hovAca / prANaste udakramiSyadyanmAM nAgamiSya iti / atha hovAca janaM shaarkraacN| zArkarAkSakaM tva mAtmAna mupAsya dti| aAkAzameva bhagavo rA. janniti hovAcaiSa vai bahulamAlA vaizvAnaro yaM tva. mAtmAnamupAsma tasmAttvaM bahulo'si prajayA ca dhanena cAtsyannaM pazyasi priyaM bhavatyasya brahmavarcasaMkule / ya etamevamAtmAnaM vaizvAnara mupAste sandeha svaM Sa pAtmana ti hovAca sandeha ste vyazIryyadya mAM nAgamiSya iti| atha hovAca buDila mAzvatarAkhim / vai yAtra padyakaM tvamAtmAna mupAsma iti apaeva bhagavo rAjanitihovAceSa vai rayirAtmA va vAnaro yaM tva mAtmAna mupAsma tasmAttvaM rayimAnatsa naM pazyami priyaM bhavatyasya brahmavarcasaM kule| ya etamevamAtmAnaM va vAnara mupAste vastistvaSa Atmana iti hovAca vastiste vyapatiSyat yanmAM nAgamiSya iti / va pUkhA For Private And Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / aya hovAcoddAlakamAruNim / gautamakaM tva mAtmAna mupAsma iti pRthivIseva bhagavo rAjanniti hovAca / eSa te pratiSThatmA vaikhAnaro yaM tva mAtmAna mupAste tasmAttvaM pratiSThito'si prajayA ca pazubhi zcAtsyannaM pazyasi priyaM bhavatyasya brahmava taM kule ya etameva mAtmAnaM va vAnara mupAste pAdau tvetAvAmana iti ca pAdau te vyasnAsyetAM yanmAM nAga miSya iti 26.5 tAn hovAca / ete vai khalu yUyaM pRthagimamA tmAnaM vaizvAnaraM vidvAMso'nnamatya / yastvetameva prade zamAttramabhivimAnamAtmAnaM vaizvAnaramupAste sa sarvveSu tsu tasya lokeSu sarvveSu bhUteSu sarvve svAtmasvannamatti / cha vA etasyAtmano va aizvAnarasya mUrkheva sutejAzcakSuvizvarUpaH prANaH pRthagvarmA rundeho bahulo vastireva rayiH STathivyeva pAdAvura eva vedi lamAni / bahRidayaM mArhapatyo mano'nvAhArthaM pacana zrasya mAhavanIya iti / paJcabhUtAni Sar3aGgAni cakSurmUI bhedena tejaso dvidhAtvAt / zeSa mekeAnaviMzatirmukhAnyekamaGgamiti - rUptAGgaH sthUladehinaH sUkSmadehinazca / dazendriyaM paJcaprANamano'haGkAra buddhicittAni mukhAnIti vaikhA For Private And Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 6 carakasaMhitA / naro nAma bhUtAtmA prathamaH pAdo'syAzrayaH zukrAdigata pazJcabhUtavikArAtmakaM zarIramiti / eva' taijasa AtmA / sUkSmazarIrArambhaka zrA - disarge sUkSmapaJcabhUtAtmakaniruktasaptAGga nirukta konaviMzatimukho'tivizudvatvAttai jamarUpo divyanayanadRzya: svapnasthAnaH tejaso nAma bhUtAtmA dvitIya: pAdaH supte khalvasmin vaikhAnara Atmani tadekonavi MzatimukhaiH khapne kAmAn kAmayitvA pravivikte trirale tathAvidha sukhaduHkhe upabhuGkte pazyati tu cetana statpraviviktabhogamiti / dazendriyANImAni khalu svasvakAryANi kRtvA klAntAni bhUtvA yadA viSamebhyo nivarttante manasi loyante tadA'yaM vaizvAnaraH khapiti jAgrati ca mano'bhyantaraM prANAJca pacAgnihotravidhAH / asmiMzca taijase subhe khalvayaM vaizvAnaraH suSupta ucyate vahirindriyANi manasilIyante sAttvika rAjasa tAmasaJca mana: prANAdayo'pi sarvve prajJAna - tmani lIyante prajJAnaM ca mahAnnAma vivA tAmasa rAjasa sAttvikabhedAt / tatra tAmaseo rAjase lIyate rAjasaH sAttvike sAttvikastu mahAnnavyakAkhyasyAtmano manazcittamucyate tatprajJAnaviziSTa For Private And Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 217 prAtmA 'vya kAkhya: pare 'kSare zive paramAtmani rase turIye pAde sampratitiSThate zuvasattvAraH ka mahattavana cetasAmandaM bhule tat kSetranaH pazyatItyAnandamayakhetomukhaH prAjJa statoyaH pAdaH suSuptisthAno raso vai sa rasovAyaM labdhvAnandI bhvti| sattvaM hi sukhayogakat / asmiMzca sarveSAM lIna tvAdyannabiyate pumA stajanmAntarakarmayogena prabuDvastha sabANi tAni vAhyAbhyantarANi punarjAdayayante ityato'nenAyaM va zvAnarataijaso bhUtAtmAnau jIvata iti jIvAtmA mahAn manunoktaH / yaH karoti tu kampANi sa bhUtAtmocyate budhaiH| yo'syAtma naH kA. rayitA taM kSetranaM prcksste| jIvasaMjJo'ntarAtmAnyaH sahajaH srbdehinaam| yena vedayate sarva sukhaM duHkhaM ca janmasu / tAvubhau bhUtasaMpTaktau mahAn kSetrajJa evaca / uccAvaceSu bhUteSu sthitaM taM vyApya tiSThataH / prazAsitAraM sarveSA mnniiyaaNsmnnorpi| rukmAbhaM svapnadhIgamyaM vidyAttaM puruSaM param / prayamapi TatIyapAda AtmA bhoktAnandasyeti bhotA vividha ucyate yaccedaM sukhaM svasthasya zArIradhAtusAmyAjjAyate tat sukhasaMjJamArogyamanityaM yazca samAdhisuSattayorjAyate zuDvasattvayogena sarveSAmeva ka For Private And Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 248 prksNhitaa| vidha prAnanda he tuparamAtma prAptitastannityaM sukhmucyte| ataevoktaM kaThavalvAm / RtaM pivantau sukatasya loke guhAM praviSTau parame praaddh'eN| chAyAtapau brahmavido vadanti paJcAgnayo yeca triNAciketA iti loke guhAM triguNasAmya lakSaNAM prakRtiM praviSTau hau kSetrajJajIvAtmAnau kSetajamahAntau sutasya svasvatasya karmaNaH parame parAGkekAle sarveSAM prAkasapralaye'sminbAditya nArAyaNe brahmaNi laye nArAyaNasyAvyakta laye satkarmaNaH phalaM sukhamAta RtaM satyaM pivantau nityAnandaM pivantau chAyAtapAviva brahmavido vadantItyartha etenAtmanaH prativimbo jIta prAtmeti yadAhu stanmahattattvAtirito na dRzyate kazcidbhAva iti| nanve bhatAtmana upabhogaM pazyatIti draSTA . vajJaH kimanyAzca kriyA yA bhUtAtmA karoti tA na pazavati na pazavati cet sAkSo na bhavatItyato draSTatvaM vivRNoti / pazati hi kriyA iti / cetanena mvena cetitastu bhUtAtmA yAM yAM kriyAM karoti tAH sarvAH kriyA yasmAt pazapati tasmAdAtmA kSetrajJo drssttaa| tiraSvatrasthAsu hi jAgarti For Private And Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / vAyuH pittaM kaphazvoktaH zarIrodo SasaMgrahaH / mAnasaH punaruddiSTo rajazcatamaeva ca // tasmAt suSuptAvapi yadAnandamupabhuGko mahatA cetasA'vyaktAtmA tadupabhogakriyAmapyeSa pazapratIti sarvvadarzI / ityaJcAvyaktasya samatriguNama ha dahaGkArAzrayo mano'tra manaHzabdena gTahyate / sUkSma sthUlabhUtAkhya bhUtAtmAzrayaH sarvvaeva saMghAtarUpo dehaH zarIrazabdenocyate / tatra manasi zarIrecArogyAnArogya sukhaduHkhamiti tattvam / atha rogArogyayoH saMgraheNa hetunAzrayamanAzrayaJcopadizana prakRtibhUtaH zArIro mAnasazca rogo nirdizate / lakSaNatastUpadekSyate mahAcatuSpAde 'dhyAye / a vAyurityAdiH | vAyuH zarIrArambhakeSu paJcasu bhUteSu yadvitIyaM bhUtaM tatpariNAma vizeSaH sa eva pittaM tRtIyaM bhataM zarIrarAmbhaka tejaH pradhAnapaJcabhUtavikArAtmakaM tejaH kharUpamagnisaMjJam / kapha ghara meM bhatamApaH zarIrarAmbha somapradhAnapaJcabhata vikAravi zeSaH / vyAdhiprakaraNAdviSamatvenaivAcaiSAM grahaNam / vikAro dhAtuvaiSamyamityuktaH / tathAca / viSamotrAyuH n For Private And Personal Use Only Wo Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| pittavipamaM viSamazca kapha iti vividhaH zArIro doSasaMgrahaH / zarIradUSaNazIla tvAcchArIradoSa eSa saMgraheNa uddissttH| paJcAtmA hi vAyuH paJcAtmakaM pittaM paJcAtmA kapha iti bahutve'pi vAyupitta kaphatvasAmAnyAt saMgraha iti| zarIrantu cetanAdhiSThAnabhUtaM pnycmhaabhuutvikaarsmudaayaatmkm| tacca sendriyaM nirindriyaJca vividhamapi vedAdhikaraNa tvAt sendriyamatra grAhyam / etena yato viSamA vAyupitta kaphA vAtapitta ka phatvagrasaratamAMsa se do'sthimajja zukravasAlasIkaujorajaHstanyasUtrapurISAdayo yAvanto dhAtavaH santi zarIre tAbaDAtudUSakA bhavanti natu samA stasmAccharIrado. SasaMjJakAH / * mAnaptaH punadeSasaMgraho rajazca tamazcaiva natu sattvaM zarIratva grasAdivat |mnoduussnnshiil tvaanaaaansdossH| saMgraheNoddiSTa ityarthaH / manasvAhakArika vikkatamatvaguNa pradhAnaM triguNa vikArasamudAyAtmakaM cetanAdhiSThAnama tama hadakArAzrayaH / etena matvarajastamAsIti vayo guNAH samaviSamarUpeNAvyaktamahadahakAramanamA pratibhUtadhAtavo manasi vartante teSAM dUSaka yato rajastamoguNau viSamAveva bhavato mata samau tammAnamAnasadoSasaMncako manasa prArambhako hyAhaGkA.. For Private And Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 301 rikau rajastamoguNau manasi varttate yathA zarIrasya bhUtAnyArambhakANi zarIre varttante / samatve tu vi dhAnadhAraNapoSaNaiH zarIramanasoH kramAGghAturvAtAdizva rajastamazceti / : tatra vA gatigandhanayoriti dhAtoruNkudyoge vAyuH / tapa santApe iti karttarikta pratyayaH saMjJAyAM varNAgamaviparyyayAbhyAM pRSodarAditvAt pittamiti rUpasiddhiH / kapha iti RphadAnazlAghahiMsA sutau dAdiko hiMsArthe saMjJAyAmac kazcAderiti kaphaH | eSAM zArIramAnasAnAM paJcAnAM vAtAdInAM doSatva' dUSeH karttaryyacpratyayAt sAcAdrUSaNaM vRhnihnAsala - kSaNaM khabhAvasaMptiddhaM rasAdInAM sattvAdInAJca tai TUSyatvaM khabhAvasaMsiddha natu dUSakatvam / zArIramAnasapadAbhyAM vAhya he tvahitAhAra dezakAlAbhicArAbhizApAbhighAtAbhisaGgAdInAM sAkSAddaSakANAM vyavaccha edaH / sAkSAtpadenAyogAdiyuktaprajJAyAH zA roratve'pi mAnasatve'pi ca sAkSAddaSaNa kartRtvAmAvAmnadoSatvam / ayogAdiyuktA prajJAhi vAGmana: zarI rANAmayogAdiSu kAraNaM tAni cAyogAdiyuktayA pravarttayantyahitA hAravihArAva sAtmendriyArthasaMyogaJca janayati te ca vAtAdIn sattvaM rajastamazca dUSaya26 For Private And Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 302 crksNhitaa| ntIti parampara yA dUSaNa kartutvAditi tato vAhya hetabaH prajJAparAdhAca doSA api zArIratvamAnasattva virahAnnadoSasaMjJayAbhidhIyante / evaM rasAdisa tvAdidhAtUnAM kSayavimatAM vAtAdisAkSAddUSakatve'pi na doSatvaM rasAdisatvAdikSayaTvipratiniyatahetubhiH pUrva vAtAdInAM dUSaNaM kriyate taizca dUSitavAtAdibhista tupratiniyatazaktyA rasAdayo bayante vA kSAyyante tataH zArIrANAseka na rattyA parasparasambandhAtta ya. dapi doSadUSakatvaM kSINa rabarasAdInAM tanna sAkSAdTUSaNakarTa tvm| kAhi khatantraHkhetarAprayujya he sati kheta ra prayojakatvaM khAtantra tacca vAtAdervAhya hetu to vaiSamye rasAdidUSaNe khetarAprayujyatvamastyeveti nAprasaGgaH / pittaM paGga kaphaH paGga : paGgayo maladhAtavaH / vAyunA yatra nIyante tatra gacchanti meghava diti cet tatvAyamabhisandhiH kAryaH pittakaphayo dRSyadUSaNe vAtasya na prayojakatvaM tayorapi pAJcabhautikadaina sakriyatvAt parantu par3atva vAtApekSa yaa| vAtasya vA viSamasya samAnAM vA viSamANAM cAla ka tvakha bhaavaat| yathA jhaJjhA vAyuH puruSAnapi cA. layati / etena svAtantra praNa dUSakatva doSa tva miTa va svAtantra doSAntaranirapekSa tvaM cettadA For Private And Personal Use Only Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 303 vAtasya doSatva pittakaphayotApekSayo na doSatva. miti yadUSaNaM hetuntaranirapekSatvaJcettadA vAtasthApi na doSatvaM syAt vAhya hetvapekSavAdityapi yaddUSaNaM tadapAvaM kintu vAhya hetUnAM pratAparAdhasya ca khAtantravaNa dUSakatvAddoSatvApattyA tadUSaNaM bhavatIti bodhym| etaddoSaparihArAyAnye tu pratyArambhakatve sati dUSakatva doSatva rasAdisattvaguNAdidhAtuvAraNAya tathA vAhya he tvahitAharAcArAdInAM vAraNAya ca pratyArambha keti padaM na hi vAtAdipraka tikapuruSavadrasaraktAdiprakRtiHpuruSo'stIti / dUdhakatvamiti padantu pAJcabhautikaprativAdimate bhamyAkAzayoH khamate bhattvaguNasya ca vAraNArtha dUSakatvAbhAvAdeSAm / thetu raktasyApi vAtapittakaphA nAmiva sthAnAzayaprakopa prasarasthAnasaMzrayaprakopaNaniharaNaprazamanasAdha yAta doSatva micchanti tadanena nirakham / yasmAdvaM vinAdoSai na kadAcit prkussti| tasAtasya yathAdoSa kAlaM vidyAt prakopaNe iti suzrutavacanena doSAtiriktavadarzanAditi doSAH kadAcideka zo dizaH samastA vA zoNitasahitA vA prasarantIti vacanAcca / suzru tenApyasya braNapraznAdhyAye vAtapittale bhANa eva dehasamambhave hetava stairevAvyA. For Private And Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 304 carakasaMhitA / pannairadhomadhyorhRsanniviSTaiH zarIramidaM dhAryyate'gAramiva sthaNAbhistisRbhiratazca visthamA hareke / taeva ca vyApannAH pralayahetavastadebhireva zoNitacaturthaH sambhavasthitipralayeSvapravirahitaM zaroraM bhavati / bhavaticAca / nantai dehaH kaphAdasti naH pittA nnaca mArutAt / zoNitAdapi vA nityaM deha etaistu dhAryyate iti tathA doSadhAtumalavRddhikSayavijJAnIye'pi / doSadhAtumalamUlaM hi zarIraM tamAdeteSAM lakSaNamucyamAnamupadhAraya / tatra praspandanohahanapUraNavivekadhAraNalakSaNo vAyuH paJcadhA pravibhaktaH zarIraM dhArati / rAgapaktyo jastejomedhAkRt pittaM paJcadhApravibhaktAmagnikA'nugrahaM ka roti / sandhisaMzleSaNasnehanaropaNa balasyairvyakacazleSmA paJcadhApravibhakta udakakA'nugrahaM karoti / rasaH prINayati raktapuSTiJca karoti / raktaM varNaprasAdaM mAMpuSTiM jIvayati ca / mAMsaM zarIrapuSTiM medasaca | medaH sna ehakha edau puSTatvaM puTimasthAJca / asthi dehadhAraNaM majjJaH pussttinyc| majjA prItiM sna ehaM balaM zukrapuTiM pUraNa masyAJca karoti / zukraM dhairyyaM cyavanaM prItiM dehabalaM harSaM jIvArthaJca / purISamupaSTambhaM vAyvagni For Private And Personal Use Only - Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 305 dhAraNaJca / vastipUraNa vikleda kanma tvam / khedasva ksaukumArya kat / raktalakSaNamArtavaM garbhakacca / gardA garbhalakSaNam / stanyaM stanayorApInatvajananaM jIvanaJceti teSAmavirata parirakSaNaM kurute iti| eSAM bAtAdInAM ramAdInAJca kSayaTvibhyAM hRtpIDAdihRdayotle zAdi yadbhavati tadapi vAtAdidU. Sita ra sAdibhiH kriyate natu vAtAdidUSaNa mantaregA / rasarakta javAdinA vya padezastu sna hadahanena dagdhe sna hadagdha padityasya ca darzanAddA tehi vAtAdInAM zarorAdidUSaNena prazaMsAyAM zarIrAdidhAraNAdinA ca prazaMsAyAM doSasaMjJA natva prazaMmAyAM doSasaMjJA prazaMsAyAM dhAtusaMjJAcAryANAmabhipreteti prabhASante / atra vayaM bramahe atra vacane vAtAdInAM prakaraNAt vaiSamya lakSaNe doSe labdhe tata eva doSasaMjJA'nu. bhava siDvA syAt pratyArambhaka tve tu nAnubhavasivA bhavati / atha prakaraNamatra rogArogya yo stena viSabhavAtAdInAM rogatvAt samavAtAdInAmArogyatvAt prakaraNasiddhyaiva pratyArambhakatvadUSakatva yo SasaMjJeti centra prazAmyatyauSadhaiH pUrva ityAdivakSya mANavaca nena For Private And Personal Use Only Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 30 6 carakasaMhitA / rogaprazamanasyoktyA viSamavAtAdInAmeva doSasaMjJAkhyApanAt / tatra hi pUrva iti zabdenAtroktarogArogyaparazarIradoSavAtAdi rna sambhAvyate / yadi tatra pUrvva iti zabdena zarIraM sattvasaMjJaJca vyAdhInAmAzrayo mata ityatroktazarIrAzrito roga uccate tadAtra zArIramAnasavyAdhInA metadadhyAyAdicaturadhyAyaiH pRthak punaH prazamana hetUpadezasyeva prakopaNa hetRpadezasyAvazya karttavya tvApattiH syAt / tasmAdatra doSazabdaH zarIramano'nyataradUSake yaugikavRttyA saGketitaH kRta ityevamanubhUyate'nyatrApi sAmyAvasthAnAM vAtAdInAM zarIramano'nyatara / dUSakatvadazAyAmapi vaiSamyAvasthAnAM zarI ramano'nyataradUSaNazIlatvena deoSasaMjJAnapAyAna thak - tvAt lAghavAJca / prakkRtyArambhakatvanivezena bhavatAM gauravAt / anyathA prakRtyArambhakatvena samavAtapittakaphAnAmeva militAnAM pratyekazo vyabhicArAditi / eSa ca doSalakSaNavyAbhyupadezaH sarveSAM viziSTAnAM zArIrANAM jvarAdInAM vAtAdivaiSamyanimittatvAt mAnasAnAM kAmakrodhamadamAnerSyAdInAM rajastamovaiSamyanimittatvAt vAtAdInAM rajastamasozca vaiSamyaprazamenaiva prazamanakhyApanArthaH sUtrarUpa ronAgantujavyA For Private And Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / prazAmyatyauSadhaiH pUrvvA daivayuktivyapAzrayaiH / mAnasojJAnavijJAna dhairyysmtismaadhibhiH|| dhInAmapyuttarakAlaM yathAvadeSasarUnvAttadoSajana kanidAnaparivarjanapUrvaka taddoSa prazamanenaiva prazama A nAditi / svarUpateA rAgadvaidhamupadizya tayeAH pRthak prazamanahetU nAha / prazAmyetyAdi / atra prazamanaM na nazodhayati yaddoSAn samAnnodIrayatyapi / samIkaroti ca krudvAn tat saMzamanamucyata iti lakSaNaM saMzamanaM parantu saMzodhana saMzamanAdi yAvadrUpeNa sAmyAvasthA syAttatsAmyAvasthAjanakaM prazamanaM / auSadhairiti yathokta guNaba.hnarbhiSagdravyopasthAtrA girUpairyuktiyuktaH / pUrvva iti zArIramAnamadeoSatveneAktayeArmadhye yaH pUrvamuktaH zArIradeoSo viSamavAtapittakapha rUpastannimi ttaka jvarAdInAM tatprazamanenaiva prazamanAnnatu zarI rAzritaH / daivayuktivyapAzrayairiti daivaM bhAgadheyaM tena dvAreNa vyapAzrayANi vizeSeNa apa vyAdhInAM varja mamAzrayanti yAni tai rauSadhe va maGgaladAnavakhyayanAdirUpairityarthaH / For Private And Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| asya parvAbhidhAnaM daivamevAdhammAkhyamazubhakAraNaM dhammAkhyauM tadiparya yAcchabhakAraNamitikhyApanArtham / tasya ca vyaadhiprshmktvaat| yuktiryojanA doSadRSyamAna deza kAlavayo'gnibalaprakRtyAdyanurUpeNa kathitAdikalpa nabhakSaNamA nAdibhiH prayoga stena dAreNa vizeSeNa apa vyAdhInAM vajanamAzrayanti yAni tai rIpadhai saMzodhanasaMzamana dezakAlai rityayaH / etena vividhamauSadhaM zArIrarogANAmukta bhavati daiva vyapAzrayaM yuktivyapAzrayaJca tabAdyaM valimaGgaladAnasvantyayanadevabhUdevaguru sivddyaadyrcnaadiruupm|ycc karma daivamutpAdayaghoSa vaiSamyaM nAzayaddoSa sAmyaM janayati / antya laGghanaM kaSAyacUrNa gur3ikAdikamadravyadravya bhUtam / yacca zarIre yogamupapadya doSavaiSamya nAzayaghoSa sAmyaM janayati / yadi ca tatra valimaGgalAdIni daivajana kAni karmANyaGgavaiguNyAddevaM na janayituM zaknuvanti na tadA vyAdhimapi zamayanti / evaM lavana kaSAyAdIni yadi doSAdyanurUpeNa zarIre yuktAni na bhavanti tadA vyAdhimapi na zamanti iti bodhyauM vyapAzraya padena kAla buDvIndriyArthAnAmayogAdikAraNava janaM jJApitaM na hi kAraNasevane For Private And Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / / sati vizeSeNa vyAdhInAM varjanaM bhavati / mAnasa iti sattvasaMjJAzrayo vyAdhi manisadoSalakSaNarajastamoguNa stannAzena tajjanitakAmAdInAmapi nAzAt jJAnavijJAnadhairyyasmRtisamAdhibhi rauSadhaiH prazAmyati / jJAnaM buddhiH sA ca karttavyA karttavya hitAhiteSu tatna samadarzinI prabuddhyante hi loke lAkairadhyAtma tattva purANetihAsAdizAstra vAkyAdizravaNa paThanAdijJAnaiH karttavyA karttavya hitAhitAni / vijJAnaM sadevaikaM brahmaiva jagadidamasatyamiti tattvAvavodho natu mAce dhIrjJAnaM zilpazAstrayorjJAnaM vijJAnamiti / vaiyyaM dhRtirmanaso viSayaprabalasya niyamana hetu buddhi: smRtistattvenAnubhUtArthasmaraNaM anubhUtaviSayAsaprameoSaH / samAdhiryogazcittavRttinirodha stadA draSTuH svarUpe'vasthAnaM tatva dhyAnadhAraNayorekIbhAvaH samAdhiH / nanu vAtAdivaiSamyanAzena kathaM tajjani tAnAM nAzaH sambhavati viSamavAtAdayo hi rogANAM mamavAyihetavo bhavanti nahi samavAyihetunA ze na kAnAzI yathA kapAlamAlAnAzAnna ghaTanAzaH syAt / yadica nimittakAraNAni bhavanti tadA kathaM vAtAdijanitavyAdhau saMzodhanena doSanirha - For Private And Personal Use Only 306. Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 crksNhitaa| raNamupadizyate na hi kulAlasUtradaNDaca krAdinAzena ghaTanAzaH syAditi / __ atrocate kaizcit / prAdhArabhatanimitta kAraNanAzAniyamataH kArya nAzaH sampadyate yathA jala paGka nAzAt padma kumudAdinAzo yathA ca vartitailakSa yAhIpakSaya iti AdhArabhata nimittakAraNa meva viSamadoSaH khayaM hi vakSyate khadhAtuvaiSamyanimittamA ye vikArasakA vahavaH shriire| na te Tathaka pittakaphAmilebhya prAgantaya ste tu tato viziSTA iti / tantra saGgacchate pittakaphAnilebhyo na te pRthagiti vacanena viSamapittAdyA tmakatvaM viziSTavyAdhInAM jJApitaM tena samavAyihetutvameva viSamadoSANAM lamyate natu nimitta kAraNa tvaM yathA na hi matkaNa kAdiH khakhamayavikAreSu ghaTAdiSa nimittakAraNaM bhavati bhavati na guNa kAzrayasamavAyI hetureva evaM teSAM mAzAcca tattanmayavikAraghaTAdinAzo yathA bhavati tathA ta de dhasamavAyihetuviSamavAtAdinAzAcca tananmayavikArajvarAdikAmAdInAM nAzaH sampadyata eva na ghaTA do kapAlamAlAdivadavayavalakSaNA viSama tAvadaya : kintu prazatilakSaNamadAdivat kriyA gu. NAzrayAH samavAyi he tava eva na tu kulAlAdipaGkA For Private And Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 311 ditailAdibhyo'pRthagvaTAdipadmAdidIpAdaya stasmAnna nimittakAraNaM vAtAdayaH / vaiSamyanimitte tinimitta padaM kAraNaparyyAyo natu nimittakAraNArthaM tena vaiSamya samavAyijA vikArasaGkA ityarthaH / samavAyihetunAzAnniyamena kAryyanAzaH syAt yathA kapAlamAlAsaMyogasya kAryANAM samavAyikAraNeSvAsannajana ka lakSaNasyA samavAyikAraNasya nAzAdUghaTanAza iti yaduccate tatprasAdavacanaM nAsti sAmAnyavizeSarUpadravyaguNa kAmasamavAyitvaM smvaayikaarnntvenaabhihittvaat| na hi kApi guNakaNI arumavAyinI kA - bU / dravyANi hi sajAtIya dravyamArabhamANAni kArye samavayanti guNAzca sajAtIya guNamArabhamANAH kA samavayanti kamnANi ca sajAtIyavijAtIkammArabhamANAni kA samavayantIti samavAthikAraNAni sAmAnyavizeSarUpasyaiva samavAyasya sarvvavastu se lakakAraNatvaM svarUpeNokta saca nAsamavAyI na samavAyI svarUpeNa kArye vRttitvAt svarUpasamavAyamupapadyate iti maharSibhirhi guNAnAM nizreSTa samavAyikAraNatvaM natvasamavAyikAraNatvamiti samavAyinimittAbhyAM nAparaM kAraNamastIti bodhyam / natu jJAnavijJAnAdibhi manisadeoSopazamazcettadA' For Private And Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 310 crksNhitaa| raNamupadizyate na hi kulAlasUtradaNDacakrAdinAzena ghaTanAzaH syAditi / atrocate kaizcit / AdhArabhatanimitta kA. raNanAzAnniyamataH kArya nAzaH sampadyate yathA jala pakanAzAt padma kumudAdinAzo yathA ca vartitailakSa yAhIpakSaya iti AdhArabhUta nimittakAraNameva viSamadoSaH svayaM hi vakSyate khadhAtuvaiSamyanimittajA ye vikArasaGghA vahavaH shriire| na te pRthaka pittakaphAmilegya prAgantaya ste tu tato viziSTA iti / tantra saGgacchate pittakaphAnilebhyo na te pRthagiti vacanena viSamapittAdyAtmakatvaM viziSTavyAdhInAM jJApitaM tena samavAyihetutvameva viSamadoSANAM labhyate natu nimitta kAraNa tvaM yathA na hi matkaNa kAdiH khakhamayavikAreSu ghaTAdiSu nimittakAraNaM bhavati bhavati sa guNa kamAtrayasamavAyI hetureva evaM teSAM mAzAca tattanAyavikAraghaTAdinAzo yathA bhavati tathA ta de dhasamavAyihetuviSamavAtAdinAzAcca tatta. nma yavikArajvarAdikAmAdInAM nAzaH sampadyata eva na ghaTA do kapAlamAlAdivadavayavalakSaNA viSama tAvadaya : kintu prazanilakSaNamadAdivat kriyAgu. NAzrayAH samavAya he tava eva na tu kulAlAdipaGkA For Private And Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 31 carakasaMhitA | rUkSaH zItolaghuH khakSma calo'thavizadaHkharaH / viparItaguNairdravyai marutaH samprazAmyati // pasmArAdiSu kathaM daivayuktivyApAzraya bheSajamupadizya te iti cennApacArAdermAni savyAdhitvAbhAvAt parantu zArIradeSadUSitamanaH saMvatvena manaHzarIradeoSayormadhye zArIra doSajanyatvena zArIravyAdhitvAt manA'pi hi zarIrAntargataM shrotaadiindriyvt| yaddA kAlAdyatiyogAdibhiriva vAtAdibhi maneAdeASarajastamasodveSaNAt tadve tu vAtAdiprazamAnArthaM deva yuktivyapAzrayabheSajamupadizyate yathA kAmAdijajvarAdivyAdhiprazamArthaM kAmAdiharaNaM krodhAdibheSajamupadizyate iti hetu pratyanIkatvaM bheSajAnAmiti / atha daivayuktivyapAzrayabheSajAnAM madhye devavya pAtraya bheSajanAmacintyatvena tadupadezaM na kRtvA yuktivyapAzrayabheSajAnAM yuktyarthaM kalpaneopAyAn prakRtibhatakAraNarUpare / gAyAM vAtAdInAM dharmavijJAnA nyupadizati / na - rUkSa ityAdi / bhUridArupa vikAra karaNAdAtAdInAM pUrvapUrvAbhidhAnaM rUkSAdInAJca praza svatamatvena prAgabhidhAnaM tena dAruNAtvAdayo'pi For Private And Personal Use Only Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 313 guNA bodhyA rUkSatvaM zItatvaM laghatva sUkSmatva vaizA kharatvaJcopadiSTaM guNavyAkhyAnena / calatvantvasthiratvaM tato dAruNatvavegayo bhidhAnamatra vAyoH zItatvaM pUrvamatAnupravezena na bhahato vAyorabhiprAyeNokta mahato vAyoranuSNAzIta sparzaH / tatkevala sparzatanmAtravAyabhiprAyeNa bodhyamiti zItena vAyohaviruSNa na zItazAntihi dRzya te ca kevalavAtAraavyAdhau zItamiti rUkSAdisaptaguNo mAruto viparItaguNaivyai riti guNazabdo'trApradhAnavAcI tena sahajaguNa to vA rasato vA vIrya to vA vipAkato vA prabhAvato vA rUkSAdisaptaguNaviparyayaiH snigdhoSNa guru prastha lamapicchila lakSaNa: saptaguNA eva natvanye ca eteca yeSAM tai dhyaH sNprshaamyti| samyak zIghra prazAmyati yAvad guNaiH kSINastAvadguNaiH stAvadguNaviparya yadravya hIno 'tikSINo bhavati samastu kSINo bhavati haTvazca samo bhavatIti / suzrutenApyuktam / avya ko vyakta kammA ca rUkSaH zIto lgh:khrH| tiryaggohiguNazcaiva rajovala eva ceti| atrAvyaktaH sUkSmaH tirya gga iti tirya kacala: higuNa iti zabda sparza guNo vAyuri For Private And Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 3 14 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaMhitA / rajobahulaH sattvatamonyUna iti vizadatvaM tyarya / khyApitam / " evaM guNasya vAtasya prakeApaNAnyuktAni tenaiva / tadyathA balavadvigrahAtivyAyAmavyavAyAdhyayana prapatana pradhAvana prapIr3anAbhighAta laGghana zavana taraNa rAtrijAgaraNa bhAraharaNa gajaturaGgarathapadAticaryyA kaTukaSAyatikta rUkSalaghu zItavIryya zuSka zAtra ballUravara koddAlaka keradUSazyAmaka nIvAramudgamasUrATa kI hareNukalAyaniSpAvAnazana viSamAzanAdhyazana vAtamUtrapurISazukraccharddikSavathudgAravAspa vegavidhAtAdibhirvizeSairvAyuH prakopamApadyate / sa zItAnvaprAteSu ghamAnte ca vizeSataH / pratyUSasyaparAla e tu jIrNe 'nne ca praku pyatIti / catra prakuSyatIti varddhate natu cayati varddhate ca / svayonitvAdubalavaddigrahAdInAm / ebhi vRdvasya vAtasya snigdhAdiguNairdravyaiH zamA hrAseo bhavati samasya tu kSatro bhavati kSINasya cAtikSayo bhava tItyarthaH / rUcatvAdiguNa viparItAviparIta samami guNaistu dravyairna saMprazAsyati kintu viparIta guNa vaDalAviparItAtyaguNairdravyaiH kAla velAsamyaka prazAmyatyeva natu naprazAmyatIti bodhyam / uktaM hi ruguNanipAte bhayasA'lpamavajIyate iti / t For Private And Personal Use Only 20 Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnam / 315 sasnehamuSNaM tIkSNaJca dravama mnaM saraM kaTu / viparItaguNaiH pittaM dravyairAzuprazAmyati // anApIdamavadhAtavyaM yadvyaM raukSyAdiguNaviparItakiyaguNaM raukSyAdiguNatulyaguNaJca bhavati tatra virudadhammANAM madhye bhayasA guNasamUhavaha lAlpa guNasama ho 'vajIyate tairalpaguNairbhUyiSThaguNaviparIta guNasya bhUyiSTha guNairjayo na vAdhyate tulya guNasya haripi kriyate ityevaM vyAkhyAnaM pitta kapha yorapi bodhyam / pittakharUpaguNamAha / sasnehamityAdi / sasnehamuSNamiti vacanena sne hasyAlpatvamuSNatvastha cAtizayatvaM tadyogAditi sUcitaM tena paittike vyAdhau dhRta dugdhAdikasnehazItabheSajavidhi na virudhyate / atisnigdhatvAlpoSNa tvayozca pittasyAlpohAtyantoSNatva viparya yAt prazAntiH syAt / uSNatIkSA dravasaratiktatvaviparItaiH zaityamAndyasAndrasthira kaSAyamAdhurya guNaiH pakkasya pittasya prazamanam / prAmasyAmlasya viparItena tiktena prazamaH kaTviti titaM tena tiktara. sasya pittasya vidagdhAvasthAyAmamla rasatve taviparIta tvena tikarasaH pittaprakApanAzakatve nopapadyate / uktaM hi suzrute / pittaM tanAvaM pati nIlaM pItaM tathai For Private And Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 216 crksNhitaa| vaca / uSNa kaTurasaJcaiva vidagdhacAmnameva ceti / atra pUtitvaM na sigdhatva sUcitaM nIlaM pItamiti yaduktaM tadava prazamanAbhAvena noktaM kaTurasamiti tiktaM vidagdhaJcAmna miti tatvabhAvAt / etena tannirastaM yadiha tanve 'natva mukta tadapi tejaHpradhAnyAt pittasya kharUpasya / suzrutenApi vidagdhasthAmna tvamukta tdrvruuppittaabhipraayenneti| yaddapAkhyAtaM dravamiti muktakaNTha na sushrutenjitvaacc| prakApaNaJcAsyoktaM tavaiva / krodhazokabhayAyAmA pavAsavidagdhamaithunopagamanakavala lavaNatIkSaNoSNa ladhavidAhitila tailathinyAkakulasyasarSapAtamIharitaka zAkagodhAmatsyAjAvikamAMsada dhitakrakUcci kAmastu saurIraka surAvikArAmha phala kaTvarAIpratibhiH pittaM prakApamApadyate / taduSNa ruSNa kAleca meghAnte ca vizeSataH / madhyAnecAIrAveca jIrya tyanne ca kupyati iti ebhiH prakApaNa: prajJAparAdhAdyantarbhataiH / sasnehAdiguNaM pittaM raI sasna hAdiguNaviparIta guNaH snigdhazItamadusAndra kaSAyatiktasthirAdiguNe vyaH prazAmyati samaM bhavati samantu kSINaM bhavati cINamatikSINaM bhavatItyarthaH / For Private And Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / guruzItama snigdha madhurasthirapicchilAH / zleSmaNaH prazamaM yAnti vipriitgunnairgunnaaH|| zleSmasvarUpaguNamAha guvityAdi / ete gubbAdayaH leSmaNaHsvAbhAvikA guNA vAstu viparItaguNai lachaSNatIkSNarUkSa kaTvAdirasa vizadAdibhiI vyAzritaireva prazamaM samaM yAnti sAmye tu kSayaM yAnti kSaye cAtikSayamiti / guNAnAM viparIta guNaiH prazamavacanena gu. Ni neo'pi prazamaH khyApitaH mili ta yathAvaguNa samudAyo hi dravyamucyate naatiriktmiti| suzrute'pyuktaM le pA kheto guruH snigdhaH picchila: zIta ekaca / madhurasva vidagdhaHsyAdvidagdho lavaNaH smata iti yattena na viruva ka phasyA vidagdhatve ta bhAvAt lavaNatvakaTa tvena lavaNarasAzrayatvenAnukte 'pi na vA nyUnatvamAcArya sya tena DvAvasthAyAM vaidagdhye bhAgneye'pi lavaNaraso nopaze te lavaNaviparIta guhaihaDtve punrupshete| evaM pittasyAmla tAyAmapi vyA khyeyaM vastutastu Travya mekarasaM nAstIti tena bodhyamidaM zleSmaNo yanmAdhuryamukta tanmadhurapradhAna lavaNa tva tena sAmyAvasthAyAM madhuralavaNayoH kaphavaIka tvamiti tathA pittasyAmlANutiktatvaM bodhyaM tena sAmyAvasthAyAM visa For Private And Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 318 caraka saMhitA! titorasaH svasamAnAdhikaraNa zaitya lAghavAbhyAM vIryarUpAbhyAmapAsta tvAnnapittaM vaI yati apitu nAzayati tatpratiniyata shaityviiym| amna stu svarUpata u. SaNavoya tazca vaI yatIti bodhyam / leppara TviheturuktaH suzrutena divAsvapnAvyAyAmAlasya madhurAmnalavaNazItasnigdhagurupicchilAbhiSyandi hAya na ka yavaka naiSatkaTamASamahAmASagodhamatila piSTavikRtida ghidugdhakazarApAyasekSuvikArApUpauda kamAMsa basAvisamRNAla kazeruka zRGgATakamadhura vallo phala samazanAdhyazanaprabhRtibhiH la mA prakopamApadyate / sa zItaiH zItakAle ca vasante ca vizeSataH / pUrvAhna ca pradoSe ca bhuktamAve prakupyati iti / prakupyatIti vaIte ebhiH prajAparAdhAnta tai Ivasya lemaNo gubbAdiguNasya viparIta guNadravyai IDvA gubAdayo guNAH zAmyanti samA bhavanti samAstu hrasanti hrakhAsvatihamantIti bodhyam / ___ tathaivaJcettadA pratijJAhAnidoSa: syAt / raukSyAdiguNairTavo hi vAtaH snigadhAdiguNadravya sta hiparItai ralpamAtrai ratimAtra ; viparItaguNe deze kAle ca sAdhyeSu vyAdhiSu prayujyamAnairakAle punaH samya bhAvaizca tathA kAle samyamAtraizca tulyagaNa For Private And Personal Use Only Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cata sthAnam / 318 viparItaguNairde zamAnA kAlopapAditaiH / bheSajairvinivartante vikArAH sAdhyasamma taaH|| sAdhanaM natvasAdhyAnAM vyAdhInAmupadizyate / bhUyazcAto yathAdravyaM guNakarma pravakSyate // doze tathA nAsAdhye ghu vyAdhiSu prayujyamAnai , vya nai prazAmyati / etaM pittaM kaphotyAzaMsAyAmadhyabhicAreNa prtijnyaatumaah| ___ virapIta guNairityAdi / rUkSaH zIta ityAdibhi ya thAkhota vAtapittaka phaguNAnAM viparItaguNai bha. Saja deza mAtrAkAlopapAditai teSAmeva viparItAviparIta guNa dezAnurUpamA vAyA bheSajAnAM mRdumadhya tIkSA va svavIryAnurUpeNAturabala zarIrAhArasAtyaskhattvaprakatidoSavyAdhivalAnurUpeNa cAnapAyiparimANena yadyazreSajasyopayoge upadeSTavyo yo yaH kAla starupapAditai stathAvidhe deze tathAca mAtrayA ta. sminneva ca kAle vaidyaiH prayuktaH sAdhyasammatA: sAdhyatvenopadiSTA vikArA vinivartante na tvasAdhyatvenApadiASTarogA ityartha etenAjJAnena sAdhyatvabu yA pratimAditabheSarasAdhya vyAdhiprazamAbhAvena na kSatiH / tatra hetumAha / sAdhanaM natva sAdhyAnAM vyAdhInAmupadizyate iti / For Private And Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 320 paraka saMhitA kazcitta sammata ityanena yApyAnAmapi grahaNamAha tannabhadraM yA padhAnAM yApanasya vinittitvAbhAvAt / sAdhanaM natvasAdhyAnAmiti vcnvirodhaacc| asAdhyatvaM hi vividha yApyatvapratyAkhyeyatvabhedAditi / nanvasAdhyA nAmapi dRzyate bheSajamupadiSTaM hi bhagavatAgatyena kAlAkAlamatyajayabheSajaM / rasAyana tapo. japyayogasi mahAtma miH / kAla mRtyurapi prArjIyate'nalasainarairiti / tathA suzrutenApi / dhravanvariSTe maraNaM brAhmaNai stkilaalsaiH| rasAyanatapojapyatatparairvA nivAryate iti tathAnyatA'pi jAtAri. To'pi jIvatIti / tasmAdatra sAdhanamiti rasAyana. vaja bheSaja bhiSagAdipAdacatuSTayAnya tamaM vA tenA. sAdhyavyAdhyupazamakatvena rasAyanayokti na viruDyatotrabAhuranye niyatamaniyataJceti vidhAriSTaM tatra niyata. mariSTa masAdhyamaniya tantu rasAyanAdibhiH sAdhya te iti niyatAriSThAbhiprAyeNoktamAnatvariSTasya jAtasya nAzo'sti maraNAhate iti tathA prariSTacApi tannAsi yadinA maraNaM bhvet| maraNaJcApi tannAsti yannAriTapuraH saramiti / sushrutaagtyvcnnvniytaarissttvissymiti| anye tu marvamevAriSTaM mArayatyasati rasAnAdau rasAyanAdeH prabhAveNAriSTanAzaka For Private And Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 321 tvAt / sarvapuruSANAmazakyatvena rsaaynaaderjaataarissttmsaadhymevetyaahuH| nanvetAvataiva vAtAdInAM khakha guNaviparItaguNadravyaiH prazamopadezena vividhaziSyANAM na vyavasAyo bhavati atisuukssmtmtvaadrvygunnaanaamityaashngkyaah| ___ bhUyazetyAdi / ato vAtAdInAM svakharaNa viparItaguNadravyaiH prazamopadezAdantaramannapAnAdike yathAdravyaM dravyamanatikramya guNa kamme guNAJca kamyANi ca tat bhUyo vahatamaM ca pravakSyate pratidravyaM vistareNa guNa kamye pravaktavya mityarthaH / namvetAvataiva vAtAdInAM khakhaguNa viparItaguNadravyaiH prazamopadezena yuktivyapAzrayabheSajaM kiM samApyate iti zaGkAyAM yathAdravyaM guNakarmopadeSTa vyatve vyavasthite dravyANAM guNa kAzrayatvena kartRtvenaca satyapi prAdhAnye guNakammApekSayA guNakarmIbhyAmeva zakirUpAbhyAM phalamAdhanayogya tvAdAdo guNakarmaNo guNAnAM prAdhAnyAdupadeze kartavye gurvAdiguNA. pekSayA zotAdiguNasya vIrya saMjJayA pradhAnye'pi zItAdivIrya saMjJakasya guNasya prAyeNa pratiniyatarasatvAsopadezo vyvsthiiyte| For Private And Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 322 carakasaMhitA | atra kecidAcAryyA bruvate / dravyaM pradhAnam / kasmAt vyavasthitatvAt / vizeSeNAvasthA | dU ha khalu dravyaM vyavasthitaM na rasAdayo yathAme phale ye rasAdayaste pakke tu na santi / nanu cet vyavasthitatvaM svarUpeNAvasthAnaM tacca kaSAyAdikalpitatvadazAyAM nAstIti vyabhicAra iti cettadA dravyaM pradhAnaM nityatvAt / nityaM hi dravyamanityA guNAH yathA kalkAdi pravibhAgaH sa eva sampannarasagandho vyApannarasagandho vA bhavati / nanu nityatvamavinAzitvaM svarUpAnucchedo vA tathAtvantu na kalkAditvadazAyAmiti vyabhicaryyate heturiti cenna dravyaM pradhAnaM khAjAtyAvasthAnAt / yathAhi pArthivaM dravyamanyabhAvaM na gacchatyevaM zeSANIti ataH khArambhakadravyajAtIyatvenAnuvRttatvaM khArambhaka dravyajAtIyatvAnapAyatvaM vA svabhAvasaMsiddhalakSaNaM vA khAjAtyAvasthAnamiti / nanu madhurAmnalavaNAdInAmapi rasAnAM pAJjabhauti katvena madhuratvAdinAgrahAt pRthivyamvvAdiguNavADalya graheNa paJcendriyagrahaNamupacaryate iti cenna dravyaM hi pradhAnamAzrayatvAt / dravyamAzritAhi ra sAdaya iti / nanu rasAdInA mAzrayatve'pi dravyasya ramAdi For Private And Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 323 hAreNaiva phalasAdhakatvAnna rasAdibhyo dravyasya prAdhAnya miti cenna yato dravya pradhAnamArambhasAmarthyAt / dravyAzritohyArambhA yathA vidArigandhAdimAhRtya saMkSadya vipacedityevamAdiSa natu rasAdiSvArambhaH / nanvArambho madhvariSTAdau kAlapariNAmenAmlAdirasasyAsti nahyArambha AharaNakSodanAdivyApA. ramAvaM kintu prayojananidhyattihetusAdhana meva tacca rasAdiSvasti iti cenna dravyaM hi pradhAnaM zAstra praamaannyaat| zAstre hi dravyaM pradhAnamupadeze hi yogAnAM yathA mAtula GgAgnima nyau ceti na rasAdaya upadizyante iti / nanu rasAdihAreNaiva dravyANAM kAryavizeSamupalamba yogAnAmupadeze dravyAgaya padizAnti miSaja iti rasA eva pradhAna miti cenna dravya pradhAnaM rasAdInAM kramApekSitatvAt / rasAdayo hi dravya kramamapekSante yathA taruNa taruNAH samparNa samparNA iti / ___nanvevaM dravyamapi kramamapekSa te 'vasthA nAM yathA tAruNye taruNaM pariNAme sampUrNa miti cenna dravyaM pradhAnamekadeza sAdhyatvAt / dravya NAme kadezenApi carNAdayaH sAdhyante yathA mhaarhkssiirenneti| na rsaanaamiti| For Private And Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 324 carakasaMhitA | atra kAryyasAdhakaikadezatvAdityartha stena sAdhyena na vaiyadhikaraNyam / evaM kramApecitatvAdityatrApi vakramApekSitarasAditvAditi vyAkhyeyam / tasmAddravyaM pradhAnaM dravyalakSaNantu kriyAguNavat samavAyi kAraNamiti / tannetyAjDaranye / rasAstu prdhaanm| kasmAdAgamAt / Agamo hi zAstramucyate / zAstre hi rasA adhikRtA yathA rasAyatta AhAra iti tasmiMzca prANA dUti / nanu bhatAyattA rasA rasAyattazcAhAra smiMzcetprANAH santi santu saca dravyAdhIna eveti kathaM rasasya prAghA - nyabhiti cenna rasAH pradhAnamupadezAt / upadizyante hi rasAH / yathA madhurAglalavaNA vAtaM zamayanti iti / nanu yathA rasAnAM vAtAdyupazamakatvenopadezo 'sti tathA dravyANAmapi yathA zrAmalakyAdirityeSa gaNaH srvvjvraaphH| cakSuSyo dIpanA dRSyaH kaphA - re|cknaashn ityAdi iti cenna rasAH pradhAnamanumAnAt / ramena hyanumIyate dravyaM yathA madhuramiti / nanu rasenAnumIyate dravyaM dravyeNApi rasanA yogena ramanubhavatIti dravyameva pradhAnaM natu rasA iti cenna rasAH prdhaanmttpivcnaat| RSivacanaM hi vedo yathA For Private And Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / 325 kiJcidijyArthaM madhuramAharediti / rasmAdrasAH prdhaanm| rameSu punarguNasaMjJA gurutvAdayaH samAnAdhikaraNatvena vyvsthitaaH| rasaguNe padeSyAmaH / tanne tyA Daranye / vIyaM prdhaanm| kasmAt / taddazenauSadhakampaniyatteH / ihauSadha kamANyudhio. bhAgobhayabhAgazodhanaM saMgrAhakAgnidIpana prapIr3ana lekhana rahaNa rasAyana vAjIkaraNa va yathakaraNa vilayana dahana dAraNa mAdana prANaghna viSaprazamanAni vIrya prdhaanyaaivnti| tacca vIrya vividhamuSaNa zItaJcAgnIsomIyatvAjjagataH kecidaSTavidhamAhuruSNaM zotaM snigdhaM rUkSaM vizadaM picchilaM madu tIkSAJcetyetAni vIryyANi svabalaguNotkarSAdra samabhibhayAtma karma kurvanti yathA tAvanma hat paJcamalaM kaSAyaM tiktAnurasaM vAtaM zama ye duSaNa vIryatvAt / tathA kula sthaH kaghAyaH kaTu kaH palANDaH snehabhAvAcca / madhurazcakSuraso vAtaM vaI yet zItavIryatvAt kaTukA pippalI pittaM zamayati maduzItavIryatvAdamlamAmalakaM la. vaNaM saindhavaJca / tiktA kAkamAcI pittaM vaI yeduSNavIrya tvAnmadhurAmatsyAzca / kaTukaM malakaM zleSmANaM vaI yati snigdhavIryatvAt / amlaM kapitya mANaM For Private And Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 326 carakasaMhitA / zamayati rUcabIryyatvAt madhuraM caudraJca eti tadeta nnidarzanamAttramuktam / bhavanticAta | ye rasA vAtazamanA bhavanti yadi teSu vai / raukSyalAghatrazaityAdi na te 1 hanyuH samoralam / ye rasAH pittazamanA bhavanti yadi teSu vai / taicNalatAcaiva na te tatkarmakAriNaH // ye rasAH zlemazamanA bhavanti yadi teSu vai / sneha maurava zaityAni balAzaM vaIyanti te iti / T tasmAddIrthaM pradhAnamiti / tannetyAddharanyaM / vipAkaH pradhAnamiti kasmAt samyamidhyAvipAka tvAt / iha hi sarvvaNi dravyANyabhyavahRtAni sa mithyApikAni guNaM doSaM vA janayanti / bhavanticAtra / pRthaktvadarzinAmeSa vAdinAM vAdasaMgrahaH / caturNAmapi sAmarthyamicchantyatra vi. pazcitaH 1 tadravyamAtmanA kiJcit kiJciddIryeNa sevitam / kiJcidrasavipAkAmyAM dISaM hanti ka roti vA / pAko nAsti vinA vIryyAt vIryyaM nAsti vinArasAt / ramo nAsti vinAvyAdRdravya N zreSThajanma tu dravyarasayo ranyo'nyApecakaM anyonyApecakaM janma yathA syAdde ha dehi mataH smRtam / smRtam / nAH / vIrya saMjJA guNA yeSTau te'pi dravyAzrayAH For Private And Personal Use Only * Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khUva sthaanm| 327 rasanArtho rasastasya dravyamApaH kSitista thaa| nihattau ca vizeSeca pratyayAH khAdayastra yH|| shrtaaH| raseSu na vasantya te nirmANAstu guNAH smtaaH| dravye dravyANi yayAti vipacyante na ghar3asAH / zreSThaM dravyamato jJeyaM zeSA bhAvA stadAzrayAH / amImAMsyAnyacintyAni prasiddAni svabhAvataH / bhAgamenopayojyAni bheSajAni vicakSaNaiH / pratyakSalakSa. Na phalAH prasiDvAzca svbhaavtH| nauSadhIhetu bhirvidvAn parIkSeta kathaJcana / sahasreNApi hetUnAM nAmbaSThAdi vireca yet / tasmAttiSThettu matimAnAgame natu he. tuSu iti suzrutenoktam / tena dravyapradhAnye'pi dravya guNa karmaNAmativADalyAt saMkSeperaNopadezArtha guruzItAdiguNAmAM madhurAdisAmAnAdhikaraNyAt prathama rasopadeze vyavasthite rasakharUpamupadizati / rasanArtho rasa iti|arthsNjnyaastu vakSyante arthAH zabdasparzarU parasagandhA manasastu cintyanartha iti rasa nasya yo'rthaH sa rasa: atho hi samAnayonika vastu tatra yadyadyonikaM tattasya tadyonika vastu / tathAhi / ra. manamAyamindriyaM raso'pyApya iti rasanArtho rasa iti For Private And Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| nApayitumAha tasya dravyamApa iti dravyaM guNa kamIzrayasamavAyikAraNaM prakRtibhata kAraNamityarthaH / nanu vyamiti ki rasasthAzrayarUpaM kAraNaM kiM grahaNa kA. raNamityata Aha ni tau ceti / nirvRttihspttiH| rasasyotpattau dravyaM guNa kamAyasamavAyi kAraNa. mAphaH yasmin dravye jAyamAne rasaJcAbhivyajyate tasya jAyamAnadravyasya kriyAguNavatsamavAyikAraNamApaH / prApae vahi rasatamabhAvAtmikA stava yasamAvaM tadekeha ki rasanAthapa de nAbhihitaM na hi tadrasamAtaM rasanendriyasya grAhyo''tIndriyatvAt / tajajJApanArthamAi / kSitiriti / / pUrva pUrvabhUtAnupraveza naiva jAyamAne sthUlajale ca. turAtma ke 'vya tarasarUpeNAbhivyajya te tAsAM caturA. tmikAnAmanupravezena kSiti stathaiva rasAyavyaM paJcAmikA natu gandha tanmAtrA kSitiriti khyApitam / kArya hi samavAyikAraNe dravya vyANi guNAzca guNairArabhyante ityaaveyH| bhadrakApyastu rasata nyAvaM jalaM sUkSaM nirava yavaM tadeva tejo'nupravezena yajjalaM jAtaM tatra yo vya karaso niSyAdya te sa rasatamAtrarUpajalAdananyaH ityAha pAJcabhautikadravyagata For Private And Personal Use Only Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 324 rasasya skhalanalaM dravyamiti bodhyam / suzrute'pyukta rsvishessvijnyaaniiye'dhyaaye| pAkAza pavanadahanatoyabhUmi Su yathA saGkhayame ko taraparivAH zabdasparzarUparasagandhA stasmAdAyoM rasa iti sarvabhUtacintAzArIre'pyuktamA kAzAdInAM kaguNA stanApyastu raso rasanendriyaM sarvadrava sama ho guratA zaityaM ne ho retazceti / svayamapyevaM vakSyati / ityaJca tanmAvaraso rasatva rasAbhAvazca na rasanArtha teSAM rasanarUmAnayonika tvAbhAvAdava madharA nyatamasa kanAdyanyatamaiH saha bhede'pi sati pratha va tvAkhyo bhAvatvena grahadazAyAM rasanAthai tvamasti rasa tvama* pati itya to rasAbhAve rametaratva vizeSaNaM yattacyate pareNa yathAvatalakSaNasyAsya rasatve rasAbhAve cAtipramanAdatIndriyarase cAprasaGgAsanendriya grAhyattiguNatvAvAntarajAtimattvaM rasatvamiti lakSaNaM bodhymiti| patra rasaneti padaM rUpAdInAM grAikacakSurAdInAM vyvcchdaarthm| bAtAdidUSitarasa nasyArucivazA. Tramasya rasamAgrAhyatvena tavAvyAnivAraNAya indriyeti pdm| rasanendriyavRttirUpa divAraNAya grAhyeti padamArasanendriyagrAhyajAte rasa tvAdasambhavAttahAraNAya uttItipadam / rasane ndrayagrAhyarasatti For Private And Personal Use Only Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 330 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaMhitA / guNatvajAtimattvAdrUpAdInAM rasatvavAraNAya guNatvAvAntareti / madhurAdiSu pratirasaM tathAtondriyarase cAvyAptivAraNAya jAtimattvamiti / pratyeka rasasya jAtimattve'pi madhuratvavantayA grahadazAyAM jAtimattvAgrahe'prasaGgasambhAvAt / jAtimattvantu vRttiniyAmakasambandhenaiva bodhyam / tena jJeyatvAdinA sambandhena nAtiprasaGga iti bodhvam / 1 nedaM sAdhuvyAkhyAnam / tanmAttraraso'tIndriya: sAdhAraNabhUta evAvyakto guNatvAvAntarasAmAnyabhatajAtimattvAbhAvAdanena lakSaNenAlacitaH / ekatvAttasya guNatvAvAntarasAmAnyAbhAvAt / na hi madhurAdigatasrAmAnyamasyAsti madhurAdayo hi rasaprabhedA rasatvasAmAnyavanta eSa tu na rasaprabhedaH saadhaarnntvaat| tasmATrasanendriyagrAhyo yo madhurAdirasa stattaddRptiguNatvAvAntarasAmAnyabhUta jAti rna tanmAtvara se tasmAttanmAtraraso naitallacaNalacina iti atIndriyara se 'prasaGgasaGgAva eva natu nivAritaH syAt / asmAkaM mate nedaM tanmAtrarasalakSaNamiti tulyatvAdiSTaM citistathetyuktyA tasya vyAvRttatvakhyApanAdasya rasanArtho rasa iti lakSaNasyA lakSya stammAvarasa iti jJApitam / tasmATrsanArtho rasa ityasya lacaNasya / rasanendriya For Private And Personal Use Only - Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| grAhyattiguNatvAvAntarajAtimattvaM rasa tvamiti vyA. khyAnamasAdhu / zrAkAzAnupraveze vAyurviguNa stasya tejasyanu praveze tejastri guNaM tasya rasa tanmAtrAkha pakhanu praveza caturAtmikA Apa stajjalAnu praveza na yate rasavatI kSitirityata stanmAtrarasavyA rttijnyaapnaarthmaah| kSiti stathe ti avedaM hRdayaM katidhApuruSI ye mahAbhUtAni khaM vAyu ragnirApaH kSiti stathA / zabdaH sparzazca rUpaJca rasogandhazca thunnaaH| teSAmekaguNaH pUrbo guNaviH prepre| pUrvaH pUrvaguNazcaiva kramazo guNiSu smata iti / jalAnupraviSTAyAM kSitAvapi rasopalambhAt kSitizca saharasena bhautikadravyotpattau guNakammAzrayasamavAyi kAraNamiti rasasya nivRttau ca dravyamiti / / ataeva suzrutenoktaM tasmAdApyo rasa iti na tu pArthivo'pi rasa iti khayaba prANArtho rasa ti na kRtm| nanve vaJcet kathaM madhurAdipravibhAgaH syAditya ta prAha vizeSe cetyaadi| vizeSe rasasya prabhedaM prati ca khAdaya straya prA. kAzavAvagnayastrayaH pratyayA hetavaH / nirdezAdeva traya iti prAptau punasvaya ityanena vyastAH samastAba For Private And Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 332 crksNhitaa| hetaSa iti darzitam / tena bhUmya mbu guNa vAhulyAmadhura ityAdi vkssyte| ___ etenaitaduktaM bhavati nAmu na ca kSitau madhurA dirasa vizeSo vartate kintu rasanArtho yaH kazciddarako bhAvo rasa nena pratyakSa mupalabhya te pAJcabhautikeSa dU. vyeSu / sa khalu teSu paJcabhirbha tairjanyamAneSu dravye pyabhya:kSite zaivAbhivyajyamAnaH khAdibhata na yajalakSiti saMyogAnmadhurAdivizeSeNAbhivyajyate / iti khAdayastra bo vizeSe pratyayA hetavo na tu prakRtibhUta kAraNAni / nanu jalacityoriva kiM pAJcabhautike parvamavya to 'tha vya ko vA raso'bhinivartate tato vizeSa ityAzaGkAyAM ca kAravayaM yugapadrasasya jalakSitibhyAM niIttiH khAdibhiryoge ca madhurAdivizeSa ityarthaH / uktaM ca suzrutena rasavizeSa vijnyaaniiye| prA. kAzapavana dahana toyabha miSu yathAsaGkhayame kottarapari vRDvAH zabda sparzarUparasagandhA stasmAdApyo rasaH parasparasaMsAt parasparAnugrahAcca parasparAmupravezAcca sarvava sarvabA sAnnidhya masti / utkarSApakarSAttu grahaNam / sa khalApapo ramaH zeSabhUtasaMsargAdidagdhaH, For Private And Personal Use Only Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 333. khAduramno'thalabaNaH kaTukastikta evaca / kaSAyazcetiSaTko'yaM rasAnAM sNgrhHsmRtH|| ghor3Abhivyajyate / tadyathA madhuro'mbolavaNaH kaTu stiktaH kaSAya iti / manu vizeSe ca pratyayAH khAdayastraya iti coktaM teca vizeSAH ke ityata zrAha / svAduramno'thetyAdi / khAduriti madhura ityarthaH / khAddAdInAmuttarottarApakarSAt pUrvva pUrvvaM - mabhidhAnaM SaTko 'yamiti Sar3eva na tu saptakAdirityarthaH punaH saGkhyAvacanAt khAddAdivizeSastu khAdiyadbhUtasaMyogAdeva bhavati taduktaM suzrutenApi bhUmyamva guNavAjDa lyAnmadharaH toyAgniguNa vAjalyAdamlaH / bhUmyagniguNa vAjalyA llavaNaH vAyvagniguNavADalyAt kaTukaH / vAyvAkAzaguNavAjDa lyAntiktakaH / pRdhivyanila guNavAjalyAt kaSAya iti / 7 svayamapi vakSyatyAttreyabhadrakApanIye / saumyAH khalvApo 'ntarIkSa prabhavAH prakRtizItA laghunaca vyakta rasAsvantarIca. dvazyamAnA svaSTAzca paJcabhUtavikA raguNasamanvitA jaGgamasthAvarANAM bhUtAnAM mUtaura bhiprINayantiH / tAsu mUrttiSu SaD dbhirmUrcchanti ramA For Private And Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaMhitA | 3 3 4 khAddabhla tavaNAvAyu' kaSAyasvAdutiktakAH / jayantipittaM zleSmANaM kaSAyakaTutiktakAH // steSAM SaNAM rasAnAM somaguNAtirekAnmadhuro ramaH / bhUmyagnibhUyiSThatvAdana: / toyAgnibhUyiSThatvAllavaNaH / bAyvagnibhUyiSThatvAt kaTukaH / vAyvAkAzAtiritatvAttiktakaH / pavanaSTathivyatirekAt kaSAya evameSAM SaNNAM rasAnAM SaTtvamupapannaM nyUnAtirekavizeSAhnatAnAmityAdinA rasAnA mUrddhAdibhAjitvaM pratyekena svarUpatvaM guNakamAdikaJca vizeSeNa vakSyati karmayAha / svAdvamle tyAdi / khAhamlalavaNA vAyuM jayanti vRdvaM sama kurvvanti samaM hrAsayanti kSINamatihrAsayanti nIra sattve'pi vAyoH khAddAdiramasahacaritaiH snigdhagurutvAdibhiH madhuraH snigdhoSNAdibhi ramna snigdhoSNagurutvAdibhirlavaNa ityete vAtavijeTatvena vyapadizyante kaSAya svAdutiktakA pittaM jayanti zaityagauravAbhyAM khigdhazItagurutvaH zaityaraucyAbhyAM tiktAttikasyApi pittasya jayo vIryyAdvidagdhatve zrAmatve ca / la emANaM kaSAyakaTutikta kA jayantiH raukSyeNa laghUSNa rUca - tva rUcalaghutvAbhyAmiti krameNonneyam / eSAM For Private And Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 335 tAdiprazamakatvavacanena kaTvAdInAmebhyo minnAnAM pAtAdikopanatvamunne yam vA tadapyuktaM tabAdyA mA. rutaM nanti trayastiktAdayaH ka phm| kaSAyatiktamadhurAH pittamanya tu kurbata iti anye ca paThanti / kaTvAna lavaNAH pittaM kopayanti smiirnnm| kaSAyaka Tuti. tAzcaH svAdamba lavaNAH ka phamiti / __ atra kaTvamnala va NA: pittaM kopayanti rUkSoSNa laghu tvaiH kaTako rasaH pittaM dRDva karoti uSNa tIkSNa kaTu tvaiH kSoNaM samaM vA dRDva vaa| amloraso lagha NatvAbhyAM pittaM sama muSNa tIkSaNa tvAdibhi II karoti kSINaM samaM vA raDjJa vaa| lavaNo rasaH uSNatvena pittaM samaM vaI yati uSNa va tIkSA tvAbhyAM kSINaM samaM vA rava vA kroti| khAdala lavaNAH karpha kopayanti madhuro rasaH snigdha zItagurU tvaiH karpha samaM dRSTva karoti / amlorasaH snigdhatvena lavaNo rasaH sigdhatvagurutAmyAM kSINantu samaM dRSTvaM vaa| kaTutitakaSAyAzca ko payanti samIraNa miti kaTakorasaH samIraNaM laghu SaNarUkSa tvai stiktakorasaH gotarUkSa laghu tvaiH kaSAyorasaH zItarU kSatvAbhyAM samaM jIraNaM ghaDva karoti kSINaM samaM vA raddha vA iti kecidatra vAtapittaka phAnAM krameNa nirNayavyutkrama For Private And Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| doSa parihArArthaJca / kaSAya kaTa tiktAzca kopayanti samIraNam / kaTvAlalavaNAH pittaM svAhamnalavaNAH kaphamiti ptthnti| tadetatpATo'tra na sa chate vAtAdInAM prazamanaprakaraNAt prakopaNo. padeza syApyetena siDeH / viSama vAtAdijayopadezena madha rAdiramasahacaritaguNa vIrya saMjJAnAM gurulAghavazItoSNAdInAM vAtAdijayitvamukta mAcAyeNa AtreyabhaTra kApyIye hi vakSyati madhurAdinasahAreNaiva dravyANAM guNatrIryavipAkAn / tadyathA / teSAM ghaNAM rasAnAme kaikasya yathA dravya guNa kamANya nuvyAkhyAsyAma sta tra madhuro rasaH zarIramAtmyAdityAdibhiru kA madhurAdirasa guNAn / tataH paraM zItaM vIryeNa yadravyaM madhuraM rspaakyoH| tayoramla yaduSaNaM tadyaccoSNa kaTuka tayoH / teSAM rasopadezena niddezyo gunnsNgrhH| vIryatoviparItAnAM pAkatopadecya te ityAdi / tathA kaTatita kaSAyANAM vipAkaH prAyazaH kaTaH / amlo'mlaM pacya te svAdurmadharaM lavaNastathe tyAdi / atha rasadAreNa dravyANAM guNavIya vipAka saMgrahaNe dhAtuvaiSamya prazamanatva mukkApi prabhAvajakarmaNo saMgrahAt rasAnAM dravyAzrita tyAca zamanadUSaNAdikammapApi sa pisaMgrahaNAya dravyabhedamupadizati / For Private And Personal Use Only Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bathAnam / 28. kiJciddoSaprazamanaM kiJciddAtupradUSaNam / svasthavRttau mataM kiJcit vividhaM dravyamucyate // 337 kiJciSetyAdi / dravya ucyate iti dravyazabdasya tri'bhiH kiJcitpadeM ranvayaH / kiJciditi dravyasya dravyatvAchinne vRttimato vizeSaNaM dravyatvavyApyavameva dAca kaM punaH paThitvena bhedamanyonyaM gamayati tena yaddravyaM dravyatvavyApyavamavid doSaprazamanaM tahninnaM dravyatvAvyApyA nyadravyaM svastha rattivihitadravyatvavyApyadhamatratinaM ca yattadravyaM dhAtupradUSaNamiti triHpaThita kiJcitpadena parasparaM bhedo gamyate naikapaThitena paranavabheda eva labhyate kiJcit dravyaM doSaprazamanaM dhAtudUSaNaM svaSyati nityavagamAt / naceSTApattirastu yati dravyaM yasmin deze vayasi kAle ca prakRtidoSabala svabala de ha ba la / dyanurUpamAtra yopayuktaM yaddhAtuduSTiprazamakaM bhavati / tadeva dravyaM tathA prayuktaM na tAdUSakaM bhavati na vA khATatihitaM bhavati evaM yaddravyaM yadvAtupradUSaNaM tadddravyaM na tavAtuprazamakaM na vA svapahitam / yacca dravyaM svapyahi taM tathAprayuktaM tantra dhAtu doSaprazamanaM na vA dhAtudUSakamiti / For Private And Personal Use Only - Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 338 carakasaMhitA ! nanvasti svastha ttisamma tara tazA tyA dInAM doprazamanatva jvarAdau prayuktatvena vakSyamANatvAt / kaphadoSaprazamanAnAmapi kaTukarasAdInAM vAtapradUSaNatvamiti yacca dhAtupradUSaNaM tat kaphaprazamana miti kiJca yena dravyeNa yo dhAtuH sAmyAvastho hrasati tena dravyeNaiva vRddhyavasthaH sa dhAtuH samo bhavati samo yena vRddhyate kSINa stena samaH syAditi kathaM tathA vyavasthI yate iti cenna doSaprazamanAni hi dravyANi viguNa prakRtyAdipratibandhakAbhAve doSaM prazamayantya va pratiba kasattve tu kunti na tAvatA teSAM doSaprazamanatvasvabhAvo vyAhanyate yathA sati hi pratibandhake maNimantra vahni rna dahati tAvatA tu na dA hakatvakhabhAvo vyAhanyate / evaM dhAtupradUSakasyApi yadA nimittAntarayogAt dhAtuprathamakatva N syAttadA dhAtupraduSaNatvAbhAve'pi nimitta ntarayogaM vinA dhAtu pradUSakatva khabhAvo na vyAhanyate / - For Private And Personal Use Only * yathAgnisambandhena jalasyoSNatvena zItakhabhAvo na vyAhanyate kaivalye / prAdhAnyena vyapadezo yuktaH / yajJca dhAtupradUSakaM kSINaM varddhayitvA samakaraM bhavadvAtu doSaprazamanaM bhavati tattu sAmyAvasthAkArakatvena na doSAvaha eveti doSaprazabhakatvena na vya-dizyate Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 336 ityAha kazcit / anyenvAi yatta vAtakaraM kaphakaraM pittakaraM maricAdi taddoSa prazamanaM dhAtu pradUSaNanatyubhayaM na hya tAvatA dravyasya vaividhyahAni yathA paJcagulmA ityAdau saMsargajagulmavayasambhAve'pi na paJcavidhatvavyAghAta iti kiMvA yasyobhaya karatvaM tadrasa. vIryAdihAreNaiva natu prabhAva kRtamiti dravya prabhAvAdhikAre tannodAhAyaM na hIhazakiJcidvya masti yatprabhAvaNe daSayatyekaM zamayatIti svayamevaitenopadiSTa miti vastutastu svasthatimamiti svasmin zArIramAnasadhAtumAmya sthitasya tattvena vatti vartaNaM tatra mataM hitasevanenAhitavarjanena jIvanarakSaNamiti yadravyaM samba dhAtuSTiprazamanaM navA dhAtupradUSaNaM kintu dhA. tudUSakatvAbhAvena dhAtuduthyAM jvarAdau hitameva prayujyate na tu prazamakatvena hi tatayA prayujyate nayA bhAvidoSaprazamatvena dossprshmnmiti| .. iti yacca dravya dhAtupradUSakaM yasya dhAto yA hAnirUpAM vA vilakSaNAM vA duSTi janayati yathaivotra. yuktaM tathai vApayuktaM tasya dhAto stAM duSTi' tad vyana nana yatyeveti vAta karaM bhavatu kapha kara vA pittahara haDvikaraM vA hAnikaraM bhavatu kinte neti / yaccApi For Private And Personal Use Only Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 340 caraka saMhitA | dravyaM doSaprazamanaM yasya dhAto yAM duSTi hAniM vA vRddhiM vA yathaivopayuktaM prazamayati tathaiveopayuktaM tasya dhAtostAM duSTi tadddravyaM na janayatyeveti vAtakaraM bhavatu kaphakaraM pittaharaM vRddhikaraM vA hAnikaraM bhavata kitaneti / guNato rasto vIryyato vipAkataH prabhAvatazca dhAtupradUSaNaM doSaprazamanaM svasthavRttau matamiti bhedena vividhameva na tu saMzodhanAdibhedena cayaprakopakAdibhedena vAnIkaraNarasAyanAdibhedena cApari saMkhya eyaM dhAtUnAM zArIrANAM vAtAdInAM rasAdInAM vasAdInAM malamUtrAdInAJca saJcitAnAM vAhyAnA mAbhyantarANAM vA doSasya vaddhAtmakasya saMzodhanena nirharaNAt hAnyAtmakasya varddha nAt mAnasAJca rajastamo 'haGkArAdInAM vaiSamyalakSaNasya doSasya saMzodhamAdinA zamanaM hi prazamanamiti sutarAM prazabdopadAnaM saMgacchate ! evaM dhAtupradUSaNaM hi cayaprakopaprasarasthAna - zrayai rdhAtUnAmavyApannAnAM vAtAdInAM rasAdInAM manaH zrotrAdInAM zArIrANAM rajastamaH sattvabuddhyahaGkArANAM mAnasAnAJca yugapat sAmyanAzaM makSayavRddhisthAnApakarSaNalacaNa vaiSamya lakSaNAM ca dRSTi janayatIti / tathA svasthavRttau matamapi tadyat svAsthya racati sthi . For Private And Personal Use Only Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnam / 341 razca svAsthyamatimaithunAdibhirvyAghAtAdRkSati bIvitAdikazca na hAsayati iti / doSaprazamanaM doSapradUSaNa miti na kAraNe vAtapittaka phAnAM zArIradoSasaMjayA rajasta masoca mAnasadoSasaMjJayA doSazabdena lAbha syAnna tvanyeSAm / kiJcidAtupradUSaNamiti ca na kAraNe rasAdInAM dhAtu. saMjayA lAbhaH syAnna tvanyeSAmiti tannirAsArtha doSazabdadhAtuzabdopAdAnena mAnasAdhanadoSazabdena dU. ghakasya karTa mAdhanadhAtuzabdena dhArakasya vyArattyAH parigrahAt ramAdInAmapi dUSaNaM vAtAdInAmapi pradUSaNaM vakSyamANaM saMgacchate iti kazcit doSatvaM vaipamyavattvaM dhAtutvaM prakRtimattvam / doSaprazamanaM viSamANAM sAmya karaNaM dhAtupradUSaNaM samAnAM vaiSamya karaNamityarthaH yogapa rimASikI saMjJA hi yogarattyA pratibAdhyate tayA ta laabhaat| yadyapi dravya miti khAdinavakaM pAabhautikaza labhyate tathApihi kriyAvizeSeNa vibhajya svarUpeNa vibhajati / tatpunarityAdi / tanmUrtimatyAcamautikaM dULa bhedAntareNApi vividhamajhiM tanne prayoka maItvena bodhyaM tena vAyAdInAmamUrttivyatve nAnupadeze'pi na nyuuntvm| tatta vividha vibhavate nAGgametyAdi For Private And Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 242 carakasaMhitA | tatpunastrividhaM jJeyaM jAGgamauGgida pArthivam / madhUni gorasAH pittaM va saamjjaasRgaamissm|| viNmanaJcarma reto'sthi snaayushttnggnkhaaHkhuraaH| jaGgamebhyaH prayujyante kezAlomAni rocanAH // jaGgamAnAmidamiti jAGgamaM zrahnidaM udbhidya - thivIM prANI jAyata ityudbhit / tasyAvayavarUpamidaM auauGgidaM dravyamityanvayaH / pRthivyAca prANiprANirUpAyA vikArarUpaM pArthivaM pRthivIpradhAnamasya vikArasya tadA pArthivamiti tatra jaGgama caturyoni rjarAyujANDaja svedajoGgijabhedAt / tadbhedamatrAprayo janAnnopadizya taddddravyabhedeSu prayoktumarhANi yAni yAnyasmiM stantre tAnyAha | madhanItyAdirocanA ityanta sAI lokena / dhvAdInyavizatidravyANi jaGgamebhyaH prayujyante / prAdhAnyena prAyaza upayogitvAdetAni nirdiSTAmi tenAnyAnyapi vastANDAdIni grAhyApIti bodhyam / AmiSaM mAMsaM rocanAH kAle pariNAmena viziSTarUpaM pittAdi iti bAGgamaM yadyapi jAGgamAnantaramauhnidamuddiSTamiti jAGgamavivaraNAntara mauGgidavivaraNameva yujyate tathApyastriM stante pArthivApecayA zrI For Private And Personal Use Only ma. Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutsthaanm| 343 suvarNa samalAH paJca lohAH sasikatAH sudhaa| manaHzilAlemaNa yo lavaNaM gairikAJjane // bhaumamauSadhamuddiSTamaudbhidantu caturvidham / vanaspati stathAvIrudAnaspatya stathauSadhi // : nidAnAM vahuprapaJcatvena prayogAt svalpa prayogAcca pArthivANAM jAGgamAnantaraM vaka mArambhaH / suvarNamityAdi bhaumamauSadhamuddiSTa mityantena sa. pAde nai ka lokena / viMzatibhaiaumamauSadhamuddiSTam / suvarNa svarNa paJcalohAti ghaTa samalA teSAM mannarUpANi SaT zilAjatUni catvAri sauvarNa rAjata tAmrAyatAni zirATikA lohamalaM mnnddrnyjeti| paJca. lauhA rajatatAmbatra puzIza kAla lohAH sasikatAH sikatA zarkarA kharparAdibhiH sahitAH sudhA dArumaSa godantAdayaH pArthiva viSarUpAH / manaHzilA khanA makhyAtaH pAlaM haritAlaM sapalaM niSyatvaJceti vividha maNaya candrakAntAdimaNimuktApravAlamuktAskoTahIraka vaikrAdayaH / lavaNaM saindhavAdikaM gaurika svarNagaurikaTikAdikA girimattikA / aJjanaM sauvIrAanarasAcana kAzIsAdikam / bhaudbhidmaussdhmaah| For Private And Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 344 caraka saMhitA | / zraGgidantvityAdipAdatrayena / vanaspatiriti vanAnAM patiriti samAsena puSyaM binA phalavati uhnidivAcye sakArAgamAdrupasiddhiH / pRSodarAditvAt / vIruditi vizeSeNa latApratAnai vistRtIbhUya vA ruNaddhi dezamiti vIrudu / vAnaspatya iti puSpaphalAbhyAM pradhAnaM vanaSpati vRkSo vAnaSpatyaH / zro Sadhiriti uSadAhe oSaNe bhUtAgninA AphalapAkAdAdhIyate dUti zroSadhiH phalapAkAntA / yadyapi auSadhazabdena jAGgamAditrividhameva dravyamucyate ta thApi tadekadezeno hni dekadeza phala pAkAntodbhida putracyate yathA TaNazabdasRNejAtau tRNavizeSe ca barttate / suzrutenApuyakta' prANinAM punarmUlamAhAroM balavaNaijasAJca / sa tu SaTsu raseSvAyatto rasAH punardravyAzrayAH / dravyANi punaroSadhayastA dvividhA sthAvarA jaGgamAzca tAsAM sthAvarAzcaturvidhA vanaspa tayo vRcA vIrudha zroSadhaya iti / teSvapuSpAH phalavanto vanaspatayaH / puSpaphalavanto vRkSAH / pratAnatratyastambinya va vIrudhaH / phalapAkaniSThA zroSadhaya iti / jaGgamAcApi caturvidhA jarAyujANDaja khedanoGginAH / tatra pazumanuSya vyAlAdayo jarAyujAH / khagasarpa sarIsRpaprabhRtayo 'NDajAH / krimikITa 1 For Private And Personal Use Only Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnam / 345 phalairvanaspatiH puSpai nissatyaH phalairapi / zroSadhyaH phalapAkAntAH pratAnairvIrudhaHsma taaH|| pipIlikAprabhRtayaH khedajAH / indragopamaNDa ka. prabhRtaya udbhijA iti / atrApi prANinAmAhAravya tayA zroSadhayodividhA ityakta na punaH sarvathA dividhA proSadha ya iti yatastatvaiva suzrutenokta pArthivAH suvarNa rajatamaNimuktAmanaHzilAmatkapAlAdaya iti kAlaqatAstu pravAtanivAtAtapacchAyAjyotsAtama:zItoSNavarSA horaatrpkssmaasvynsmbtmrvishessaaH| tatra svabhAvata eva doSANAM saJcayaprakopaprazamahetavaH prayojanavantazceti / pravAtAdaya oSadhayo yAH suzrutenoktA stA asminnadhyAye parakeNa noktA - pAJcabhautikatvenAmarttatvena ca bhiSambhiH prayoka mayovyatvAt / ityato nAcAryyasya nyanatA bodhyA / atha banaspatyAdi catuka lkssyti| 'phalai ri. tyAdi / puppaM vinA phalai viziSTa udbhit vanaspatibaToDumbarAva thaadiH| hArItenApura ktam / teSA mapuSyAH phalino vanaspataya iti sata iti puSpaiH phalairapi vAnaspatyaH puSNAnantaraphalavAn / yasta dRzyate puSpavAn phalahInaH sa ca doSakata eka vastuta For Private And Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caraka sNhitaa| malatvaksAraniryAsanADasvarasa pallavAH / kSArA:kSIraM phalaM puSpaM bhasmatainAni kaNTakAH patrANi zuGgAH kndaacprrohshcaubhidognnH| malinyaHSor3azaikonAphalinyoviMzatiHsa tAH tajjAtiH phalavAneva bhavati / phalapAkAdanto nAzo yAsAM tA proSadhyaH satyapi puSpa pha la vattve phala pAkAntatvavizaSadhammAdoSadhitvamiti bodhyam / evaM satyapi puSyaphalatve pratAnai latAstamba gurumAdimi viziSTA vIrudhaH smRtA iti / udbhidA sabheda lakSaNamuktvA tebhyo yadyaprASiSu prayoktavyaM tdupdessttumaah| mUla tvagityAdinA gaNa ityantena sAIlo keneti aSTAdazadravyANi malatvagAdIni zraunideAgaNa uniyaH prayoktavyo dravyasamUha iti / suzrutenAputrakta tatra sthAvarebhya svaka patra puSpa phalamUla kanda niryAsasvarasAdayaH prayojanavanto naGgamebhyazInakharomarudhirAdaya iti / __ malaM shiphaadi| tvaka valkalaM sAraM kASThAnta. bhataM pariNataM niryAmaH khato vinirga taveSTakaM lAkSAkhajarasamocaramAdi / nAI nADIvallatA For Private And Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUvasthA naran / 347 mahAsne hAzca catvAraH paJcaiva lavaNAni ca / aSTaumatrANi saMkhyA tAnyAveva payAMsi c|| zodhanArthAzca SaDTakSAH punarvasunidarzitAH / ya etAn vettisaMyoknu vikAreSu sa vedvit|| kharasa: khorasaH / pallavAH kizalayAH / kSAro bhasma prastodaka taH kssaardrvym| kSIraM kSIravanniryAsaH phalaM puSpa spaSTaM bhasma dAhaqatabhasitam / tailAni vIja prabhavAH snehAH kaNTa kA iti spaSTa patrANi parNAni ki za la ya bhinnAni / zuGgA agra. bhAgAH kandAH phalahInAnA moSadhInAM malarUpAH / prarohA avarohA iti| athaiSAM saprabhedAnAM jAGgamabhaumaudbhidAnAM dravyANAmananta tvena teSAM madhye saMzodhanatvena prAdhAnyAta maga t punarvasunidarzitAni dravyAnaya padeSTamAha / malinya ityAdinA nidarzitA ityantena lokdvym| malinyaH Sor3azoTiH malaM pradhAna prayoktavyatayA vidyate yAmAM tA malinyaH Sor3aza etenAmAM mala prayojdha miti jJApitam / ekale konaviMzatiH phalinya udbhidaH sAtA: prAsAmapi phala pradhAnatvAt phalaM prayojyaM jnyaapitm| mahA snehAzca catvAra iti For Private And Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 348 crksNhitaa| hastidantI haimavatI shyaamaaviddhoguddaa| saptalA zvetanAmA ca pratyakzeNIgavAkSyapi / va inAM mAMsadugdhAdInAM sne hAnAM madhye 'tyatkarSa snehaguNa tyAnmahatvaM bodhyam / evaM lavaNAdInAmapi prAdhAnyaM bodhym| ete ca jaGgamA baudbhidAca bodhyAH paJcaiva lavaNAni ca evaM vyAkhyA tavyAni etAni bhaumAni jnyeyaani| aSTaumatrANIti jAGgamAni boyAni / evaM payAMsi cASTau jAGga mAni zodha. nArthAzca par3a rakSAH snahyAdaya iti yAvat / eSAM saptAnAmautkarSa khyApanArtha mAha / / ya etAni tyAdi / etAn sapta punarvamunidarzi tAn yo bhiSak vikAreSu seyotu vetti sa vedavit / ghAyurvedavettA bhvti|aayurvede hi saMzodha nasya kam paJcakasya prAdhAnye nokatvAt / saMzodhana vijitA hi vyAdha yo na punarbhavanti saMzamana prazAntAstu kacit punarbhavanti / atha mUli nyaH Sor3azetyAdi yadukta tatkrameNa vihaNoti / istidanto tyAdinA loka haye na / hastidantI nAgadantIti khyAtA hstidntvnmlaa| haimavatI vetvcaa| zyAmA zyAmamalAtri For Private And Personal Use Only Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 348 jyoti matoca vimbIca shnnpusspiivissaannikaa| ajagandhAdravantI ca kSIriNI caavssodd'shii|| zaNapuSpIca vimbIca chaIne haimavatyapi / vetAjyotibhatIcaiva yojyA zIrSa virecne| ekAdazAvaziSTA yAH prayojyAstA virecne| ityuktA nAmakarmathyA mUlinyaH phalinI ttnnu|| ht| bidrnnmlaatrirt| adhogar3A ra idArakaH / mntlaacmykpaa| vetanAmA khetAparAjitA pratyaka zreNI maSikaparNI dantIbheda eva / gavAkSI goDambA / jyotiSmatI latAghuTakI vimbI aoSThopamaphalaM zaNapuSpI ghaNTAravA viSANi kA meSazRGgI ajagandhA ajmodaa| dravantI dantIbhedaH kSIriNI svanAmakhyAtA svrnnkssiirii| zrAsAM Sor3azAnAM malinInA kamANyAha shnnpusspiityaadi| hastidantyAdInAM SoDazAnAM malinInAM madhye zaNapuSpIvimbIhaimavatInAM timRNAM malaM chardanatvAchaI nAthe prayoktavyamiti / zvetAjyotiSmatyostu malaM zirovirecanamata : zIrSa virecane yojym| avaziSTA yA ekAdaza ha. 30 For Private And Personal Use Only Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35. ghrksNhitaa| zazinyatha viDaGgAni vapuSa madanAni ca / Ana sthalajaJcaiva lIta hividhaM tamA prakIryAcodakIryAca pratyakpuSpI tthaabhyaa| antaHkoTarapuSpI ca hastiparNAzca shaardm|| kampilvakAragvadhayoH phalaM yat kuTajasya c| khidantI zyAmA virat vadAraH mAlA pratyakveNI gavAkSI viSANI ajagandhA dravantI kSIriNI ceti tAsAM mUlaM virecane dhobhAgaharaNe prayojyamiti mala prayogAt tA eva prayojyA bhavanti / AsAmAdibhAgaharaNatvaM svaskhaprabhAvAt / upasaMharati / itya kotyAdi nAma saMjJA kI khakhaprabhASajam / natvArambhakabhatAnAM kriyA ca a.di. bhAgaharaNa tvarUpavizeSAbhAvAt / ___ phalinIrUnaviMzatiM shRnn| nAma kmmbhyaamitynvyH| tatrAdau nAmAni nirdizati / shaaliniityaadi| zaGkhinI corapuSa pI va puSaM mAyAmkha phalaM vanyA vanakarkoTI madanAnIti madana phalAni / lotakaM yaSTImadhu taccAna paM sthalajaca vividha yaM ya For Private And Personal Use Only Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir suutrsthaanm| 351 dhAmArgavamathecavAkujImataM kRtNvedhnm|| madanaM kuTajaJcaiva napuSaM hstiprnninii| etAnivamanecaiva yojyAnyAsthA paneSu ca // dyapi suzrute 'sya mUlaM prazastamukta tathaiva ca vyavahAra stathApyasya phalaM virecane tiprazasta mitya to 'smiM stantra phliniityuktmiti| dhAmArgabo ghoSaka i. svAstiktAntAH / jImUtaM ghoSakabhedaH / kRtavedhanaM jyoti kA latApuTakI loke / prakIryA coda kIryA ca karanadayam / pratyakpuS po apAmArgaH abhayA hriitkii| ataH koTarAsuSpI nIlanAma kSudravRkSaH / hatiparNAzca zAradaM phalam natvanya kAlajaM hastiparSI moraTaH / kapillaka guNDAgecaNI kamalAguDIti loke prAragbadhaH zoNAla / tayorapi phala suzrute tvAragabadhasya patramukta tadatiprazastantu phala mitya smi stantra phalinItyukta kuTajasya ca phalaM itye konaviMzatiH phalinya stAsA phala sya kampANyAha / dhAmArgava ityaadi| hasti parNiyantAnAmaSTAnAM phalAnAM prabhAvAt vamanevAsthApane ca yojyAni For Private And Personal Use Only Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 352 crksNhitaa| daza yAnya vaziSTAni tAnyu tAni virecane / nAmakarmabhirutAni phalAnye konaviMzatiH // sarpistailaM vasA majjA sneho dRSTazcaturvidhaH / pAnAmyaJjanavatyathaM nasyArthaJcaiva yogataH // nasta: praccharda ne zirovirecane vamane ca punaH pratyakapuSpI vidhiiyte| apaziSTAni daza yAni tAni virecane yojyAni zaGkhinI viDaGgastha lajAnapajayaSTImadhu phalaM prakIryyAcoda kIAMcAmayAcAntaH koTaraMpuepI hastiparNI kampilvakaM kuTajaJceti dazAnAM phalAni virecanArtha yonyAni / upasaMharati / nAma kmmbhirityaadi| zaGkhinyAdikAni vamanAsthApanazirovirecanAni kammANi / uddezakramAdAha caturo mahAna hAn / __ sapirityAdi / pUrvapUrvasya prazastatva khyApa nArtha pUrvapUrvabhupAdAnaM sarpidaMga dhasambhavaH na hH| tailaM vIjasambhava; snehH| basA hRdaya sthaseda eva na haH majjA jAnva sthimadhya go dhAtuvizeSaH na harUpa eva / vaha iti / mahAsneha uddeze taduktaH / iti nA. mabhirutvA / kammabhirupadizati / For Private And Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / snehanA jIvanA vA balopacayavaI nAH / snehA hyeteca vihitA vaatpittkphaaphaaH|| pAnetyAdi / pAnaM dravadavya galAdhaH karaNa vyA. pAraH / abhyaJjanaM sarvAGga vyApya snehale e. nAnukUla vyApAraH / vasti varmapuTaka statkRtavAdAsthApanAnuvAsane vasti zabde nocyte| tAnya thaiH prayojanaM taM tthaa| nasyArthaJca nasyaM nAsikA yAM nyasyA kaSyate yattat tdrthnyc| yogata eva tattadrogaharadravyANAM kalpa nayA saMyogata eva na tvakalpanayA vApya yukti tshc| yatta sarpirAdika aturvidhaH na haH caturvidhaprayogataeva dRSTa ityartha stamna kaivaldai tidoSApahavAbhAvAt sarpi Ii karpha tailaM hi pina viiyti| teSAMkamANyA h| snehanA ityAdi / na hayantIti snehanA raukSyA paharaNAnukUlavyApAraH na hnm| jIvanA iti jIvayanti prAyuvaI yattIti jIvanAH / zarIrenTriyasattvAtma saMyogasya kAnta vaizidhyAtizayAnu kUla vyApAro jIvanaM tAza kAsavaizidhyaM jiivdhaasvyH| vaya varNAya hitA varNajanakA ityarthaH / balaM sAmathaM upacayo deha puSTi stayoI nA balavaIka tvena For Private And Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 354 crksNhitaa| sauvarcalaM saindhavaJca viDamaugidameva ca / mAmudreNa sa haitAni paJca syu lavaNAni c|| snigdhAnyuSTAni tIkSNAni dIpanIyatamAni ca aAlepanArthe yujyante snehakhedavidhau tathA / adhomAgAIbhAgeSu nirUheSvanuvAsane // vRSyatvamapi khyaapitm| snehA ete sarpirAdaya ca. svAro hi yasmAt yogatazca vihitA vAtapitta kaphA. pahA vAtAdInAM vaiSamya hArakA na tu kevalA stasmAt khainAdaya syH| kamANye tAnyeSAM snigdha voSaNa.. tvAdimirjayAni prbhaavaahaa| uddeza kramAt paJcalA. vnnaanyaah| sauvarcala mityaadi| yadyapi saindhavaM lavaNAnA. miti vacanAt sabalavaNa zreSThaM tathApi sauvaccalasyA tirocktvaadgre'bhidhaanm| augidamutkAriketi loke zAmbharItyanye sAmudraM karaka camiti loke / aparAni lavaNAni nadyasmiM stantra prAyo na pryoktvytyopdecynte| iti nAmabhiraktAni / ___ kammabhirupadizati / sindhAnItyAdi / si. gdhAni zrApyatvAt tathA tIkSNAni dIpanIyatamAni ca vanivaI neSu zreSThAni cetyarthaH / For Private And Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 355 sUtrasthAnam / abhya A ne bhojanArtha zirasazca virecane // zastrakarmaNi tarttavartha maJjanotsAdaneSu ca / ajIrNAnAhayo te gulme sale tthodre|| uktAni lavaNAnya va manANyaSTau nibodha me| mukhyAni yAni hyaSTAni sarvANyAne yazAsane / vAtAdiharaNa kA prayogavidhimAha zrAlepanArya ityaadi| snehakhedavidhau sneha karmaNi seda kammaNi c| adhobhAgoI bhAgeSu virecane vamane ca nirUheSvAsthApaneSa anuvAsane snehavasti karmaNi / abhya Ane sabbAGga vApya na hAdimrakSaNakriyAyAM bhojanArthe bhojya dravyasaMskArArtha zirasaJca virecane nasyakarmavizaSe / zava kammaNi vartathaM pAnAhAdau phalavartya tham / aJjaneSa netrAcanayogeSu utmAda neba uddata neSu c| ajIrNe caturvidhe pAnAhe vivibandha vyAdhau vAte vAtavyAdhau gulme zUle tthodre| yujyante paJcalavaNAni ityanvayaH / svakha prabhAvAt / upasaMharati uktaaniityaadi| kramikatvAnmUtrANyaSTAvAha UImityAdi / vahani / mUtrANi santi teSu mukhyAni yAnyaSTau mantrANi tA For Private And Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . carakasaMhitA / avimUtra majAmUtraM gomUtraM mAhiSaJca yat / hastimUtra mathoSTrasya hayasya ca kharasya ca // uSNa tIkSNamatho rUkSaM kaTa kaM lvnnaanvitm| manamutsAdane yuktaM yuktamAlepaneSu ca // yuktamAsthApane matraM yuktaJcApi virecane / khedeSvapica tadyukta mAnA hevagadeSu ca // udarevathacArza:su gulma kuSThakilAsiSu / tadyukta supanAhebu paripe ke tathaivaca // nya padiSTAnyA ve ye Na tAnyeva matto nizedha / avItyAdi / adhirmapItavAsavaM mahipyA idaM maahissm| eSAM sAmAnya to guNAnAha yahAreNa kammANi kuvanti / uSA mityaadi| arUkSaM snigavaM lavaNAnvitaM ka TukaM lavaNAnutikta prabhAvAt / prayogaprakAra maah| mUtramityAdi / utmAdane mUtramaSTa vidhamUtra udartane yukta Alepane prale pe AsthApane nirUha. For Private And Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ALS TIME sUtrasthAnam / 357 dopanIyaM viSamaJca krimincodishaate| pANDurogopasRSTAnA muttamaM savvAcyate // lebhANaM zamayet pItaM marutaca nu no yet| kapet pittamadhomAga mityasmina gunnsNgrhH|| sAmAnyena mayoktastu pRthaktvena pravakSyate / vastau virecane 'dhobhaanhrnne| khedeSviti kumbhI. khedAdau prAmAheSa malavindhavyAdhizu agadeSa ceti yogata evAgadabhaiSajyavidhI yukta udareSa vAtAdijeSu arzaH su ghaTsu gulmaSu paJcasu kuSTheSvaSTAdazasu kilAsisu kilAsarogiSu puruSeSu arthAt kilAsarogeSu / eSu rogeSu yathopayuktaM tadAha / tadyuktamityAdi / upanAhe uSNavahalopade he pariSeke avagAidhautAdirUpeNa cakArAt pAnAdau yogeSa c| pralepasAdhye vyAdhimAne vihitatvakhyApanArtha mupabhAhe SvivyukaM pariSe kasAdhyavyAdhi pAmAnye vihitatvakhyApanArtha pari keSvityukta dIpanaM vatidIpanaM viSaghnamiti kevala meva mUtraM vinASTravyAntarayogena viSahara tenAgadeSu yaugikatvenokta tve'pi na maunaru km| kriminnamiti prabhAvAt kttutvaadaa| pANDu For Private And Personal Use Only Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 358 crksNhitaa| avivaM satitaM syAsnigdhaM pittaavirodhic|| aAje kaSAyamadhuraM pathya doSAninti c| gavyaM samadhuraM kiJcit doSanaM krimikuSThanulA kaNDa laM zamayeta pItaM samyagdoSodarehitam rogopasaSTAnA sarva vaiva pAnAhArabheSajAdikalpanayA uttamam / kSebhANaM zamayeduNatIyaNakaTuka tvAt pItamiti prAdhAnyAt pAnato guNa kathanaM pItaM ca mArutamanuloma yeha uSNarUcalavaNatvAt UI tiryaka ca gAminaM pAtaM adhogamayet / pItaJca mUtraM pittamadhomAgaM karet / yatta vat pittamadhomAgaM tatpittaM karet na tUIga mityucyate tantra matra sAmAnyasya vairecanikatvAt / adhobhAgena karmaNatvasyAnubhavasiitvAt / upasaMharati itiityaadi| asmin tantra iti guNasaMgrahaH saMkSepeNa guNopadezaH mabANAma. STAnAM sAmAnyena mayoktaH sa ca punaH pRthakatvena pravacate pratyeka vizeSarUpeNa prakSyate / tadyathA ta. bhavimatvamityAdi / satitamIpattitAnvita lavaNaM sarUkSa Jca snigdha pAtaeva pittAvirodhi / mA. For Private And Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthAnam / 358 azaH zophodaranantu sakSAraM mAhiSaM saram // hAstikaM lavaNaM mataM hitantu krimikuSThinAm / prazastaM baddhaviNmUtra viSazleAmayArzasAm // satiktaM zvAsakAsana mazIna caiAdramucyate / mAnyatauSNatIkSNalavaNatve'pi snigdhatvAt pittasyAvirodho hrAsavRddhijanakatAbhAvo'syAstIti pittA- . virodhi / na tu dRddha N pittaM na viroDu' zIlaM yasyeti pittAvirodhi / pittazAmaka tvAlAbhAt / etacca prabhAvAt / AjamityAdi / ajAmUtraM kaSAyamadhuraM kaSAyAnumadhuraM sAmAnyato lavaNaM samakaSAyamadhuraM vA sAmAnyaina lavaNAnvitakaTukaJca pathya' srotohitaM doSAM strIn nihanti ca prabhAvAt / gavyamiti / gomUtraM prakaraNAt samadhuraM kiJcit lavaNAnvitakaTukaM kiJcinmadhurayukta tridoSana krimi kuSThanut / kaNDa laM zamayet pItaM samyak za mayedityanvayaH / doSodare vAtAdijodare na tu dUSyodare hitam / prabhAvAt / mAhiSamUtra kama guNA vAha / k arza ityAdi / zophena jAtamudaraM zophodara For Private And Personal Use Only Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caraka sNhitaa| vAjinAM tikta kaTukaM kuSTha vraNaviSApaham / kharamUtva mapasmAronmAdagrahavinAzanam // zopha codaraJca tathA vA hanti iti zophodaranna prabhAvAt / sakSAraM lavaNAnvita titaM kSArAnvitam / hAsti kamiti / . hastinyAmUla lavaNaM lavaNa pradhAna tiktaM punarla vaNagrahaNAt / vaDvapi patra viSazleSmAmayArza sAM prazastaM prabhAvAt / auSTramatrasya guNa kamaNI aah| satikta mityAdi / gatilamiti punarutyA ISattikamoghallavaNam / vAjinAmavAnAM tikta kaTakaM atra kaTa zabdena tine titA sya punarutyA ISallavaNAtititamadhya kaTaka m| kuchavA viSApahatvaM prabhA. vAt / kharamana miti gaI bhamatra apasmAronmAdagrahANAM vinAzanam / atra grahA devAdayaH skandAdayazca / unmAdo doSonmAdaH doSamatobhaya rUpo vA grahAH skandAdayo 'rkAdayazca na jyautiSAH / atra rasAnuktyA sAmAnyAt lavaNAnvita kaTukaM vodhyam / eSAM yathAvaguNa kammasambhArastu yathAkhAhAravihArAdibhi stathA tvena kosstthaagnyaashymhimnaabhinivrtte| upasaMharati itIhoktAnItyAdi / For Private And Personal Use Only Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / 36 1 itohoktAni mUtrANi yathAsAmarthya yogataH / atha kSIrANi vacyante karmacaiSAM guNAzca ye // avikSIramanAkSIraM gokSIraM mAhiSaJcayat / uSTrINAmatha nAgInAM vaDavAyAH striyAstathA // yathA tAmarthya yogataH yathAjJAnabalenetyarthaH etenopadeSTureSAM guNAntarAjJAnaM nonneyam / uktanaiva ziSyANAM prayoktu N sAmarthya yogAt / kramikatvAt cIrAkhyAha / ataH cIrANItyAdi / cIrANIti nAmataH / eSAM karma ca guNAzca ye te vacyante / avicIramityAdi / nAgInAmiti hastinInAM bar3avAyA iti azvanAH striyA iti mAnuSyAH / prakaraNAt cIramiti zeSaH / na tu avIcIramityuttarapadena sahAnvayo vRttizabdekadeze nAnvayA vyutpannatvAt / nAmataH cIrAkhyaktvA guNakarmaNI zrAha / prAyaza ityAdi / sAmAnyena cIraguNakarmaNI bodhyaM / yathAkramaM vIraguNamityanena pRthak pRthak kSIrANAM guNakarmaNI vacyamANe iti vakSyamANatvAt / prAyaza ityanena na strIkSIrAdI salavaNa -- 31 For Private And Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir prksNhitaa| prAyazo madhuraM nigadhaM zItaM stanya pyomtm| prINanaM hahaNaM dRSyaM medhyaMbalyaM manakaram // jIvanIyaM samaharaM zvAsakAsanivaha gAm / hanti zoNitapittaJca sandhAnaM vihatasya c|| sarvaprANabhRtAM sAtmaMtra zamanaM zodhanantayA / tRSNAna dIpanIyaJca zreSThaM kSINakSateSu c| pANDaroge'mlapitte ca zoSe gulme tthodre| atIsAre jvare dAhe vayathau ca vidhiiyte|| tvAdi kaJca bodhyam / zItaM vIryata stena pittaM nAza yati snigdhamadhura tvAbhyAM vAtaM hanti vibhiH karpha baIyati / stanyaM stanyAya hitaM stanyajana na mitya yaH / paya dUtyaSTa vidhameva payo gadha rasnigdhazItagugaM sanyajananAdikriyaM prbhaavaat| prINanaM prItikaraM . haNaM deha puSTi karaM dRSyaM zukrahitaM medhya medhAhitaM batyaM balahitaM manaskaraM sumanaskatAkaraM mano'nu. kUlamityarthaH / jIvanIyaM jIvanahita mAyuIna. mityarthaH / hanti zoNitapittaJca raktapittarogamityarthaH |sndhaan vihatasya ceti bhagnasya sNyogkrnnm| 'sarva prANabhatA sAtyamiti yathAsambhavanAtInAM zaizava For Private And Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra yAnam 363 yonizukrapradoSe ca mUtreSu pradareSu ca / purIdhe grathite pathyaM vAtapittavikAriNAm // nasyAle pAvagAheSu vamanAsthApaneSu ca / virecane snehane ca payaH sarvatra yujya te // yathAkramaM kSIraguNA jakaikasya pRthak pRthak / annapAdhyAye bhayo vakSyAgyazeSataH // prati stanapAnenaiva jIvanAt na sarvaprANabhRtAM sAsya pakSikoTAdInAM tadabhAvAt parantu sajAtIya vijAsIyayAvaddugdha sarveSAM svasthAnAM prANinAM sAmaMtra sthAt pItamAtmanA sakIbhAvaH syAdityarthaH / 5manaM saMzamanaM zodhanaM maladoSaharaNaM TaSNAghna dopanIyaM vaGgeH zreSThaM kSINakSateSu ca kSoNavatsu kSatakatamu ce tyarthaH / prINa natvAt rahaNa tvAt dRSyatvAt balya tvAdityAdi / pANDaroge ityAdinA vidhIyate ityantenAnvayaH / yonizu ka pradoSe ca yonidoSe zukradotre ca matra ceti cakArAt duSTeSvityarthaH / pradareSu ca kAraH pratyeka. prAdhAnavArthaH purISe grathite granthilIbhate pathyaM vAtapittavikAriNAM madhuratvAt snigdhatvAcca vAtarogiNAM tAbhyAM zItatvAcca pittarogiNAM pathyaM starAM tebhyo For Private And Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 364 crksNhitaa| athApare vayovRkSAH pradhaga ye phlmuulibhiH| snahya kazmiAntakAsteSAmidaM karma Tathak pRthk|| vamane' pramantakaM vidyAt snahIkSIraM virecne| na kaphavikAriNAM pathyametena zvAsakAsAdivizeSavyAdhau ca vyAdhiharatvena bodhya' na tu doSaharatvena / prayogArtha klpnaavidhimaah| ... --patra yujyate iti anuktAnuvAmanAdisaMgrahArtham / sAmAnyato dugdhaguNa kamaNI abhidhAya pratyeka vakta mucitatvenAha yathAkrama mityAdi / kSIraguNAniti guNazabdena samAnAzrayatvAt dravyApekSayA guNIbhAvAcca gunnkbhiymuplkssyte| annapAnAdike'dhyAye 'traiva sUtrasthAne vkssymaanne| ___ uddezakramaprAptAni aSTAveva payAMsi ce tyasyAnantaraM zodhanArthAzca SaDkSA ityuktaM tAn dRkSAn phalamalitvAbhAve'pi kSIratvaka prayogArtha pRthaguktAn kSIritvasAmAnyAt trInupadizati / ___ athe tyaadi| athoddiSTapa yonirupaNAnantaramuddiSTeSa SaTsu rakSaSu madhye trayo ye 'pare phalamalibhiIkSAH / nanu te kiM ghor3azamalinInA mekonaviMzati For Private And Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir khUbasthAnam / 365 kSoramakasya vinaya vamane savirecane // imAM strInaparAnkSAnAhuryeSAM hitAsva vH| patikaH kRSNagandhA ca tilla kazca tathA taruH // virecane prayohAvyaH patikalitalla ka stathA / kAnvA parIsarca zothevarzaH sucocyate // davidradhigaNDeghu kuTheSvapthala joSu ca / paDTakSAn shodhnaanetaanpividyaadicnmH| phalinInAM madhye phalino vA malino vA ityAha evam ye phalama li bhiriti phalinIyaca rathak bhinnA ye pakSAH zodhanAyo utA soSvAre 'ntargatA snAyo rakSA ye na hya kAlAntamA sudhAra cAkandA khyAtakSa. pASANabhedinAma kakSA sopA midaM karma pRthak pratyeka rnn| tadyathAha / vamane 'smAnta kmityaadi| azmAntakaM pASANabhedinaH kSIraM na hIkSoraM virecane spaSTam / kSI ramarva spelaadi| savirecane vamane iti ubhayato bhAgaharaNa / bIlupasaMhRtvAparAM snInupadeTu mAha / imaanityaadi| imAniti coriNo vRkSAM strIna a. parAniti kSori bhinnAna zodhanAn / trIn vRkSAna For Private And Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 carakasaMhitA ityuktAH phalamUlinyaH snehAzca lavaNAni ca / manaM kSIrANi rakSAzca SaDye dRSTAH pystvcH|| ADa yeSAM tvaco valkA hitAH / tAnAha / pUtika itvaadi| pUtikaH karanaH kRSNagandhA zobhAcanaH tilako lodhra staruriti vizeSyaH / eSAM tvaco'rthAdeva bodhyam / iti nAmnoktiH / kamANyAha / virecane itvaadi| pUtikatillaka tvacau vire canArtha pryoktvye| kRSNagandhA parIsarpa zotheSvazaH su dadruvidradhigaNDeSu kuSTheSvalajISu doSazodhanArtha pralepanAdividhinA pryotvyaa| upasaMharati SaDa vakSAnitabAdi / zodhanAnetAnituratyA kammabhiruktioM thaa|punrvsunidrshit phali nyAdidravyANyapasaMharati / ituktA ityAdi / iti zabdaH smaaptau| phalamUlinya iti phalinya ekonaviMzati malinatraH Sor3aza / na hA mahAna hAzcatvAraH paJca lavaNAni / matramaSTakaM kSIrANi cASTa vRkSAca zodhanArthAH SaT yeSAM dRSTAH payasvacaH / payazca tva ca prayoktavya tayA yeSAM te payasvaca iti / iti punarvasunidarzitA ye uddiSTA ste samAptavA nAma guNakammabhiruktA bhavantItyarthaH / nanu kathaM nAmaguNakarmabhiru padiSTA nAmnaiva upadizvantAmityata Aha / For Private And Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vasthAnam / 367 oSadhI marUpAgyAM jAnate hyAnapA bane / avipAzcaiva gopAzca ye cAnye vnvaasinH|| na nAmajJAnamAtreNa rUpanAnena vA punaH / zroSadhInAmparAM prAptiM kshciddeditumrhti|| yogavinnAmarUpanna stAsAM tattvaviducyate / kiMpunovijAnIyA doSadhIHsarvathA bhiSak // ghoSadhIritatrAdi / nAmarUpAbhyAM nAmnA zrAkhyayA yena loke paricIyante ghoSadhayaH |ruupenn svarUpamA vane hi yasmAdajapA galapAla kA chA. gacArakA iti yAvat / avipA meSacArakAH gopA gocArakA evamanye ye saMnyAsyAdayo vanavAsina ste nAmarUpAmyAM proSadhI rjAnanti / tAmyAmupadezena kimupakAro bhiSajAM kovA tebhyo 'japAdimyo bheda ste'pi tAbhyAmupadizantIti cettadA bhiSajo bhavantu vyarthacopadezaH syAditapata paah| ___ na nAmajJAnamAtreNa tyaadi| rUpajJAnena vA svarUpamA paricayenApi aoSadhInAM parAM prAptiM paramaM kamya prabhAvaM guNAdhikyaJca / etenAja pAlakAvapAla kagopAlaka vanavAsinAM nAmarUpajJAnaM tattvavittva bhiSak tvaM vA bodhya tatpanaH kasyetya ta thaah| For Private And Personal Use Only Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| yogamAsAntu yo vidyAddezakAlopapAditama puruSaM puruSaM vIkSya sa vijJeyo bhiSaktamaH // yogvidityaadi| yo dravyAntareNa karmagu. NAbhyAM nirUpya melanaM prayogaM vA vetti sa yogavit / AsAmoSadhInAM nAmarUpajJaH santra yo yogakt isa cauSadhInA tattva viducyate yAthArthavettA nirdizyate / tatrApi vishessmaah| kiM punrityaadi| kintu yo janaH sarvadhA prati puruSAvekSaNapUrvaka deza kAlopa pAditayogajJAnaM vinA nAmarUpaguNa rasavIya vipAka prabhAva jJAna pUrva dravyA. narasaMyoganna thArogAnusArataH prayogaJca aoSadhInA jAnIyAt sa bhiSak ucyte| tatrApi vizeSa mAiH / yogamityAdi / tu puno janaH puruSaM puruSa, vIcya prati puruSaM dehabala pratisattvamAtmapradoSavalavyAdhivala vayo'nusAra pUrvakamAsAmoSadhInAM nAmarUpe anil ghuur'ighusndhaalminisilaana pUrvaka mAtrayopa kalpara dravyAntareNa saMyojya vA kaghAyAdito'pya pakalpara pAnAdividha yA yogaM prayogaM vidyAt sa bhiSaktamo bhiSakttamotreya ityrthH| etena For Private And Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / yathAviSaM yathAzastraM yathAgnira zani yathA / tathauSadhamavijJAtaM vinAta mamRtaM yathA // nAmarUpajJamAtrANAmananAdInAM tattvavittvabhiSaktvabhivAni na bhavanti / evaM vane 'ja pAdInAM nAma rUpajatvavacanena nAmarUpAnabhijJAnAt puruSANAM tai rnAmarUpa paricayo vidheya iti jJApitaM bhavati / uktaJca suzrute / bhUmipravibhAgavijJAnIye 'dhyA ye suutrsthaane| gopAlAstApasA vyAdhA ye cAnye vncaarinnH| malAhArAzca ye tebhyo bheSajavyakti riSyate iti| . nanu dravyaM khaprabhAvAdeva vyAdhi zamayet kathamoSadhInAM tattvAdikaM jJAtavyaM bhavatItyAkAGgAyA moSadhInAM tattvAdyanabhijJAyAM doSamAha / _ yathAviSamityAdi / viSazastrAgnivavANAM sadyaH prANaharatvena dRSTAntavAhulya ziSTAnAM sukhabodhArtha stutyrthc| auSadhamoSadhImayaM tatkalpita vikAraM vaa| auSadhI padaM jAGgamaudbhidapArthivadravyavAcakaM bodhyam / avijJAtaM vijJAtamityabhayatra nAmarUpaguNakarmabhiriti shessH| amatamiti jarAmaraNAdiharatvena dRSTAntaH / tatra hetumaah| For Private And Personal Use Only Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| auSadhaM hyanabhijJAtaM nAmarUpaguNaitribhiH / vijJAtamapi duryukta manarthAyopapadyate // yogAdapi viSaM tIkSNamuttamaM bheSajaM bhvet| bheSajaM vApi duryuktaM tIpaNa mampadyate vissm|| auSadhaM hiityaadi| hi yasmAt nAma ra nagago svibhiH vyastaiH samastai 'nabhijJAtena prayukta mauSadha mana yAprayojamAya vyApattaye upapadyate upapannaM - vti| atra guNa zabdo guNa kammavAcI smaanaashrytvaat| evamastu nAmarUpaguNe stribhi vijJAtavyaM kathaM yogenetyAi / vijJAtamapItyAdi / api nAmarUpaguNa kammabhirvijJAtamauSadhaM durya ke mAtra kAla. dezavayobalAgnibalAyarUpeNa samyagayogaM vimA upayukta mithyAyogAyogAtiyogai ryuktamanarthAya maraNAnta vyApattaye uppdyte| tasmAnnAmAdibhipijJAtamamRtavadbhavati ityarthaH / nanu samyagyogayutaM sampattaye bhavatIti pratijJAvyAghAtaH samyagayuktamapi viSAdikaM sadyo hi prANAn hantIti shngkaathaamaah| yogAda pItyAdi / yogAt doSadhAtuvayovahni balabalazarIra prakRtisattvasAtyavyAdhiba lAnya nusRtya dravyAntareNa saMyujya dezakAlamAtrAbhiH prayogAt For Private And Personal Use Only Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir va sAnam / 11 tamannabhiSajAyuktaM yuktivAna bheSajam / dhImatAkiJcidAdeyaM jIvitArogyakAMkSiNA tocNamapi viSaM prANa haramapi uttamaM sAtmaMtra svasthAturaparAyaNaM ca bheSajaM bhiSagjitaM bhavediti na tu mA hararUpeNAnuvarttate ityarthaH / nanu nAzakadravyavikalpitaM hi doSavyaH yubhayaharaM bheSajaM bhavati tasya ca duryogeNa kimastu vA duryoga ityata zrAha / bheSajaM vApItyAdi / viSamiti viSamiti prANa dara caina viSavat / dUtyaJca nAbhAdibhiravijJAtaM dravyaM bheSajaM yadi viSavat vyavasthitaM tadA nAmAdibhi ranabhijJAtaudyAddravyaM grAhyaM na bhavati yutijJena tu vaidyena nitiM bheSajamayuktijJavedyAt grahIturna duSTaM bhavatvityAzaGkayAha / - tsm| dityAdi / tasmAntu duryuktabheSajasyApi vi SopamatvAt yuktivAhyena yuktyanabhijJena bhiSajA yuktaM bheSajaM yujyate pAnArthaM dIyate yatkiJcit bheSajaM tadapi jIvitArogyakAGkSiNA dhImatA nAdeyam ayuktijJabhiSakprayuktabheSajasya viSatulyatvAbhidhAnena jIvitA rogyavyA hantRtvAt / natvayukti abhiSakprayuktabheSajaM nArogyAya avatu jIvitamapi kiM hantItyata vAha / For Private And Personal Use Only Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir caraka sNhitaa| kuryAnni patito mUrmi sazeSaM vaasvaashniH| sazeSa mAtaraM kuryAntratva jamatamauSadham // duHkhitAya zayAnAya zraddadhAnAya ro giNe yo bheSaja mavijJAya prAGgamAnI prayacchati / kuryAdityAdi / vAmavAzanirindrasya vanaH sadya:prA. Naharo maI ni patita sta puruSaM kadAcit sazedha kuryyAnnamANa to hanyAt / anayu kamauSadhantu nA turaM sa zeSaM kuryyAt apitu sarvadaivAturaprANAm hanyAditi / tammAcca jIvitArogyakAviNA dhImatA yukti vAhyena bhiSajA yuktaM kiJcidauSadhaM nAdeyamiti yojyam / natvavijJAtamauSamiti pATha sa evaarthH| atha yuktyanabhijJavaidyaprayuktabheSajAgrAhyatvopanyAna vaidyasya yuktya nabhijJAnaM doSaH khyApita iti vaidyadoSaH prastAvito bhavati / tat prastAvaprasaGgAdaparaJca vaidyadoSa maah| duHkhitAye tyAdibhyAM dAbhyAM lokAbhyAm / yo vaidyaH prAjJamAnI prAjJamAtmAnaM mantu zIlamakha sa bheSajamavijJAya bheSajasya guNa kammANi na jJAtvA a. vajJAyeti pAThe duHkhitatvAdinA 'vajJAM kurvana duHkhitAya zraddadhAnAya rogiNe zayAnAya suptAya zrahadhAnAya vA rogiNa prayacchati / tasya tyaktadhammasyAta For Private And Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / tyaktavarmasya pApasya mmRtyubhUtasya durmateH / naro narakapAtIsyAt tasya sambhASaNAdapi // vara mAzIviSaviSaM kathitaM tAmnamevavA / pItamatyagnisantaptAbhakSitA vASyayogur3AH // natu zrutavatAM vezaM vibhrataH zaraNAgatAt ! gRhItamannaM pAnaM vA vittaM vA rogapIDitAt // 373 evaM pApasya mRtyubhUtasya mRtyukharUpasya dubhate vaidyasya sambhASaNAdapi sparzAditastu viThatu naro naraka pAtI syAt / tadA duHkhArttatvena nidrArttatvena ca tayo rogiNoH zraddhayA cAtmA samarpito vaidyAya bhavatIti vizvAsaghAtitvAdidoSAt / etena vai - dyasya duHkhitAdirogiNe'pi bheSajadAne'vahelana niSidyate iti jJApitam / zratha vaidyadoSopanyAsaprasaGgena vaidye niSedhanIyamupadezyAparaJca tatprasaGgAt vaidyapratiSeddhyamAha / varamAzIviSaviSamityAdi / yo vaidyo vittArthI cikitsati tena vadyenetya yAllabhyate / na tu zrutavatAM vezamityA ke stavAca / AzIviSaviSaM sadyaH prANaharaM kathitaM vA tAmrameva sadyaH prANaharaM tena 32 For Private And Personal Use Only Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 374 crksNhitaa| bhiSagbhUrSu maMtimAnataH svgunnsmpdi| paraM prayatnamAtiSThet prANadaH syaadythaanRnnaam|| vo na varaM pItaM dainyA pannena sudhArtI pUrvakAle piitm| evamatyagnisantaptAvApyayogur3AH sadyaH prANaharA lauha guDikA stena va vena varaM bhakSitA yaH khodarabharaNArtha cikitsayArtha nAlabhata tena punaH zrutavatAM vede 'dhItinAM vezaM vibhrataH zaraNAgatAt rogapIr3itAdannauM pAnaM vA vittaM vA na tu gTahItaM nArarahyata / idAnImapi na grahIta liti khyaapitm| anyasmAcca yasmAt gTahItaM bhavati tdkssyte| etenaitaduktaM bhavati vaidyAnAmudarabharaNArtha zrutavaddezadhAribhyaH kiJcidapi na grAhya yadi kSadhayA pIDito va dyo bhavati prANA yAnti tadA prANaharadravyAyapi mulA prANAn jhyaaditi| nanu tadA bhiSak kiM kuryAdityatAha / bhiSAbubhaghu rityaadi| ato yuktyanabhijJavai dyato bheSajAgrAhyatvAt / tathAvidhava dyaprayuktoSa. dhasthAturANAM niHzeSeNa prANa haratvAt duHkhitAdi cyAdhi tebhyaH prAjamAniyA bheSa nasyAjJAnena pradATa badyasaMbhASaNasya naraka pAtana hetutvAt / zrutavaddeza For Private And Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / tadeva yuktaM bhaiSajyaM yadArogyAya kalpate / sa caivabhiSajAM zreSThorogebhyo yaH prmocyet|| dhArigyo'nnAdigrahaNapratiSedhAcca bhiSag bubhaSu jano matimAn buddhimAn svaguNa sampattau vakSyamANava dya. guNasampatto para zreSTha prayatna svaguNa sampajjana navyA pAramAtiSThedAzrayediti / / nanu prayatnasya paratvaM kiM satatAnuzIlanatvaM kimuktayuktyanabhijJAnAdivarjanaM na tAvattadvaya mityAha / prANa da ityaadi| ukta yuktya nabhijJAnAdikaM vajayitvA sthito vaidya zvedAturAnna cikitsati tadA tasya kiM svgunnvttyaa| yadi nRNAM prANado vaidyaH syAttadA vaidyaguNasampatti rucyate iti vadya. guNasampadupanyAsaprasaGgena bheSajaguNasampadu panya sthati dRSTAntacchalena / tadevetyAdi / yaneSajamArogyAya kalpate li mavati tadeva bheSajaM yukta bhavati yadi tu nArogyAya bhavati tadA'mRtamapi yukta bhaiSajyaM na manyate / tathA sa eva bhiSajAM zreSTho yo vai dyo rogebhyo vai prabhoca yedAtu ramitizeSaH / yo vaidyo rogebhyo nAturaM mocayet tasya sarvaguNa yogenApi kimiti bhAvaH / tathA For Private And Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir carakasaM htaa| smykpryogNsrvessaaNsiddhiraakhyaatikrmnnaam| siddhirAkhyAtisarvezcaguNairyu kaMbhiSaktamam iti| ____ nanu zAstroDhitavidhivinirmitamopalaM yadi nA rogyA ya bhavati tadA tat kiM na bheSajaM sarvaguNa sampannazca va dyo yadyAturAn na regebhyaH pramoca yet tadA sa kiM na vaidya ityaashngkyaah| __samyak prayogamityAdi / kammaNAM prayojanalanaNAnAM siDvini yattisabaSAM va stanAM sasya k prayoga mA khyAti vakti prayojanasiyaiva samma prayogA'numoya te phalAbhAvena punara prayoga iti phala sAdha. ka tvAbhAvena tavastu na vastu bhavati tatphala sAdhakaM hi tahastu tatphala sAdhakaJca tada vastu iti yathA sadapi mRdAdikaM ghaTAdikampAsAdhakaM ghaTAdirUpeNAsat bheSajamanArogya karaM yattadabheSajamiti bhAvaH / evaM karmaNA mArogyalakSaNaprayojanAnAM sivi nivapattiH sarva guNai yuktaM ca bhiSaktamaJcAkhyAti bhiSaktamatvena loke jJA. payati / ArogyalakSaNa phalaniSpattyaiva vaidyasya sarvaguNavattAnumIyate sutarAM bhipakatamatvenAnumAnaM bhavati / anyathA tu guNavattA va dyasya naanumiiyte| na hi vidyAvata yA cikitsaka tvenAnumAtuM yujyate vidyAvAnapi hi cikitsayA rogAt prameAcayituM na za kati iti rogAdAcakA da dyaH sarvaguNavA. napi na vadya iti bhAvaH / apAdhyAyAnte'dhyAyovArtha saMgraheNAbhidhAtu maah| For Private And Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtrasthAnam / ttrlokaaH| AyurvedAgamo hetu rAgamasya pravarttanama / sanaNasyAbhyanujJAna mAyurvadasya nirNayaH // sampUrNa kAraNaM kAryamAyurvedaprayojanam / hetavaJcaiva doSAzca bheSajaM saMgraheNa ca // rasAH sapratyayadravyA strividho dravyasaMgrahaH / mUlinyazca phalinyazca snehAzca lavaNAni c| tatra lokA ityaadi| tantra kAra speyaM rIti yaMtra tUklArthAnadhikArthasaMgrahAya vaka abhiti tatra tu tatralokA iti nizyite yata tU kAyagrama micchati na tUtArthaM saMgrahItuM tatra tu bhavati cAtrai tannirdizyate iti / AyurvedAgama iti / ___ khallokA loke AyurvedasyAgamanaM dIrgha jIvitamanvicchannityAdinA tasmAccha kramupAgamadityantena lokatrayeNa / heturAgamasyA yurvedasya svarlokAdabhaleoke Agamanasya hetuH kAraNaM vighnabhatA yade tyAdinai kanekena / pravartanamityAgamasye tyane nAnvayAt aAyurvedAgamanasya pravarttanam / tadA bhUteSvanukrozamityAdi jIvitaJcApyana varamityantai strayovizati For Private And Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| mUtraM kSorANi dRkSAca SaT ye kssiirtvgaashryaaH| karmANi caiSAM sarveSAM yogaayoggunnaagunnaaH|| vaidyApavAdo yatrasthAH sarve ca bhiSajAM gunnaaH| sarvametata samAkhyAtaM pAdhyAye mhrssinneti|| lokaH / natastu sUtraNa mAthujhe dasthetya ne nAnvayAt / Ayurbadasya sUtraNam / atha maitrIpara ityAdi su. medhasaityantai caturbhiHlokaH / tatastu tatsUtraNasyAsyanujJAna maSidevarSi devAdibhirabhimatatvam / zrutvA sUtraNa mAnAmityAdi pratiSThA bhavilebhire i. tyantaiH saptabhiH lokaH / tatazcAyurvedasya nirNaya iti saprabhedAyunirNayasahitAyurvedasya svarUpanirNayaH / hitAhitaM sukhaMduHkhamityAdi loka yorubhayohita ityanta stribhiH zlokaiH / tato'nantaraM sarbadAsarvabhAvAnAmityAdi ityuktaM kAraNaM kAryamityantaiH sapAdana va bhi: lokeH sampUrNa kAraNaM kArya mizrarUpeNa / tataH paraM dhAtusAmyamityAdi tantrasyAsya prayojana mityantena pAdatrayeNAyurvedaprayojanam / tataH paraM kAlabuDDItyAdi pazyati hi kriyA ityanta stribhiH zloka he tavazca vyAdhonA mArogyasya ca janaka For Private And Personal Use Only Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir svasthAnam / 372 rUpA AzrayarUpAzca hetava etena zarIrasattvasaMjJayo rogagArogyAzrayatvavacanamAtmanazca nirvvikAratvavacamam / tataH paraM vAyuH pittamityAdinA tamaeva cetenaikena lokena doSAzca vyAdhInAM samavAyikAraNarUpA duSyAzrayAzca hetava ityanvayaH / tataH paraM bheSajaM saMgraheNa ca / saMkSepeNa vyAdhInAM bheSajaM prazAmyatItyAdinA samAdhibhirityanta naikena zlokena / rUkSaH zItaityAdiviparIta guNairguNA antai stribhiH zlokaiH zArIradeoSANAM bheSajam / guNairityAdi vyAdhInAmupadizyate ityantena mAIlokena sAdhAraNatvena vyAdhInAM bheSaja miti saMgraheNa sAIpaJcabhiH zlokai bhessjm| tataH paraM bhUyazcAta ityAdi labaNAH kapha mityantaiH sArddha catuH zlokaiH samatyayadravyarasAH / abhivyaktikAraNAkhayabhUtakAraH sahitA rasAH / tatazca kiJciddoSaprazamanabhi tyAdibhi roDido gaNa ityantaiH sAIsaptabhi: lokai strividho dravyasaMgrahaH / jAGgamabhaumauGgidabhedena trividhadravya saMgrahaH / tato'nantara mUlinya ityAdi sa vedavidityantena sAI lokadvayena malinyAdInAmuddezapUrvvakram / hastidantItyAdinAmakammabhyAM mlinya ityantaiH kiJcidadhipAdavasahitai stribhiH For Private And Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir crksNhitaa| lokai muulinyH| tataJca phalinIH RNivatyAdi pha. lAnye konaviMzatirityantaiH kiJcinnUpanai ka pAdena saha SabhiH zlokaH phalinya c| tataH sarpi stai lamityAdikaphApahA ityantAbhyAM hAthAM lokAbhyAM na haashc| sauvarcalamityAdyuktAni lavaNAnItyantaiH kiJcinyUnekapAdena saha caturbhiH zlokai lavaNAni ca / ajhai manANyaSTAvityArabhya yathA sAmarthyayogata ityantaiH kiJcidadhikapAdatrayeNa saha paDbhiH zlAkai mUtram / tataH kSIrANi vakSyanta ityArabhya vakSyAmyazeSata i. tyantaiH sASTibhiH lokaiH kSIrANi / athApare vaya ityAra bhyApi vidyAvicakSaNa ityantaiH paJcabhiH zloka IkSAzca Sar3aye kSIratvagAzrayAH snuhyAdayaH / eSAM malinyAdInAM kSIratvagAzrayaSavRkSAntAnAM punarvasunidarzitAnAM sabaiSAM kammANi vamanavirecanAdIni / yogAyogaguNAguNAH yatna yadyokavyaM yatra yanna yojyaM yasmin ye guNA stadbhinnAzca tassAguNAH pratyeka vinirNaye jJeyAni / ityakA ityArabhya payastvaca ityantane kena lokena mUlinyAdInAmupasaMhAraH / tatparamoSadhI marUpAbhyAmityAradhyakazciddeditu mahaMtItyantAbhyAM dAbhyAM vaidyA pavAdaH / tataH paraM yogavidityArasya bhiSakatama ityantAbhyAM For Private And Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sUtra sthAnam / 386 agniveshktetnvecrkprtisNskte| lokasthAne doghjiivitiiyomaamprthmo'dhyaayH| hAbhyAM logAbhyAM yatra sthAH sarva bhiSajAM guNAH tata caMkArAt / yaM yAviSamityAdibhiSiktamamityantai - dazabhiH lokabhiSajAma pavAdA guNAzca mitrokatAH sarvametat AyurvedAgamAdikaM vadyApavAdaguNAnta triMzakaM sASTiAviMzatyattarazatalokaiH pUrvAdhyAye dIghaJjIvitIyAkhye'dhyAye maharSiNAgnivezana samAkhyAtaM uktamiti / saMgrahalokaizca saha paJcabhiH saha cAthAto dIrghajIvitIyamityAdibhagavAnAtreya i. tyanta nai kenalokena sAIcatu striMzacAlokAdhikazatazlokakIyazcAyamadhyAyaH / adhyAyaM samApayitu malaparva ke khanAmapUrvakaJca nivnaati| agniityaadi| tanave Ayurvedatantra eka deza rUpe na tu kRtsnAyurvedarUpe carakaprati sNskRte|shbdaantrenn tadartha kathanaM prtisNskaarH| carakeNAgnivezaqatatantra : pratisaMskRtaH zabdAntareNa sa evArtho vista reNoktasta smiMstanve sUtrasthAne dIrghajIvitIyo nAma prathamo'dhyAyaH // 1 // iti vaidya kulAvataMsa paramapaNDita zrIlagaGgAdharaka vira For Private And Personal Use Only Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 382 crksNhitaa| tna kavirAjavinimmite. zrAyubedIya carakasaMhitAjalpa kalpatarau sUtrasthAnAdyaSTasthA najalyASTakaskanda pratisthAnIyapratyadhyAya jalpapratiskandazAkhe tatpratizlo ka jalpa prazAkhe tattalokapratipadajalpa palla parApara vidyAkusume lokaddayazubhaphale sUtrasthAnAsyaprathamaskandasya dIrghajIvitIyAkhya prathamAdhyAyajalyo nAma praghamazAkhA // For Private And Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir v www UVUV. LV >> DDD22 wy Sening JinShasan 046311 gyanmandir@kobatirth.org For Private And Personal Use Only