SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चवस्थानम्। २६३ शरीरस्य त्वक् पय्येन्तत्वात् । त्वक्पर्यन्तं हि शरीरं न केशनखादिषय॑न्तम् । जीवलिङ्गं हि शरीरं यच्छेदादौ सुखदुःखे नीव उपलभते । केशनखादिके दे सुखमुपलभते न दुःखं तम्मान के शादिकं शरीरमिति । तत्र चैतन्यादीनां शरीरगुणत्वनिराशाय हे त्वन्तरमाह । शरीरगुणवैधात् । चेतनादिर्न शरीरगुणः । कस्मात् । शरीरगुणवैधात् । शरीरगुणा हि विधा गुरुत्वादयोऽप्रत्यक्षा रूपादयः शारीरेन्द्रियवेद्या न चेतनादयः किन्वन्तरिन्द्रियमनोवेद्या इति वैधात् । अत्र नास्ति काः परिहरन्ति । न रूपादीनामितरेतर वैधात् । शरीरगुणवैधाच्चैतन्यादयो न शरीरगुणा इति यत्तन्न । कस्मात् । रूपादीनामितरेतरवैधात् । रूपादीनां चक्षुरादिवेद्यत्वं न स्पर्शनेन्द्रियादिवेद्यत्वं स्पर्शादीनां स्पर्श नेन्द्रियादिवेद्यत्वं न चक्षरादिवेद्य त्वमिति परस्परवैधा. च्छरीर गुणा न भवन्तु रूपादय इति तस्माच्छरीर. गुणवैधादिति हेतुः स व्यभिचार: । अत्र समाधानमाह । ऐन्द्रिय क त्वाद्र्पादीनामप्रतिषेधः । रूपादीनां परस्परवैधयपि शारीर गुणत्वा.. For Private And Personal Use Only
SR No.020144
Book TitleCharak Samhita
Original Sutra AuthorN/A
AuthorMuni Charak
PublisherMuni Charak
Publication Year1869
Total Pages385
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy